Templesinindiainfo

Best Spiritual Website

Jivanmukti Gita Lyrics in English

Jivanmukti Geetaa in English:

॥ jeevanmukti geetaa ॥
asato maa sadgamaya ।
tamaso maa jyotirgamaya ।
mri’tyormaa amri’tangamaya ॥

sarvabhootaantarasthyaaya nityamuktachidaatmane ।
pratyachchaitanyaroopaaya mahyameva namo namah’ ॥

sarvabhootaanarvartine nityamuktachidsvaroopine sarvasaakshine mahyameva
svaatmana eva namah’ । nama iti dviruktih’ aadaraartham ॥

yeevanmuktish f_ootnotemukto – khacha yaa muktih’ saa muktih’ pind’apaatane ।
yaa muktih’ pind’apaatane saa muktih’ shunishookare f_ootnotesookare – ka ॥ 1 ॥

yeevanmuktiriti yaa muktiruchyate saa yadi pind’apaatana paraa tarhi
saa muktih’ sookaraadishvapi prasaktaa bhavateetyarthah’ ।
pind’apaatanam na jeevanmuktiriti bhaavah’ ॥

yeevah’ shivah’ sarvameva bhooteshvevam f_ootnotebhoote bhoote – kha vyavasthitah’ ।
evamevaabhipashyan hi f_ootnoteevameva pashyati yo – kha jeevanmuktah’ sa uchyate ॥ 2 ॥

yeeva iti yah’ sah’ sarvabhooteshvapi shivatvenaiva vyavasthitah’ shiva eva ।
tajjnyaanee jeevanmukta ityarthah’ ॥

evam brahma jagatsarvamakhilam bhaasate ravih’ ।
samsthitam sarvabhootaanaam jeevanmuktah’ sa uchyate ॥ 3 ॥

yathaa ravih’ sarvam jagadbhaasate evam brahma sarvabhootaanaamaatmatvena
samsthitam sadakhilam bhaasate prakaashyati । evamevaanhipashyan ityanuvartate ।
sah’ taadri’shah’ jnyaanee jeevanmukta ityuchyate ityarthah’ ॥

ekadhaa bahudhaa chaiva dri’shyate jalachandravat ।
aatmajnyaanee tathaivaiko jeevanmuktah’ sa uchyate ॥ 4 ॥

yalachandravajjale chandrah’ yathaanekadhaa dri’shyate tathaiva ekah’ aatma ।
upaadhibhedena ityadhyaahaarah’ ॥ ॥ ekadhaa bahudhaa chaiva dri’shyate । evamaatmaanam
yo jaanaati sah’ aatmajnyaanee jeevanmukta ityuchyate ॥

sarvabhoote sthitam brahma bhedaabhedo na vidyate ।
ekamevaabhipashyamshcha f_ootnotepashyati – khajeevanmuktah’ sa uchyate ॥ 5 ॥

brahma sarvabhootasthitam । yatra bhedo’bhedah’ bhedaabhedo na vidyate ।
tadekameva । evamabhipashyamshcha yah’ sa jeevanmukta ityuchyate ॥

tattvam kshetram vyomaateetamaham kshetrajnya uchyate ।
aham kartaa cha bhoktaa cha f_ootnoteaham kartaa aham bhoktaa – kha jeevanmuktah’ sa uchyate ॥ 6 ॥

tattvasvaroopamevaasti । kshetramaakaashaateetam, paramaatma kshetrajnyah’ ।
kartri’tvam bhoktri’tvam cha tasyaiva । evam yo vijaanaati sah’ jeevanmukta uchyate ॥

karmendriyaparityaagee dhyaanavarjitachetasah’ f_ootnotechetasam – kha.
atmajnyaanee tathaiveko jeevanmuktah’ sa uchyate ॥ 7 ॥

karmendriyaparityaagee svasvavyaapaararahitaani jnyaanendriyaani karmendriyaani
chakurvan taani parityajateetyarthah’ । tathhaa cheto’pi vishayadhyaanavarjitam
karotyevamadvayam jaanaati yah’ sah’ jeevanmuktah’ ॥

tattvam kevalam karma f_ootnotekarmo – khashokamohaadivarjitam ।

shubhaashubhaparityaagee jeevanmuktah’ sa uchyate ॥ 8 ॥

nyaaninaa yatkarma kriyate tachchhokamohaadivarjitam । tachcha kevalam
shaareeraparirakshanaayaiva । evam tena shubhaashubhaadikam
parityaktam bhavati । sa jeevanmukta uchyate ॥

