Templesinindiainfo

Best Spiritual Website

Mantra Pushpam Lyrics in English

Mantra Pushpam in English:

॥ mantrapuṣpam ॥
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ |
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ |
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati |
nānyaḥ panthā̱ aya̍nāya vidyate |

oṃ sa̱ha̱sra̱śī̍rṣaṃ de̱va̱ṃ vi̱śvākṣa̍ṃ vi̱śvaśa̍mbhuvam |
viśva̍ṃ nā̱rāya̍ṇaṃ de̱va̱ma̱kṣara̍ṃ para̱maṃ pa̱dam |

vi̱śvata̱: para̍maṃ ni̱tya̱ vi̱śvaṃ nā̍rāya̱ṇagṃ ha̍rim |
viśva̍me̱vedaṃ puru̍ṣa̱stadviśva̱mupa̍jīvati |

pati̱ṃ viśva̍syā̱tmeśva̍ra̱g̱ṃ śāśva̍tagṃ śi̱vama̍cyutam |
nā̱rāya̱ṇaṃ ma̍hājñe̱ya̱ṃ vi̱śvātmā̍naṃ pa̱rāya̍ṇam |

nā̱rāya̱ṇaḥ pa̍ro jyo̱ti̱rā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ |
nā̱rāya̱ṇaḥ pa̍raṃ bra̱hma̱ ta̱ttvaṃ nā̍rāya̱ṇaḥ pa̍raḥ |

nā̱rāya̱ṇaḥ pa̍ro dhyā̱tā̱ dhyā̱naṃ nā̍rāya̱ṇaḥ pa̍raḥ |
yacca̍ ki̱ñcijja̍gatsa̱rva̱ṃ dṛ̱śyate̎ śrūya̱te’pi̍ vā ||

anta̍rba̱hiśca̍ tatsa̱rva̱ṃ vyā̱pya nā̍rāya̱ṇaḥ sthi̍taḥ |
ana̍nta̱mavya̍yaṃ ka̱vigṃ sa̍mu̱dre’nta̍ṃ vi̱śvaśa̍mbhuvam |

pa̱dma̱ko̱śa pra̍tīkā̱śa̱g̱ṃ hṛ̱daya̍ṃ cāpya̱dhomu̍kham |
adho̍ ni̱ṣṭyā vi̍tastyā̱nte̱ nā̱bhyāmu̍pari̱ tiṣṭha̍ti |

jvā̱la̱mā̱lāku̍laṃ bhā̱tī̱ vi̱śvasyā̍yata̱naṃ ma̍hat |
santa̍tagṃ si̱rābhi̍stu̱ lamba̍tyākośa̱sanni̍bham |

tasyānte̍ suṣi̱ragṃ sū̱kṣmaṃ tasmin̎ sa̱rvaṃ prati̍ṣṭhitam |
tasya̱ madhye̍ ma̱hāna̍gnirvi̱śvārci̍rvi̱śvato̍mukhaḥ |

so’gra̍bhu̱gvibha̍janti̱ṣṭha̱nnāhā̍ramaja̱raḥ ka̱viḥ |
ti̱rya̱gū̱rdhvama̍dhaśśā̱yī̱ ra̱śmaya̍stasya̱ santa̍tā |

sa̱ntā̱paya̍ti svaṃ de̱hamāpā̍datala̱masta̍kaḥ |
tasya̱ madhye̱ vahni̍śikhā a̱ṇīyo̎rdhvā vya̱vasthi̍tā |

nī̱lato̍yada̍madhya̱sthā̱ vi̱dyulle̍kheva̱ bhāsva̍rā |
nī̱vāra̱śūka̍vatta̱nvī̱ pī̱tā bhā̎svatya̱ṇūpa̍mā |

tasyā̎: śikhā̱yā ma̍dhye pa̱ramā̎tmā vya̱vasthi̍taḥ |
sa brahma̱ sa śiva̱: (sa hari̱:) sendra̱: so’kṣa̍raḥ para̱maḥ sva̱rāṭ ||

