Narayaniyam Navamadasakam Lyrics in English | Narayaneeyam Dasakam 9
Narayaniyam Navamadasakam in English
॥ nārāyaṇīyaṁ navamadaśakam ॥
nārāyaṇīyaṁ navamadaśakam (9) – brahmaṇaḥ tapaḥ tathā lōkasr̥ṣṭiḥ
sthitaḥ sa kamalōdbhavastava hi nābhipaṅkēruhē
kutaḥ svididamaṁbudhāvuditamityanālōkayan |
tadīkṣaṇakutūhalātpratidiśaṁ vivr̥ttānana-
ścaturvadanatāmagādvikasadaṣṭadr̥ṣṭyaṁbujām || 9-1 ||
mahārṇavavighūrṇitaṁ kamalamēva tatkēvalaṁ
vilōkya tadupāśrayaṁ tava tanuṁ tu nālōkayan |
ka ēṣa kamalōdarē mahati nissahāyō hyahaṁ
kutaḥ svididamaṁbujaṁ samajanīti cintāmagāt || 9-2 ||
amuṣya hi sarōruhaḥ kimapi kāraṇaṁ saṁbhavē-
diti sma kr̥taniścayaḥ sa khalu nālarandhrādhvanā |
svayōgabalavidyayā samavarūḍhavānprauḍhadhīḥ
tvadīyamatimōhanaṁ na tu kalēbaraṁ dr̥ṣṭavān || 9-3 ||
tatassakalanālikāvivaramārgagō mārgayan
prayasya śatavatsaraṁ kimapi naiva sandr̥ṣṭavān |
nivr̥tya kamalōdarē sukhaniṣaṇṇa ēkāgradhīḥ
samādhibalamādadhē bhavadanugrahaikāgrahī || 9-4 ||
śatēna parivatsarairdr̥ḍhasamādhibandhōllasat-
prabōdhaviśadīkr̥taḥ sa khalu padminīsaṁbhavaḥ |
adr̥ṣṭacaramadbhutaṁ tava hi rūpamantardr̥śā
vyacaṣṭa parituṣṭadhīrbhujagabhōgabhāgāśrayam || 9-5 ||
kirīṭamukuṭōllasatkaṭakahārakēyūrayuṅ-
maṇisphuritamēkhalaṁ suparivītapītāṁbaram |
kalāyakusumaprabhaṁ galatalōllasatkaustubhaṁ
vapustadayi bhāvayē kamalajanmanē darśitam || 9-6 ||
śrutiprakaradarśitapracuravaibhava śrīpatē
harē jaya jaya prabhō padamupaiṣi diṣṭyā dr̥śōḥ |
kuruṣva dhiyamāśu mē bhuvananirmitau karmaṭhā-
miti druhiṇavarṇitasvaguṇabaṁhimā pāhi mām || 9-7 ||
labhasva bhuvanatrayīracanadakṣatāmakṣatāṁ
gr̥hāṇa madanugrahaṁ kuru tapaśca bhūyō vidhē |
bhavatvakhilasādhanī mayi ca bhaktiratyutkaṭē-
tyudīrya giramādadhā muditacētasaṁ vēdhasam || 9-8 ||
śataṁ kr̥tatapāstataḥ sa khalu divyasaṁvatsarā-
navāpya ca tapōbalaṁ matibalaṁ ca pūrvādhikam |
udīkṣya kila kampitaṁ payasi paṅkajaṁ vāyunā
bhavadbalavijr̥ṁbhitaḥ pavanapāthasī pītavān || 9-9 ||
tavaiva kr̥payā punaḥ sarasijēna tēnaiva saḥ
prakalpya bhuvanatrayīṁ pravavr̥tē prajānirmitau |
tathāvidhakr̥pābharō gurumarutpurādhīśvara
tvamāśu paripāhi māṁ gurudayōkṣitairīkṣitaiḥ || 9-10 ||
iti navamadaśakaṁ samāptam ||
Also Read:
Narayaniyam Navamadasakam Lyrics in English | Kannada | Telugu | Tamil