Templesinindiainfo

Best Spiritual Website

Mukunda Mala Lyrics in English

Mukunda Mala in English:

॥ mukundamālā stōtram ॥

ghuṣyatē yasya nagarē raṅgayātrā dinē dinē |
tamahaṁ śirasā vandē rājānaṁ kulaśēkharam ||

śrīvallabhēti varadēti dayāparēti
bhaktapriyēti bhavaluṇṭhanakōvidēti |
nāthēti nāgaśayanēti jagannivāsēti
ālāpanaṁ pratipadaṁ kuru mē mukunda || 1 ||

jayatu jayatu dēvō dēvakīnandanō:’yaṁ
jayatu jayatu kr̥ṣṇō vr̥ṣṇivaṁśapradīpaḥ |
jayatu jayatu mēghaśyāmalaḥ kōmalāṅgaḥ
jayatu jayatu pr̥thvībhāranāśō mukundaḥ || 2 ||

mukunda mūrdhnā praṇipatya yācē
bhavantamēkāntamiyantamartham |
avismr̥tistvaccaraṇāravindē
bhavē bhavē mē:’stu bhavatprasādāt || 3 ||

nāhaṁ vandē tava caraṇayōrdvandvamadvandvahētōḥ
kumbhīpākaṁ gurumapi harē nārakaṁ nāpanētum |
ramyārāmāmr̥dutanulatā nandanē nāpi rantuṁ
bhāvē bhāvē hr̥dayabhavanē bhāvayēyaṁ bhavantam || 4 ||

nāsthā dharmē na vasunicayē naiva kāmōpabhōgē
yadyadbhavyaṁ bhavatu bhagavanpūrvakarmānurūpam |
ētatprārthyaṁ mama bahumataṁ janmajanmāntarē:’pi
tvatpādāmbhōruhayugagatā niścalā bhaktirastu || 5 ||

divi vā bhuvi vā mamāstu vāsō
narakē vā narakāntaka prakāmam |
avadhīritaśāradāravindau
caraṇau tē maraṇē:’pi cintayāmi || 6 ||

kr̥ṣṇa tvadīyapadapaṅkajapañjarāntaṁ
adyaiva mē viśatu mānasarājahaṁsaḥ |
prāṇaprayāṇasamayē kaphavātapittaiḥ
kaṇṭhāvarōdhanavidhau smaraṇaṁ kutastē || 7 ||

cintayāmi harimēva santataṁ
mandamanda hasitānanāmbujaṁ
nandagōpatanayaṁ parāt paraṁ
nāradādimunivr̥ndavanditam || 8 ||

karacaraṇasarōjē kāntimannētramīnē
śramamuṣi bhujavīcivyākulē:’gādhamārgē |
harisarasi vigāhyāpīya tējōjalaughaṁ
bhavamaruparikhinnaḥ khēda madyatyajāmi || 9 ||

sarasijanayanē saśaṅkhacakrē
murabhidi mā viramasva citta rantum |
sukhataramaparaṁ na jātu jānē
haricaraṇasmaraṇāmr̥tēna tulyam || 10 ||

mābhīrmandamanō vicintya bahudhā yāmīściraṁ yātanāḥ
nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ |
ālasyaṁ vyapanīya bhaktisulabhaṁ dhyāyasva nārāyaṇaṁ
lōkasya vyasanāpanōdanakarō dāsasya kiṁ na kṣamaḥ || 11 ||

bhavajaladhigatānāṁ dvandvavātāhatānāṁ
sutaduhitr̥kalatratrāṇabhārārditānām |
viṣamaviṣayatōyē majjatāmaplavānāṁ
bhavatu śaraṇamēkō viṣṇupōtō narāṇām || 12 ||

bhavajaladhimagādhaṁ dustaraṁ nistarēyaṁ
kathamahamiti cētō mā sma gāḥ kātaratvam |
sarasijadr̥śi dēvē tāvakī bhaktirēkā
narakabhidi niṣaṇṇā tārayiṣyatyavaśyam || 13 ||

tr̥ṣṇātōyē madanapavanōddhūtamōhōrmimālē
dārāvartē tanayasahajagrāhasaṅghākulē ca |
saṁsārākhyē mahati jaladhau majjatāṁ nastridhāman
pādāmbhōjē varada bhavatō bhaktināvaṁ prayaccha || 14 ||