yo̎pāṃ puṣpa̱ṃ veda̍ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |

ca̱ndramā̱ vā a̱pāṃ puṣpam̎ |
puṣpa̍vān pra̱jāvā̎n paśu̱mān bha̍vati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |

a̱gnirvā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo̎’gnerā̱yata̍na̱ṃ veda̍ || ā̱yata̍navān bhavati |
āpo̱ vā a̱gnerā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |

vā̱yurvā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo vā̱yorā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai vā̱yorā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |

a̱sau vai tapa̍nna̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo̎muṣya̱ tapa̍ta ā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |
āpo̱ vā a̱muṣya̱ tapa̍ta ā̱yata̍nam ||

ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |

ca̱ndramā̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yaśca̱ndrama̍sa ā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai ca̱ndrama̍sa ā̱yata̍nam| ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |

nakṣa̍trāṇi̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yo nakṣa̍trāṇāmā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai nakṣa̍trāṇāmā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |

pa̱rjanyo̱ vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yaḥ pa̱rjanya̍syā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai pa̱rjanya̍syā̱”yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎pāmā̱yata̍na̱ṃ veda̍ |
ā̱yata̍navān bhavati |

sa̱ṃva̱tsa̱ro vā a̱pāmā̱yata̍nam | ā̱yata̍navān bhavati |
yassa̍ṃvatsa̱rasyā̱yata̍na̱ṃ veda̍ | ā̱yata̍navān bhavati |
āpo̱ vai sa̍ṃvatsa̱rasyā̱yata̍nam | ā̱yata̍navān bhavati |
ya e̱vaṃ veda̍ | yo̎’psu nāva̱ṃ prati̍ṣṭhitā̱ṃ veda̍ |
pratye̱va ti̍ṣṭhati ||

kiṃ tadviṣṇorbalamāhuḥ kā dīptiḥ kiṃ parāyaṇaṃ
eko yaddhārayaddevaḥ rejatī rodasī ubhe
vātādviṣṇorbalamāhuḥ akṣarāddīptirucyate
tripadāddhārayaddevaḥ yadviṣṇorekamuttamam |

[** pāṭhabhedaḥ **
āta̍nuṣva̱ prata̍nuṣva |
u̱ddhamā”dha̍ma̱ sandha̍ma |
āditye candra̍varṇā̱nām |
garbha̱mādhe̍hi̱ yaḥ pumān̍ |

i̱tassi̱ktagṃ sūrya̍gatam |
ca̱ndrama̍se̱ rasa̍ṅkṛdhi |
vārādañjana̍yāgre̱’gnim |
ya eko̍ rudra̱ ucya̍te || **]

oṃ rā̱jā̱dhi̱rā̱jāya̍ prasahyasā̱hine̎ |
namo̍ va̱yaṃ vai̎śrava̱ṇāya̍ kurmahe |
sa me̱ kāmā̱nkāma̱kāmā̍ya̱ mahyam̎ |
kā̱me̱śva̱ro vai̎śrava̱ṇo da̍dātu |
ku̱be̱rāya̍ vaiśrava̱ṇāya̍ |
ma̱hā̱rā̱jāya̱ nama̍: ||

o̎ṃ tadbra̱hma o̎ṃ tadvā̱yuḥ o̎ṃ tadā̱tmā
o̎ṃ tatsa̱tyaṃ o̎ṃ tatsarvam̎ o̎ṃ tatpuro̱rnama̍: |

antaścarati̍ bhūte̱ṣu̱ gu̱hāyāṃ vi̍śvamū̱rtiṣu |

tvaṃ yajñastvaṃ vaṣaṭkārastvamindrastvagṃ rudrastvaṃ
viṣṇustvaṃ brahma tva̍ṃ prajā̱patiḥ |

tvaṃ ta̍dāpa̱ āpo̱ jyotī̱ raso̱’mṛta̱ṃ
brahma̱ bhūrbhuva̱ssuva̱rom ||

īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmā’dhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom ||

tadviṣṇo̎: para̱maṃ pa̱dagṃ sadā̍ paśyanti sū̱raya̍: |
di̱vīva̱ cakṣu̱rāta̍tam |

tadviprā̍so vipa̱nyavo̍ jāgṛ̱vāṃ sa̱ssami̍ndhate |
viṣṇo̱ryatpa̍ra̱maṃ pa̱dam |

ṛ̱tagṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam |
ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̍: |

oṃ nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi |
tanno̍ viṣṇuḥ praco̱dayā̎t ||

ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnī ca̍ dhīmahi |
tanno̍ lakṣmīḥ praco̱dayā̎t ||

[** pāṭhabhedaḥ **
oṃ puru̍ṣasya vidma sahasrā̱kṣasya̍ mahāde̱vasya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||

oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱dayā̎t ||

oṃ tatpuru̍ṣāya vi̱dmahe̍ vakratu̱ṇḍāya̍ dhīmahi |
tanno̍ dantiḥ praco̱dayā̎t ||

oṃ tatpuru̍ṣāya vi̱dmahe̍ cakratu̱ṇḍāya̍ dhīmahi |
tanno̍ nandiḥ praco̱dayā̎t ||

oṃ tatpuru̍ṣāya vi̱dmahe̍ mahāse̱nāya̍ dhīmahi |
tannaḥ ṣaṇmukhaḥ praco̱dayā̎t ||

oṃ tatpuru̍ṣāya vi̱dmahe̍ suvarṇapa̱kṣāya̍ dhīmahi |
tanno̍ garuḍaḥ praco̱dayā̎t ||

oṃ ve̱dā̱tma̱nāya̍ vi̱dmahe̍ hiraṇyaga̱rbhāya̍ dhīmahi |
tanno̍ brahma praco̱dayā̎t ||

oṃ nā̱rā̱ya̱ṇāya̍ vi̱dmahe̍ vāsude̱vāya̍ dhīmahi |
tanno̍ viṣṇuḥ praco̱dayā̎t ||

oṃ va̱jra̱na̱khāya̍ vi̱dmahe̍ tīkṣṇada̱gṃṣṭrāya̍ dhīmahi |
tanno̍ nārasigṃhaḥ praco̱dayā̎t ||

oṃ bhā̱ska̱rāya̍ vi̱dmahe̍ mahaddyutika̱rāya̍ dhīmahi |
tanno̍ ādityaḥ praco̱dayā̎t ||

oṃ vai̱śvā̱na̱rāya̍ vi̱dmahe̍ lālī̱lāya dhīmahi |
tanno̍ agniḥ praco̱dayā̎t ||

oṃ kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi |
tanno̍ durgiḥ praco̱dayā̎t ||

sa̱ha̱sra̱para̍mā de̱vī̱ śa̱tamū̍lā śa̱tāṅku̍rā |
sa̱rvagṃharatu̍ me pā̱pa̱ṃ dū̱rvā du̍:svapna̱nāśi̍nī ||

kāṇḍā̎t kāṇḍāt pra̱roha̍ntī̱ paru̍ṣaḥ paruṣa̱: pari̍ |
e̱vā no̍ dūrve̱ prata̍nu sa̱hasre̍ṇa śa̱tena̍ ca ||

yā śa̱tena̍ prata̱noṣi̍ sa̱hasre̍ṇa vi̱roha̍si |
tasyā̎ste devīṣṭake vi̱dhema̍ ha̱viṣā̍ va̱yam ||

aśvakrā̱nte ra̍thakrā̱nte̱ vi̱ṣṇukrā̎nte va̱sundha̍rā |
śirasā̍ dhāra̍yiṣyā̱mi̱ ra̱kṣa̱sva mā̎ṃ pade̱ pade || **]

ākāśātpatitaṃ toyaṃ yathā gacchati sāgaram |
sarvadeva namaskāraḥ keśavaṃ pratigacchati ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

Also Read:

Mantra Pushpam Lyrics in English | Hindi |Kannada | Telugu | Tamil

Mantra Pushpam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top