Templesinindiainfo

Best Spiritual Website

Mrutyunjaya Manasika Puja Stotram Lyrics in English

Mrutyunjaya Manasika Puja Stotram in English:

॥ mr̥tyuñjaya mānasika pūjā stōtram ॥
kailāsē kamanīyaratnakhacitē kalpadrumūlē sthitaṁ
karpūrasphaṭikēndusundaratanuṁ kātyāyanīsēvitam |
gaṅgātuṅgataraṅgarañjitajaṭābhāraṁ kr̥pāsāgaraṁ
kaṇṭhālaṅkr̥taśēṣabhūṣaṇamamuṁ mr̥tyuñjayaṁ bhāvayē || 1 ||

āgatya mr̥tyuñjaya candramaulē vyāghrājinālaṅkr̥ta śūlapāṇē |
svabhaktasaṁrakṣaṇakāmadhēnō prasīda viśvēśvara pārvatīśa || 2 ||

bhāsvanmauktikatōraṇē marakatastambhāyudhālaṅkr̥tē
saudhē dhūpasuvāsitē maṇimayē māṇikyadīpāñcitē |
brahmēndrāmarayōgipuṅgavagaṇairyuktē ca kalpadrumaiḥ
śrīmr̥tyuñjaya susthirō bhava vibhō māṇikyasiṁhāsanē || 3 ||

mandāramallīkaravīramādhavīpunnāganīlōtpalacampakānvitaiḥ |
karpūrapāṭīrasuvāsitairjalairādhatsva mr̥tyuñjaya pādyamuttamam || 4 ||

sugandhapuṣpaprakaraiḥ suvāsitairviyannadīśītalavāribhiḥ śubhaiḥ |
trilōkanāthārtiharārghyamādarādgr̥hāṇa mr̥tyuñjaya sarvavandita || 5 ||

himāmbuvāsitaistōyaiḥ śītalairatipāvanaiḥ |
mr̥tyuñjaya mahādēva śuddhācamanamācara || 6 ||

guḍadadhisahitaṁ madhuprakīrṇaṁ sughr̥tasamanvitadhēnudugdhayuktam |
śubhakara madhuparkamāhara tvaṁ trinayana mr̥tyuhara trilōkavandya || 7 ||

pañcāstra śānta pañcāsya pañcapātakasaṁhara |
pañcāmr̥tasnānamidaṁ kuru mr̥tyuñjaya prabhō || 8 ||

jagattrayīkhyāta samastatīrthasamāhr̥taiḥ kalmaṣahāribhiśca |
snānaṁ sutōyaiḥ samudācara tvaṁ mr̥tyuñjayānantaguṇābhirāma || 9 ||

ānītēnātiśubhrēṇa kauśēyēnāmaradrumāt |
mārjayāmi jaṭābhāraṁ śiva mr̥tyuñjaya prabhō || 10 ||

nānāhēmavicitrāṇi cīracīnāmbarāṇi ca |
vividhāni ca divyāni mr̥tyuñjaya sudhāraya || 11 ||

viśuddhamuktāphalajālaramyaṁ manōharaṁ kāñcanahēmasūtram |
yajñōpavītaṁ paramaṁ pavitramādhatsva mr̥tyuñjaya bhaktigamya || 12 ||

śrīgandhaṁ ghanasārakuṅkumayutaṁ kastūrikāpūritaṁ
kālēyēna himāmbunā viracitaṁ mandārasaṁvāsitam |
divyaṁ dēvamanōharaṁ maṇimayē pātrē samārōpitaṁ
sarvāṅgēṣu vilēpayāmi satataṁ mr̥tyuñjaya śrīvibhō || 13 ||

akṣatairdhavalairdivyaiḥ samyaktilasamanvitaiḥ |
mr̥tyuñjaya mahādēva pūjayāmi vr̥ṣadhvaja || 14 ||

campakapaṅkajakuravakakundaiḥ karavīramallikākusumaiḥ |
vistāraya nijamakuṭaṁ mr̥tyuñjaya puṇḍarīkanayanāpta || 15 ||

māṇikyapādukādvandvē maunihr̥tpadmamandirē |
pādau satpadmasadr̥śau mr̥tyuñjaya nivēśaya || 16 ||