karmasarvatra aadisht’am na jaanaami cha kinchana ।
karma brahma vijaanaati jeevanmuktah’ sa uchyate ॥ 9 ॥

yah’ aadisht’am vidhyuktam karma na jaanaati kartri’tvaaropena karmana
karoteetyarthah’ । ata eva karma brahmasvaroopameveti
vijaanaati sah’ jeevanmuktah’ ॥

chinmayam vyaapitam sarvamaakaasham jagadeeshvaram ।
sahitam f_ootnotesamsthitam – kha sarvabhootaanaam jeevanmuktah’ sa uchyate ॥ 10 ॥

yah’ jagadeeshvaram chitsvaroopamityaakaashavyaapinamiti sarvabhootasahitamityapi
yaanaati sah’ jeevanmukta uchyate ॥

anaadivarti bhootaanaam f_ootnoteanaadya vyaktabhootaanaam – kha jeevah’ shivo na hanyate ।
nirvairah’ sarvabhooteshu f_ootnotesarvabhootaanaam – kha jeevanmuktah’ sa uchyate ॥ 11 ॥

sarveshu bhooteshu yah’ anaadih’ jeevah’ sah’ shiva eva । ata eva sah’ na hanyate ।
atah’ sarveshu bhooteshu nirvairo yah’ jeevanmukta uchyate ॥

aatmaa gurustvam vishvam f_ootnotegurustvadvishvam cha chidaakaasho na lipyate ।
gataagatam f_ootnoteyataagatah’ – kha dvayornaasti jeevanmuktah’ sa uchyate ॥ 12 ॥

yah’ guruh’ aatmaa sah’ tvam eva । sa eva nirliptah’ chidaakaashah’ । tad eva
sarvam । ata eva tasya gataagatam gatamaagatamaagatam gatam vaa na vidyate ।
evam yah’ aatmaanam sah’ jeevanmukta ityuchyate ॥

garbha f_ootnoteantar – kha dhyaanena pashyanti jnyaaneenaam mana uchyate ।
so’ham mano vileeyante jeevanmuktah’ sa uchyate ॥ 13 ॥

garbhadhyaanena antardhyaanena ityarthah’ । etaadri’shadhyaanena jnyaaninah’ yatpashyanti
tadeva jnyaaninaam mana uchyate । idameva so’ham manah’ । etaadri’shamanovishisht’aah’
nyaaninah’ । chidaakaasha ityanuvartate । tatra vileeyante । te tatra vilayam
yaanteetyarthah’ । evam sthitasya aatmatattvasya jnyaaneetyanuvartate ।
sah’ jeevanmukta ityuchyate ॥

oordhvadhyaanena pashyanti vijnyaanam mana uchyate ।
shoonyam layam cha vilayam jeevanmuktah’ sa uchyate ॥ 14 ॥

nyaaninah’ oordhvadhyaanena samaadhinaa yatpashyanti tadvijnyaanam । tatteshaam mana
uchyate । tadeva shoonyam layam । tadeva vijnyaanam । tathaatmajnyaanyaatmaanam jaanaati
yah’ sah’ jeevanmukta uchyate ॥

abhyaase f_ootnoteaabhaashe – kha ramate nityam mano dhyaanalayam gatam ।
bandhamokshadvayam naasti jeevanmuktah’ sa uchyate ॥ 15 ॥

yasya jnyaaninah’ manah’ nityamabhyaase shravanamanananididhyaasanaakhyatapasi
ramate kreed’ati । yasya manah’ dhyaanalayam dhhyaane layam gatam; yasya
bandhamokshadvandvam naasti sah’ jivanmukta uchyate ॥

ekakee ramate nityam svabhaavagunavarjitam ।
brahmajnyaanarasaasvaadee f_ootnoterasaasvaado – kha jeevanmuktah’ sa uchyate ॥ 16 ॥

yasya jnyaaninah’ manah’ ityanuvartate । nityam svabhaavagunavarjitam
prakri’ti gunaateetam, sah’ jnyaanee ekaakee ramate aatmanyeva kreed’ati ।
brahmajnyaanarasaasvaadee brahmaakhyajnyaanarasaasvaadee sah’ jeevanmukta ityuchyate ॥