mādrākṣaṁ kṣīṇapuṇyān kṣaṇamapi bhavatō bhaktihīnānpadābjē
māśrauṣaṁ śrāvyabandhaṁ tava caritamapāsyānyadākhyānajātam |
māsmārṣaṁ mādhava tvāmapi bhuvanapatē cētasāpahnuvānān
mābhūvaṁ tvatsaparyāparikararahitō janmajanmāntarē:’pi || 15 ||

jihvē kīrtaya kēśavaṁ muraripuṁ cētō bhaja śrīdharaṁ
pāṇidvandva samarcayācyutakathāḥ śrōtradvaya tvaṁ śr̥ṇu |
kr̥ṣṇaṁ lōkaya lōcanadvaya harērgacchāṅghriyugmālayaṁ
jighra ghrāṇa mukundapādatulasīṁ mūrdhan namādhōkṣajam || 16 ||

hē lōkāḥ śruṇuta prasūtimaraṇavyādhēścikitsāmimāṁ
yōgajñāḥ samudāharanti munayō yāṁ yājñavalkyādayaḥ |
antarjyōtiramēyamēkamamr̥taṁ kr̥ṣṇākhyamāpīyatāṁ
tatpītaṁ paramauṣadhaṁ vitanutē nirvāṇamātyantikam || 17 |

hē martyāḥ paramaṁ hitaṁ śruṇuta vō vakṣyāmi saṅkṣēpataḥ
saṁsārārṇavamāpadūrmibahulaṁ samyak praviśya sthitāḥ |
nānājñānamapāsya cētasi namō nārāyaṇāyētyamuṁ-
mantraṁ sapraṇavaṁ praṇāmasahitaṁ prāvartayadhvaṁ muhuḥ || 18 ||

pr̥thvīrēṇuraṇuḥ payāṁsi kaṇikāḥ phalgusphuliṅgō laghuḥ
tējō niśśvasanaṁ marut tanutaraṁ randhraṁ susūkṣmaṁ nabhaḥ |
kṣudrā rudrapitāmahaprabhr̥tayaḥ kīṭāḥ samastāḥ surāḥ
dr̥ṣṭē yatra sa tāvakō vijayatē bhūmāvadhūtāvadhiḥ || 19 ||

baddhēnāñjalinā natēna śirasā gātraiḥ sarōmōdgamaiḥ
kaṇṭhēna svaragadgadēna nayanēnōdgīrṇabāṣpāmbunā |
nityaṁ tvaccaraṇāravindayugaladhyānāmr̥tāsvādināṁ
asmākaṁ sarasīruhākṣa satataṁ sampadyatāṁ jīvitam || 20 ||

hē gōpālaka hē kr̥pājalanidhē hē sindhukanyāpatē
hē kaṁsāntaka hē gajēndrakaruṇāpārīṇa hē mādhava |
hē rāmānuja hē jagattrayagurō hē puṇḍarīkākṣa māṁ
hē gōpījananātha pālaya paraṁ jānāmi na tvāṁ vinā || 21 ||

bhaktāpāyabhujaṅgagāruḍamaṇistrailōkyarakṣāmaṇiḥ
gōpīlōcanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ |
yaḥ kāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ
śrēyō dēvaśikhāmaṇirdiśatu nō gōpālacūḍāmaṇiḥ || 22 ||

śatrucchēdaikamantraṁ sakalamupaniṣadvākyasampūjyamantraṁ
saṁsārōttāramantraṁ samucitatamasaḥ saṅghaniryāṇamantram |
sarvaiśvaryaikamantraṁ vyasanabhujagasandaṣṭasantrāṇamantraṁ
jihvē śrīkr̥ṣṇamantraṁ japa japa satataṁ janmasāphalyamantram || 23 ||

vyāmōha praśamauṣadaṁ munimanōvr̥tti pravr̥ttyauṣadhaṁ
daityēndrārtikarauṣadhaṁ tribhuvanī sañjīvanai kauṣadham |
bhaktātyantahitauṣadhaṁ bhavabhayapradhvaṁsanai kauṣadhaṁ
śrēyaḥprāptikarauṣadhaṁ piba manaḥ śrīkr̥ṣṇadivyauṣadham || 24 ||

amnāyābhyasanānyaraṇyaruditaṁ vēdavratānyanvahaṁ
mēdaśchēdaphalāni pūrtavidhayaḥ sarvē hutaṁ bhasmani |
tīrthānāmavagāhanāni ca gajasnānaṁ vinā yatpada-
dvandvāmbhōruhasaṁsmr̥tirvijayatē dēvaḥ sa nārāyaṇaḥ || 25 ||