māṇikyakēyūrakirīṭahāraiḥ kāñcīmaṇisthāpitakuṇḍalaiśca |
mañjīramukhyābharaṇairmanōjñairaṅgāni mr̥tyuñjaya bhūṣayāmi || 17 ||

gajavadanaskandadhr̥tēnātisvacchēna cāmarayugēna |
galadalakānanapadmaṁ mr̥tyuñjaya bhāvayāmi hr̥tpadmē || 18 ||

muktātapatraṁ śaśikōṭiśubhraṁ śubhapradaṁ kāñcanadaṇḍayuktam |
māṇikyasaṁsthāpitahēmakumbhaṁ surēśa mr̥tyuñjaya tē:’rpayāmi || 19 ||

maṇimukurē niṣpaṭalē trijagadgāḍhāndhakārasaptāśvē |
kandarpakōṭisadr̥śaṁ mr̥tyuñjaya paśya vadanamātmīyam || 20 ||

karpūracūrṇaṁ kapilājyapūtaṁ dāsyāmi kālēyasamānvitaiśca |
samudbhavaṁ pāvanagandhadhūpitaṁ mr̥tyuñjayāṅgaṁ parikalpayāmi || 21 ||

vartitrayōpētamakhaṇḍadīptyā tamōharaṁ bāhyamathāntaraṁ ca |
sājyaṁ samastāmaravargahr̥dyaṁ surēśa mr̥tyuñjaya vaṁśadīpam || 22 ||

rājānnaṁ madhurānvitaṁ ca mr̥dulaṁ māṇikyapātrē sthitaṁ
hiṅgūjīrakasanmarīcimilitaiḥ śākairanēkaiḥ śubhaiḥ |
śākaṁ samyagapūpasūpasahitaṁ sadyōghr̥tēnāplutaṁ
śrīmr̥tyuñjaya pārvatīpriya vibhō sāpōśanaṁ bhujyatām || 23 ||

kūṣmāṇḍavārtākapaṭōlikānāṁ phalāni ramyāṇi ca kāravallyā |
supākayuktāni sasaurabhāṇi śrīkaṇṭha mr̥tyuñjaya bhakṣayēśa || 24 ||

śītalaṁ madhuraṁ svacchaṁ pāvanaṁ vāsitaṁ laghu |
madhyē svīkuru pānīyaṁ śiva mr̥tyuñjaya prabhō || 25 ||

śarkarāmilitaṁ snigdhaṁ dugdhānnaṁ gōghr̥tānvitam |
kadalīphalasaṁmiśraṁ bhujyatāṁ mr̥tyusaṁhara || 26 ||

kēvalamatimādhuryaṁ dugdhaiḥ snigdhaiśca śarkarāmilitaiḥ |
ēlāmarīcamilitaṁ mr̥tyuñjaya dēva bhuṅkṣva paramānnam || 27 ||

rambhācūtakapitthakaṇṭhakaphalairdrākṣārasāsvāduma-
tkharjūrairmadhurēkṣukhaṇḍaśakalaiḥ sannārikēlāmbubhiḥ |
karpūrēṇa suvāsitairguḍajalairmādhuryayuktairvibhō
śrīmr̥tyuñjaya pūraya tribhuvanādhāraṁ viśālōdaram || 28 ||

manōjñarambhāvanakhaṇḍakhaṇḍitānrucipradānsarṣapajīrakāṁśca |
sasaurabhānsaindhavasēvitāṁśca gr̥hāṇa mr̥tyuñjaya lōkavandya || 29 ||

hiṅgūjīrakasahitaṁ vimalāmalakaṁ kapitthamatimadhuram |
bisakhaṇḍāṁ-llavaṇayutānmr̥tyuñjaya tē:’rpayāmi jagadīśa || 30 ||

