Templesinindiainfo

Best Spiritual Website

Shiva Astotram Lyrics in Hindi | Lord Shiva Stotram

Lord Shiva Stotram in Hindi:

 ॥ शिवास्तोत्रम् ॥ 
शिवारूपधरे देवि कामकालि नमोऽस्तु ते ।
उल्कामुखि ललज्जिह्वे घोररावे श‍ृगालिनि ॥ १ ॥

श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ।
अरण्यचारिणि शिवे फेरो जम्बूकरूपिणि ॥ २ ॥

नमोऽस्तु ते महामाये जगत्तारिणि कालिके ।
मातङ्गि कुक्कुटे रौद्रि कालकालि नमोऽस्तु ते ॥ ३ ॥ var कालिकालि

सर्वसिद्धिप्रदे देवि भयङ्करि भयावहे । var सर्वसिद्धिप्रदे भीमे
प्रसन्ना भव देवेशि मम भक्तस्य कालिके ॥ ४ ॥

संसारतारिणि जये जय सर्वशुभङ्करि ।
विस्रस्तचिकुरे चण्डे चामुण्डे मुण्डमालिनि ॥ ५ ॥

संहारकारिणि क्रुद्धे सर्वसिद्धिं प्रयच्छ मे ।
दुर्गे किराति शवरि प्रेतासनगतेऽभये ॥ ६ ॥

अनुग्रहं कुरु सदा कृपया मां विलोकय ।
राज्यं प्रयच्छ विकटे वित्तमायुः सुतान् स्त्रियम् ॥ ७ ॥

शिवाबलिविधानेन प्रसन्ना भव फेरवे ।
नमस्तेऽस्तु नमस्तेऽस्तु नमस्तेऽस्तु नमो नमः ॥ ८ ॥

इत्येतैरष्टभिः श्लोकैः शिवास्तोत्रमुदीरयेत् ।

इत्यादिनाथविरचितायां महाकालसंहितायां कामकलाखण्ड्यां
उत्तरीभागे शिवाबलिप्रयोगो नामे चतुर्थपटलान्तर्गतं
शिवास्तोत्रं सम्पूर्णम् ।

Also Read:

Shiva Astotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shiva Astotram Lyrics in Hindi | Lord Shiva Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top