Templesinindiainfo

Best Spiritual Website

Narayaniyam Ekonavimsadasakam Lyrics in English | Narayaneeyam Dasakam 19

Narayaniyam Ekonavimsadasakam in English:

॥ nārāyaṇīyaṁ ēkōnaviṁśadaśakam ॥

nārāyaṇīyaṁ ēkōnaviṁśadaśakam (19) – pracētr̥ṇāṁ caritam

pr̥thōstu naptā pr̥thudharmakarmaṭhaḥ
prācīnabarhiryuvatau śatadrutau |
pracētasō nāma sucētasaḥ sutā-
najījanattvatkaruṇāṅkurāniva || 19-1 ||

pituḥ sisr̥kṣāniratasya śāsanād-
bhavattapasyābhiratā daśāpi tē |
payōnidhiṁ paścimamētya tattaṭē
sarōvaraṁ sandadr̥śurmanōharam || 19-2 ||

tadā bhavattīrthamidaṁ samāgatō
bhavō bhavatsēvakadarśanādr̥taḥ |
prakāśamāsādya puraḥ pracētasā-
mupādiśadbhaktatamastavastavam || 19-3 ||

stavaṁ japantastamamī jalāntarē
bhavantamāsēviṣatāyutaṁ samāḥ |
bhavatsukhāsvādarasādamīṣviyān
babhūva kālō dhruvavanna śīghratā || 19-4 ||

tapōbhirēṣāmatimātravardhibhiḥ
sa yajñahiṁsāniratō:’pi pāvitaḥ |
pitā:’pi tēṣāṁ gr̥hayātanārada-
pradarśitātmā bhavadātmatāṁ yayau || 19-5 ||

kr̥pābalēnaiva puraḥ pracētasāṁ
prakāśamāgāḥ patagēndravāhanaḥ |
virāji cakrādivarāyudhāṁśubhi-
rbhujābhiraṣṭābhirudañcitadyutiḥ || 19-6 ||

pracētasāṁ tāvadayācatāmapi
tvamēva kāruṇyabharādvarānadāḥ |
bhavadvicintā:’pi śivāya dēhināṁ
bhavatvasau rudranutiśca kāmadā || 19-7 ||

avāpya kāntāṁ tanayāṁ mahīruhāṁ
tayā ramadhvaṁ daśalakṣavatsarīm |
sutō:’stu dakṣō nanu tatkṣaṇācca māṁ
prayāsyathēti nyagadō mudaiva tān || 19-8 ||

tataśca tē bhūtalarōdhinastarūn
krudhā dahantō druhiṇēna vāritāḥ |
drumaiśca dattāṁ tanayāmavāpya tāṁ
tvaduktakālaṁ sukhinō:’bhirēmirē || 19-9 ||

avāpya dakṣaṁ ca sutaṁ kr̥tādhvarāḥ
pracētasō nāradalabdhayā dhiyā |
avāpurānandapadaṁ tathāvidha-
stvamīśa vātālayanātha pāhimām || 19-10 ||
[** avāparānandapadaṁ **]

iti ēkōnaviṁśadaśakaṁ samāptam ||

Also Read:

Narayaniyam Ekonavimsadasakam Lyrics in English | Kannada | Telugu | Tamil

Narayaniyam Ekonavimsadasakam Lyrics in English | Narayaneeyam Dasakam 19

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top