Templesinindiainfo

Best Spiritual Website

Purusha Sukta Sahita Sri Sukta Vidhana Puja Lyrics in English

Purusha Sukta Sahita Sri Sukta Vidhana Pooja in English:

॥ puruṣasūkta sahita śrīsūkta pūjā ॥
dhyānam –
{dhyāna ślokāḥ}
oṃ śrī ______ namaḥ dhyāyāmi .

āvāhanam –
[pu] oṃ sa̱hasra̍śīrṣā̱ puru̍ṣaḥ .
sa̱ha̱srā̱kṣaḥ sa̱hasra̍pāt .
sa bhūmi̍ṃ vi̱śvato̍ vṛ̱tvā .
atya̍tiṣṭhaddaśāṅgu̱lam .
[śrī] oṃ hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām .
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ..

oṃ śrī ______ namaḥ āvāhayāmi .

āsanam –
[pu] puru̍ṣa e̱vedagṃ sarvam̎ .
yadbhū̱taṃ yacca̱ bhavyam̎ .
u̱tāmṛ̍ta̱tvasyeśā̍naḥ .
ya̱danne̍nāti̱roha̍ti .
[śrī] tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham ..
oṃ śrī ______ namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi .

pādyam –
[pu] e̱tāvā̍nasya mahi̱mā .
ato̱ jyāyāg̍śca̱ pūru̍ṣaḥ .
pādo̎’sya̱ viśvā̍ bhū̱tāni̍ .
tri̱pāda̍syā̱mṛta̍ṃ di̱vi .
[śrī] a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm .
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām ..

oṃ śrī ______ namaḥ pādayoḥ pādyaṃ samarpayāmi .

arghyam –
[pu] tri̱pādū̱rdhva udai̱tpuru̍ṣaḥ .
pādo̎’sye̱hā”bha̍vā̱tpuna̍: .
tato̱ viṣva̱ṅvya̍krāmat .
sā̱śa̱nā̱na̱śa̱ne a̱bhi .
[śrī] kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm .
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ..

oṃ śrī ______ namaḥ hastayoḥ arghyaṃ samarpayāmi .

ācamanīyam –
[pu] tasmā̎dvi̱rāḍa̍jāyata .
vi̱rājo̱ adhi̱ pūru̍ṣaḥ .
sa jā̱to atya̍ricyata .
pa̱ścādbhūmi̱matho̍ pu̱raḥ .
[śrī] ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām .
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe ..

oṃ śrī ______ namaḥ mukhe ācamanīyaṃ samarpayāmi .

pañcāmṛta snānam –
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam .
bhavā̱ vāja̍sya saṅga̱the ..

oṃ śrī ______ namaḥ kṣīreṇa snapayāmi .

da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍: .
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍mṣi tāriṣat ..

oṃ śrī ______ namaḥ dadhnā snapayāmi .

śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍: .
oṃ śrī ______ namaḥ ājyena snapayāmi .

madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ .
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ .
madhu̱nakta̍mu̱toṣa̍si̱ madhu̍ma̱t pārthi̍va̱g̱ṃraja̍: .
madhu̱dyaura̍stu naḥ pi̱tā .
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍: .
mādhvī̱rgāvo̍ bhavantu naḥ .
oṃ śrī ______ namaḥ madhunā snapayāmi .

svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne .
svā̱durindrā̎ya su̱havī̎tu nāmne .
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱ .
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ .
oṃ śrī ______ namaḥ śarkareṇa snapayāmi .

yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍: .
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ ..

oṃ śrī ______ namaḥ phalodakena snapayāmi .

snānam –
[pu] yatpuru̍ṣeṇa ha̱viṣā̎ .
de̱vā ya̱jñamata̍nvata .
va̱sa̱nto a̍syāsī̱dājyam̎ .
grī̱ṣma i̱dhmaśśa̱raddha̱viḥ .
[śrī] ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ .
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ ..

āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana .
ma̱heraṇā̍ya̱ cakṣa̍se .
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: .
u̱śa̱tīri̍va mā̱ta̍raḥ .
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha .
āpo̍ ja̱naya̍thā ca naḥ .

oṃ śrī ______ namaḥ śuddhodaka snānaṃ samarpayāmi .
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi .

vastram –
[pu] sa̱ptāsyā̍sanpari̱dhaya̍: .
triḥ sa̱pta sa̱midha̍: kṛ̱tāḥ .
de̱vā yadya̱jñaṃ ta̍nvā̱nāḥ .
aba̍dhna̱npuru̍ṣaṃ pa̱śum .
[śrī] upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha .
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me ..

oṃ śrī ______ namaḥ vastrayugmaṃ samarpayāmi .

yajñopavītam –
[pu] taṃ ya̱jñaṃ ba̱rhiṣi̱ praukṣan̍ .
puru̍ṣaṃ jā̱tama̍gra̱taḥ .
tena̍ de̱vā aya̍janta .
sā̱dhyā ṛṣa̍yaśca̱ ye .
[śrī] kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham .
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t ..

oṃ śrī ______ namaḥ yajñopavītaṃ samarpayāmi .

gandham –
[pu] tasmā̎dya̱jñātsa̍rva̱huta̍: .
sambhṛ̍taṃ pṛṣadā̱jyam .
pa̱śūgstāgśca̍kre vāya̱vyān̍ .
ā̱ra̱ṇyāngrā̱myāśca̱ ye .
[śrī] ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m .
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam ..

oṃ śrī ______ namaḥ divya śrī candanaṃ samarpayāmi .

ābharaṇam –
[pu] tasmā̎dya̱jñātsa̍rva̱huta̍: .
ṛca̱: sāmā̍ni jajñire .
chandāg̍ṃsi jajñire̱ tasmā̎t .
yaju̱stasmā̍dajāyata .
[śrī] mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi .
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: ..

oṃ śrī ______ namaḥ sarvābharaṇāni samarpayāmi .

puṣpāṇi –
[pu] tasmā̱daśvā̍ ajāyanta .
ye ke co̍bha̱yāda̍taḥ .
gāvo̍ ha jajñire̱ tasmā̎t .
tasmā̎jjā̱tā a̍jā̱vaya̍: .
[śrī] ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama .
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm ..

oṃ śrī ______ namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi .

dhūpam –
[pu] yatpuru̍ṣa̱ṃ vya̍dadhuḥ .
ka̱ti̱dhā vya̍kalpayan .
mukha̱ṃ kima̍sya̱ kau bā̱hū .
kāvū̱rū pādā̍vucyete .
[śrī] āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe .
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le ..

oṃ śrī ______ namaḥ dhūpaṃ samarpayāmi .

dīpam –
[pu] brā̱hma̱ṇo̎’sya̱ mukha̍māsīt .
bā̱hū rā̍ja̱nya̍: kṛ̱taḥ .
ū̱rū tada̍sya̱ yadvaiśya̍: .
pa̱dbhyāgṃ śū̱dro a̍jāyata .
[śrī] ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha ..

oṃ śrī ______ namaḥ dīpaṃ samarpayāmi .

naivedyam –
[pu] ca̱ndramā̱ mana̍so jā̱taḥ .
cakṣo̱: sūryo̍ ajāyata .
mukhā̱dindra̍ścā̱gniśca̍ .
prā̱ṇādvā̱yura̍jāyata .
[śrī] ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm .
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha ..

oṃ śrī ______ namaḥ naivedyaṃ samarpayāmi .

oṃ bhūrbhuva̍ssuva̍: . tatsa̍vitu̱rvare̎ṇya̱m . bha̱rgo̍ de̱vasya̍ dhī̱mahi .
dhiyo̱ yona̍: praco̱dayā̎t ..