hri’di dhyaanena pashyanti prakaasham kriyate manah’ ।
so’ham hamseti pashyanti jeevanmuktah’ sa uchyate ॥ 17 ॥

ye jnyaaninah’ hri’di dhyaanena prakaasham pashyanti taih’ manah’ kriyate teshaam
mano’bhivyaktam bhavateeti yaavat । tadaa te so’ham hamsah’ iti pashyanti ।
evamaatmatattvam pashyan jeevanmukta ityuchyate ॥

shivashaktisamaatmaanam pind’abrahmaand’am f_ootnoteshivashaktirmamaatmaano pind’ani brahmaand’am – kha eva cha ।
chidaakaasham hri’dam moham f_ootnotekri’tam so’ham – kha jeevanmuktah’ sa uchyate ॥ 18 ॥

nyaaninah’ shivashaktisamaatmaanam shivashaktisamah’ yah’ aatmaa tamaatmaanam
mahaatmaanam । pind’ah’ shaareeram । tena sahitam brahmaand’am hri’dam hri’tstham
bandhakam moham cha chidaakaashamiti chaitanyameva pashyanti, ya
evamaatmatattvajnyaanee sah’ jeevanmukta ityuchyate ॥

yaagratsvapnasushuptim cha tureeyaavasthitam sadaa ।
so’ham mano vileeyeta f_ootnotevileeyate – kha jeevanmuktah’ sa uchyate ॥ 19 ॥

yasya jnyaaninah’ so’ham manah’ so’hamiti dhyaanaikaaparam manah’
yaagratsvapnasushuptimateetya sadaa tureeyaavasthitam sachchidaakaashaparamaatmani
vileeyeta sah’ jnyaanee jeevanmukta ityuchyate ॥

so’ham sthitam jnyaanamidam sootreshu manivatparam f_ootnotejyotiroopam nirmalam – kha sootramabhita uttaram – ga.
so’ham brahma niraakaaram jeevanmuktah’ sa uchyate ॥ 20 ॥

idam so’ham sthitam jnyaanam sootreshu manivachchidaakaashe sthitamityanvayah’ ।
so’ham param brahma niraakaaram । evamaatmajnyaanee yah’ sah’
yeevanmukta ityuchyate ॥

mana eva manushyaanaam bhedaabhedasya kaaranam ।
vikalpanaiva sankalpam f_ootnotesankalpo – kha jeevanmuktah’ sa uchyate ॥ 21 ॥

vikalpanaa idamitthamevetyaadi tattvaviruddhaa kalpanaa sa eva sankalpa iti
prasiddhah’ । tadeva manoroopam sanmanushyaanaamaham mametyaadi
bhedaabhedavyavahaarakaaranam । evam yo jaanaati jnyaanaphalam cha
sankalparaahityam tathaa cha yah’ sarvathaa sankalparahitah’ ।
sah’ jeevanmukta ityuchyate ॥

mana eva viduh’ praajnyaah’ siddhasiddhaanta f_ootnoteviduh’praajnyaasiddhasiddhaanta – kha eva cha ।
yadaa f_ootnotesadaa – ka dri’d’ham tadaa moksho f_ootnotemoksha – kha jeevanmuktah’ sa uchyate ॥ 22 ॥

yatpraajnyaah’ jnyaaninah’ viduh’ kimiti । yadaa manah’ sadaa dri’d’ham bhavati tadaiva
moksha iti । sa eva cha siddhasiddhaantah’ । ya evam siddhaantam
veda sah’ jeevanmukta uchyate ॥

yogaabhyaasee manah’ shresht’ho’ntastyaagee bahirjad’ah’ ।
antastyaagee bahistyaagee jeevanmuktah’ sa uchyate ॥ 23 ॥

yo yo yogaabhyaasee yogamabhyasati sa so manah’ shresht’hah’ manasaa shresht’hah’ ।
evam vidho’yamantastyaagee antastham sarvamapi maayaasambhootam
tyajateetyantastyaagee । ata eva sah’ bahih’ jad’avadaacharati । evam cha
so’ntastyaagee bahistyaagee cha । sa eva jeevanmukta ityuchyate ॥

iti vedaantakesarinaa shreedattaatreya virachitaa jeevanmuktageetaa samaaptaa ॥

iti shreejayachaamaraajendravirachitaa jeevanmuktageetaavyaakhyaa samaaptaa ॥

Also Read:

Jivanmukti Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Jivanmukti Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top