śrīmannāma prōcya nārāyaṇākhyaṁ
kēna prāpurvāñchitaṁ pāpinō:’pi |
hā naḥ pūrvaṁ vākpravr̥ttā na tasmin
tēna prāptaṁ garbhavāsādiduḥkham || 26 ||

majjanmanaḥ phalamidaṁ madhukaiṭabhārē
matprārthanīya madanugraha ēṣa ēva |
tvadbhr̥tyabhr̥tyaparicārakabhr̥tyabhr̥tya-
bhr̥tyasya bhr̥tya iti māṁ smara lōkanātha || 27 ||

nāthē naḥ puruṣōttamē trijagatāmēkādhipē cētasā
sēvyē svasya padasya dātari surē nārāyaṇē tiṣṭhati |
yaṁ kañcitpuruṣādhamaṁ katipayagrāmēśamalpārthadaṁ
sēvāyai mr̥gayāmahē naramahō mūḍhā varākā vayam || 28 ||

madana parihara sthitiṁ madīyē
manasi mukundapadāravindadhāmni |
haranayanakr̥śānunā kr̥śō:’si
smarasi na cakraparākramaṁ murārēḥ || 29 ||

tattvaṁ bruvāṇāni paraṁ parasmāt
madhu kṣarantīva satāṁ phalāni |
prāvartaya prāñjalirasmi jihvē
nāmāni nārāyaṇa gōcarāṇi || 30 ||

idaṁ śarīraṁ pariṇāmapēśalaṁ
patatyavaśyaṁ ślathasandhi jarjaram |
kimauṣadhaiḥ kliśyasi mūḍha durmatē
nirāmayaṁ kr̥ṣṇarasāyanaṁ piba || 31 ||

dārā vārākaravarasutā tē tanūjō viriñciḥ
stōtā vēdastava suragaṇō bhr̥tyavargaḥ prasādaḥ |
muktirmāyā jagadavikalaṁ tāvakī dēvakī tē
mātā mitraṁ balaripusutastvayyatō:’nyannajānē || 32 ||

kr̥ṣṇō rakṣatu nō jagattrayaguruḥ kr̥ṣṇaṁ namasyāmyahaṁ
kr̥ṣṇē nāmaraśatravō vinihatāḥ kr̥ṣṇāya tubhyaṁ namaḥ |
kr̥ṣṇādēva samutthitaṁ jagadidaṁ kr̥ṣṇasya dāsō:’smyahaṁ
kr̥ṣṇē tiṣṭhati sarvamētadakhilaṁ hē kr̥ṣṇa rakṣasva mām || 33 ||

tattvaṁ prasīda bhagavan kuru mayyanāthē
viṣṇō kr̥pāṁ paramakāruṇikaḥ khila tvam |
saṁsārasāgaranimagnamananta dīna-
muddhartumarhasi harē puruṣōttamō:’si || 34 ||

namāmi nārāyaṇapādapaṅkajaṁ
karōmi nārāyaṇapūjanaṁ sadā |
vadāmi nārāyaṇanāma nirmalaṁ
smarāmi nārāyaṇatattvamavyayam || 35 ||

śrīnātha nārāyaṇa vāsudēva
śrīkr̥ṣṇa bhaktapriya cakrapāṇē |
śrīpadmanābhācyuta kaiṭabhārē
śrīrāma padmākṣa harē murārē || 36 ||

ananta vaikuṇṭha mukunda kr̥ṣṇa
gōvinda dāmōdara mādhavēti |
vaktuṁ samarthō:’pi na vakti kaścit
ahō janānāṁ vyasanābhimukhyam || 37 ||

dhyāyanti yē viṣṇumanantamavyayaṁ
hr̥tpadmamadhyē satataṁ vyavasthitam |
samāhitānāṁ satatābhayapradaṁ
tē yānti siddhiṁ paramāṁ ca vaiṣṇavīm || 38 ||

kṣīrasāgarataraṅgaśīkarā –
sāratārakitacārumūrtayē |
bhōgibhōgaśayanīyaśāyinē
mādhavāya madhuvidviṣē namaḥ || 39 ||

yasya priyau śrutidharau kavilōkavīrau
mitrau dvijanmapadapadmaśarāvabhūtām |
tēnāmbujākṣacaraṇāmbujaṣaṭpadēna
rājñā kr̥tā kr̥tiriyaṁ kulaśēkharēṇa || 40 ||

kumbhēpunarvasaujātaṁ kēralē cōlapaṭṭaṇē |
kaustubhāmśaṁ dharādhīśaṁ kulaśēkharamāśrayē ||

iti mukundamālā sampūrṇā ||

Also Read:

Mukundamala Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Mukunda Mala Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top