satyaṃ tvā ṛtena pariṣiñcāmi .
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu . a̱mṛ̱to̱pa̱stara̍ṇamasi .
oṃ prā̱ṇāya̱ svāhā̎ . oṃ a̱pā̱nāya̱ svāhā̎ .
oṃ vyā̱nāya̱ svāhā̎ . oṃ u̱dā̱nāya̱ svāhā̎ .
oṃ sa̱mā̱nāya̱ svāhā̎ .
madhye madhye pānīyaṃ samarpayāmi .
a̱mṛ̱tā̱pi̱dhā̱nama̍si .
uttarāpośanaṃ samarpayāmi . hastau prakṣālayāmi .
pādau prakṣālayāmi . śuddhācamanīyaṃ samarpayāmi .

tāmbūlam –
[pu] nābhyā̍ āsīda̱ntari̍kṣam .
śī̱rṣṇo dyauḥ sama̍vartata .
pa̱dbhyāṃ bhūmi̱rdiśa̱: śrotrā̎t .
tathā̍ lo̱kāgṃ a̍kalpayan .
[śrī] tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m .
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham ..

oṃ śrī ______ namaḥ tāmbūlaṃ samarpayāmi .

nīrājanam –
[pu] vedā̱hame̱taṃ puru̍ṣaṃ ma̱hāntam̎ .
ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱stu pā̱re .
sarvā̍ṇi rū̱pāṇi̍ vi̱citya̱ dhīra̍: .
nāmā̍ni kṛ̱tvā’bhi̱vada̱ṉ yadāste̎ .
[śrī] yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̎dājya̱ manva̍ham .
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet ..

oṃ śrī ______ namaḥ karpūra nīrājanaṃ samarpayāmi .
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi . namaskaromi .

mantrapuṣpam –
dhā̱tā pu̱rastā̱dyamu̍dāja̱hāra̍ .
śa̱kraḥ pravi̱dvānpra̱diśa̱ścata̍sraḥ .
tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati .
nānyaḥ panthā̱ aya̍nāya vidyate .
oṃ śrī ______ namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi .

ātmapradakṣiṇa namaskāram –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade .
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava .
trāhimāṃ kṛpayā tubhyaṃ śaraṇāgatavatsale .
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama .
tasmātkāruṇya bhāvena rakṣa rakṣa janārdanā rakṣa rakṣa sureśvarī .
oṃ śrī ______ namaḥ ātmapradakṣiṇa namaskārān samarpayāmi .

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā .
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate ..

oṃ śrī ______ namaḥ sāṣṭāṅga namaskārāṃ samarpayāmi .

sarvopacārāḥ –
oṃ śrī ______ namaḥ chatraṃ ācchādayāmi .
oṃ śrī ______ namaḥ cāmarairvījayāmi .
oṃ śrī ______ namaḥ nṛtyaṃ darśayāmi .
oṃ śrī ______ namaḥ gītaṃ śrāvayāmi .
oṃ śrī ______ namaḥ āndolikānnārohayāmi .
oṃ śrī ______ namaḥ aśvānārohayāmi .
oṃ śrī ______ namaḥ gajānārohayāmi .
samasta rājopacārān devopacārān samarpayāmi .

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā .
dāso’yamiti māṃ matvā kṣamasva parameśvara .
āvāhanaṃ na jānāmi na jānāmi visarjanam .
pūjāvidhiṃ na jānāmi kṣamasva parameśvara .
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvara .
yatpūjitaṃ mayā deva paripūrṇaṃ tadastute .

anayā puruṣasūkta sahita śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavān sarvātmakaḥ śrī ______ bhagavatī sarvātmikā śrī ______ suprītā suprasannā varadā bhavantu .

tīrthaprasāda svīkaraṇa –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam .
samastapāpakṣayakaraṃ śrī ______ pādodakaṃ pāvanaṃ śubham ..

śrī ______ namaḥ prasādaṃ śīrasā gṛhṇāmi .

oṃ śāntiḥ śāntiḥ śāntiḥ .

Also Read:

Purusha Sukta Sahita Sri Sukta Vidhana Puja Lyrics in Hindi | English | Kannada | Telugu | Tamil

Purusha Sukta Sahita Sri Sukta Vidhana Puja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top