Templesinindiainfo

Best Spiritual Website

Ramanatha Ashtakam Lyrics in Hindi | Ramanatha Stotrams

Ramanathashtakam Lyrics in Hindi:

रामनाथाष्टकम्

गजाजिनं शूलकपालपाणिनं
जटाधरं चन्द्रकलावतंसम् ।
उमापतिं कालकालम् त्रिनेत्रं
श्रीरामनाथं शिरसा नमामि ॥ १॥

समस्तपापक्षयदिव्यनामं
प्रपन्नसंसारगतौषधं त्वम् ।
नामाज्जनाभीष्टवरप्रदं च
श्रीरामनाथं शिरसा नमामि ॥ २॥

साम्बं प्रवालेन्दुशिलासमाभं
शम्भुं जटाऽलङ्कृतचन्द्रमौलिम् ।
दिक्पूतवासोवसनं वरेण्यं
श्रीरामनाथं शिरसा नमामि ॥ ३॥

पुरत्रयध्वंसनतीव्रबाणं
कामाङ्गसंहारकपालनेत्रम् ।
सन्दर्शनात्त्वत्स्थलमस्तपापं
श्रीरामनाथं शिरसा नमामि ॥ ४॥

भवान्धकरोग्रगभस्तिमन्तं
संसरकान्तारमहादवाग्निम् ।
मनोरथःपूरणकालमेघं
श्रीरामनाथं शिरसा नमामि ॥ ५॥

सितांशुवक्त्रं स्मितचन्द्रिकाभं
कपालमालोडुगणप्रचारम् ।
ऋतध्वजं व्योमतनुं महान्तं
श्रीरामनाथं शिरसा नमामि ॥ ६॥

सुरासुरैर्ज्येष्ठसुरेन्द्रवन्द्यं
सुरासुरोद्भासुरभूसुराद्यम् ।
सुरापगाशोभितशेखरं तं
श्रीरामनाथं शिरसा नमामि ॥ ७॥

सेतोर्मध्ये पर्वताग्रे पवित्रे
गौर्या साकं भ्राजमानं महेशम् ।
ज्योतिस्वरूपं चन्द्रसुर्याग्निनेत्रं
श्रीरामनाथं शिरसा नमामि ॥ ८॥

रामेणैवं संस्तुतो रामनाथः
प्रादुर्भूतो लिङ्गमध्याद्भवान्या ।
दृष्ट्वा रुद्रं राघवः पूर्णकामः
नत्वा स्तुत्वा प्रार्थयामास शम्भुम् ॥ ९॥

इति रामनाथाष्टकं सम्पूर्णम् ॥

Ramanatha Ashtakam Lyrics in Hindi | Ramanatha Stotrams

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top