ēlāśuṇṭhīsahītaṁ dadhyannaṁ cāruhēmapātrastham |
amr̥tapratinidhimāḍhyaṁ mr̥tyuñjaya bhujyatāṁ trilōkēśa || 31 ||

jambīranīrāñcitaśr̥ṅgabēraṁ manōharānamlaśalāṭukhaṇḍān |
mr̥dūpadaṁśānsahasōpabhuṅkṣva mr̥tyuñjaya śrīkaruṇāsamudra || 32 ||

nāgararāmaṭhayuktaṁ sulalitajambīranīrasampūrṇam |
mathitaṁ saindhavasahitaṁ piba hara mr̥tyuñjaya kratudhvaṁsin || 33 ||

mandārahēmāmbujagandhayuktairmandākinīnirmalapuṇyatōyaiḥ |
gr̥hāṇa mr̥tyuñjaya pūrṇakāma śrīmatparāpōśanamabhrakēśa || 34 ||

gaganadhunīvimalajalairmr̥tyuñjaya padmarāgapātragataiḥ |
mr̥gamadacandanapūrṇaṁ prakṣālaya cāru hastapadayugmam || 35 ||

puṁnāgamallikākundavāsitairjāhnavījalaiḥ |
mr̥tyuñjaya mahādēva punarācamanaṁ kuru || 36 ||

mauktikacūrṇasamētairmr̥gamadaghanasāravāsitaiḥ pūgaiḥ |
parṇaiḥ svarṇasamānairmr̥tyuñjaya tē:’rpayāmi tāmbūlam || 37 ||

nīrājanaṁ nirmaladīptimadbhirdīpāṅkurairujjvalamucchritaiśca |
ghaṇṭāninādēna samarpayāmi mr̥tyuñjayāya tripurāntakāya || 38 ||

viriñcimukhyāmarabr̥ndavanditē sarōjamatsyāṅkitacakracihnitē |
dadāmi mr̥tyuñjaya pādapaṅkajē phaṇīndrabhūṣē punararghyamīśvara || 39 ||

puṁnāganīlōtpalakundajājī mandāramallīkaravīrapaṅkajaiḥ |
puṣpāñjaliṁ bilvadalaistulasyā mr̥tyuñjayāṅghrau vinivēśayāmi || 40 ||

padē padē sarvatamōnikr̥ntanaṁ padē padē sarvaśubhapradāyakam |
pradakṣiṇaṁ bhaktiyutēna cētasā karōmi mr̥tyuñjaya rakṣa rakṣa mām || 41 ||

namō gaurīśāya sphaṭikadhavalāṅgāya ca namō
namō lōkēśāya stutavibudhalōkāya ca namaḥ |
namaḥ śrīkaṇṭhāya kṣapitapuradaityāya ca namō
namaḥ phālākṣāya smaramadavināśāya ca namaḥ || 42 ||

saṁsārē janitāparōgasahitē tāpatrayākranditē
nityaṁ putrakalatravittavilasatpāśairnibaddhaṁ dr̥ḍham |
garvāndhaṁ bahupāpavargasahitaṁ kāruṇyadr̥ṣṭyā vibhō
śrīmr̥tyuñjaya pārvatīpriya sadā māṁ pāhi sarvēśvara || 43 ||

saudhē ratnamayē navōtpaladalākīrṇē ca talpāntarē
kauśēyēna manōharēṇa dhavalēnācchāditē sarvaśaḥ |
karpūrāñcitadīpadīptimilitē ramyōpadhānadvayē
pārvatyāḥ karapadmalālitapadaṁ mr̥tyuñjayaṁ bhāvayē || 44 ||

catuścatvāriṁśadvilasadupacārairabhimatai-
rmanaḥ padmē bhaktyā bahirapi ca pūjāṁ śubhakarīm |
karōti pratyūṣē niśi divasamadhyē:’pi ca pumā-
nprayāti śrīmr̥tyuñjayapadamanēkādbhutapadam || 45 ||

prātarliṅgamumāpatēraharahaḥ sandarśanātsvargadaṁ
madhyāhnē hayamēdhatulyaphaladaṁ sāyantanē mōkṣadam |
bhānōrastamayē pradōṣasamayē pañcākṣarārādhanaṁ
tatkālatrayatulyamiṣṭaphaladaṁ sadyō:’navadyaṁ dr̥ḍham || 46 ||

Also Read:

Mrutyunjaya Manasika Puja Stotram in Sanskrit | English | Kannada | Telugu | Tamil

Mrutyunjaya Manasika Puja Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top