Templesinindiainfo

Best Spiritual Website

Narayaniyam Pancamadasakam Lyrics in English | Narayaneeyam Dasakam 5

Narayaniyam Caturthadasakam in English:

॥ nārāyaṇīyaṁ pañcamadaśakam ॥

nārāyaṇīyaṁ pañcamadaśakam (5) – virāṭpuruṣōtpattiḥ

vyaktāvyaktamidaṁ na kiñcidabhavatprākprākr̥taprakṣayē
māyāyāṁ guṇasāmyaruddhavikr̥tau tvayyāgatāyāṁ layam |
nō mr̥tyuśca tadāmr̥taṁ ca samabhūnnāhnō na rātrēḥ sthiti-
statraikastvamaśiṣyathāḥ kila parānandaprakāśātmanā || 5-1 ||

kālaḥ karma guṇāśca jīvanivahā viśvaṁ ca kāryaṁ vibhō
cillīlāratimēyuṣi tvayi tadā nirlīnatāmāyayuḥ |
tēṣāṁ naiva vadantyasatvamayi bhōḥ śaktyātmanā tiṣṭatāṁ
nō cēt kiṁ gaganaprasūnasadr̥śāṁ bhūyō bhavētsaṁbhavaḥ || 5-2 ||

ēvaṁ ca dviparārdhakālavigatāvīkṣāṁ sisr̥kṣātmikāṁ
bibhrāṇē tvayi cukṣubhē tribhuvanībhāvāya māyā svayam |
māyātaḥ khalu kālaśaktirakhilādr̥ṣṭaṁ svabhāvō:’pi ca
prādurbhūya guṇānvikāsya vidadhustasyāssahāyakriyām || 5-3 ||

māyāsannihitō:’praviṣṭavapuṣā sākṣīti gītō bhavān
bhēdaistāṁ pratibiṁbatō viviśivān jīvō:’pi naivāparaḥ |
kālādipratibōdhitā:’tha bhavatā sañcōditā ca svayaṁ
māyā sā khalu buddhitattvamasr̥jadyō:’sau mahānucyatē || 5-4 ||

tatrāsau triguṇātmakō:’pi ca mahān sattvapradhānaḥ svayaṁ
jīvē:’smin khalu nirvikalpamahamityudbōdhaniṣpādakaḥ |
cakrē:’smin savikalpabōdhakamahantattvaṁ mahān khalvasau
sampuṣṭaṁ triguṇaistamō:’tibahulaṁ viṣṇō bhavatprēraṇāt || 5-5 ||

sō:’haṁ ca triguṇakramāttrividhatāmāsādya vaikārikō
bhūyastaijasatāmasāviti bhavannādyēna sattvātmanā |
dēvānindriyamāninō:’kr̥ta diśāvātārkapāśyaśvinō
vahnīndrācyutamitrakān vidhuvidhiśrīrudraśārīrakān || 5-6 ||

bhūmanmānasabuddhyahaṅkr̥timilaccittākhyavr̥tyanvitaṁ
taccāntaḥkaraṇaṁ vibhō tava balātsattvāṁśa ēvāsr̥jat |
jātastaijasatō daśēndriyagaṇastattāmasāṁśātpuna-
stanmātraṁ nabhasō marutpurapatē śabdō:’jani tvadbalāt || 5-7 ||

śabdādvyōma tataḥ sasarjitha vibhō sparśaṁ tatō mārutaṁ
tasmādrūpamatō mahō:’tha ca rasaṁ tōyaṁ ca gandhaṁ mahīm |
ēvaṁ mādhava pūrvapūrvakalanādādyādyadharmānvitaṁ
bhūtagrāmamimaṁ tvamēva bhagavan prākāśayastāmasāt || 5-8 ||

ētē bhūtagaṇāstathēndriyagaṇā dēvāśca jātā pr̥thaṅ-
nō śēkurbhuvanāṇḍanirmitividhau dēvairamībhistadā |
tvaṁ nānāvidhasūktibhirnutaguṇastattvānyamūnyāviśaṁ-
ścēṣṭāśaktimudīrya tāni ghaṭayan hairaṇyamaṇḍaṁ vyadhāḥ || 5-9 ||

aṇḍaṁ tatkhalu pūrvasr̥ṣṭasalilē:’tiṣṭhatsahasraṁ samāḥ
nirbhindannakr̥thāścaturdaśajagadrūpaṁ virāḍāhvayam |
sāhasraiḥ karapādamūrdhanivahairniśśēṣajīvātmakō
nirbhātō:’si marutpurādhipa sa māṁ trāyasva sarvāmayāt || 5-10 ||

iti pañcamadaśakaṁ samāptam |

Also Read:

Narayaniyam Pancamadasakam Lyrics in English |  Kannada | Telugu | Tamil

Narayaniyam Pancamadasakam Lyrics in English | Narayaneeyam Dasakam 5

2 thoughts on “Narayaniyam Pancamadasakam Lyrics in English | Narayaneeyam Dasakam 5

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top