Templesinindiainfo

Best Spiritual Website

Shiva Kavacham Stotram Lyrics in Marathi

Lord Shiva Stotram – Siva Kavach in Marathi:

॥ शिव कवचम ॥
अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य
ऋश्हभयोगीश्वर ऋश्हिः |
अनुश्ह्टुप ह च्हन्दः |
श्रीसाम्बसदाशिवो देवता |

ॐ बीजम |
नमः शक्तिः |
शिवायेति कीलकम ह |
मम साम्बसदाशिवप्रीत्यर्थे जपेविनियोगः |

(करन्यासः )
ॐ सदाशिवाय अंगुश्ह्ठाभ्यां नमः |
नं गंगाधराय तर्जनीभ्यां नमः |
मं मृत्युञ्जयाय मध्यमाभ्यां नमः |
शिं शूलपाणये अनामिकाभ्यां नमः |
वां पिनाकपाणये कनिश्ह्ठिकाभ्यां नमः |
यं उमापतये करतलकरपृश्ह्ठाभ्यां नमः |

(हृदयादि अंगन्यासः )
ॐ सदाशिवाय हृदयाय नमः |
नं गंगाधराय शिरसेस्वाहा |
मं मृत्युञ्जयाय शिखायैवश्हट ह |
शिं शूलपाणये कवचाय हुं |
वां पिनाकपाणये नेत्रत्रयाय वौश्हट ह |
यं उमापतये अस्त्रायफट ह |
भूर्भुवस्सुवरोमिति दिग्बन्धः ||

(ध्यानम ह )
वज्रदंश्ट्रं त्रिनयनं कालकण्ठ मरिंदमम ह |
सहस्रकरमत्युग्रं वन्दे शंभु मुमापतिम ह ||

रुद्राक्शकङ्कणलस त्करदण्डयुग्मः
पालान्तरालसितभस्मधृतत्रिपुण्ड्रः |
पञ्चाक्शरं परिपठन वरमन्त्रराजं
ध्यायन सदा पशुपतिं शरणं व्रजेथाः ||

अतः परं सर्वपुराणगुह्यं
निःशेश्हपापौघहरं पवित्रम ह |
जयप्रदं सर्वविपत्प्रमोचनं
वश्यामि शैवम कवचं हिताय ते ||

(पञ्चपूजा )
लं पृथिव्यात्मने गन्धं समर्पयामि |
हं आकाशात्मने पुश्ह्पैः पूजयामि |
यं वाय्वात्मने धूपमाघ्रापयामि |
रं अग्न्यात्मने दीपंदर्शयामि |
वं अमृतात्मने अमृतं महा नैवेद्यम ह निवेदयामि |
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ||

(मन्त्रः )
ऋश्हभ उवाच
नमस्कृत्य महादेवं विश्व व्यापिन मीश्वरम ह |
वश्ये शिवमयम वर्म सर्व रशाकरं नृणाम ह ||

शुचौ देशे समासीनो यथावत्कल्पितासनः |
जितेन्द्रियो जितप्राणश्चिन्तयेच्च्हिवमव्ययम ह ||

हृत्पुण्डरीकान्तरसंनिविश्ह्टं
स्वतेजसा व्याप्तनभो |अवकाशम ह |
अतीन्द्रियं सूक्श्म मनन्तमाद्यं
ध्यायॆत ह परानन्दमयं महेशम ह ||

ध्यानावधूताखिलकर्मबन्ध-
श्चिरं चिदानन्द निमग्नचेताः |
शडक्शरन्यास समाहितात्मा
शैवेन कुर्यात्कवचेन रशाम ह ||

मां पातु देवो |अखिलदेवतात्मा
संसारकूपे पतितं गभीरे |
तन्नाम दिव्यं परमन्त्रमूलं
धुनोतु मे सर्वमघं हृदिस्थम ह ||

सर्वत्र मां रशतु विश्वमूर्ति-
र्ज्योतिर्मयानन्दघनश्चिदात्मा |
अणोरणियानुरुशक्तिरेकः
स ईश्वरः पातु भयादशेश्हात ह ||

यो भूस्वरूपेण बिभर्ति विश्वं
पायात्स भूमेर्गिरिशो |अश्ह्तमूर्तिः |
यो |अपां स्वरूपेण नृणां करोति
संजीवनं सो |अवतु मां जलेभ्यः ||

कल्पावसाने भुवनानि दग्ध्वा
सर्वाणि यो नृत्यति भूरिलीलः |
स कालरुद्रो |अवतु मां दवाग्नेः
वात्यादिभीते रखिलाच्च तापात ह ||

प्रदीप्तविद्युत्कनकावभासो
विद्यावराभीति कुठारपाणिः |
चतुर्मुखस्तत्पुरुश्हस्त्रिनेत्रः
प्राच्यां स्थितो रशतु मामजस्रम ह ||

कुठारखेटाङ्कुश शूलढक्का-
कपालपाशाक्श गुणान्दधानः |
चतुर्मुखो नीलरुचिस्त्रिनेत्रः
पायादघोरो दिशि दक्शिणस्याम ह ||

कुन्देन्दुशङ्ख स्फटिकावभासो
वेदाक्शमाला वरदाभयाङ्कः |
त्र्यक्शश्चतुर्वक्त्र उरुप्रभावः
सद्यो |अधिजातो |अवतु मां प्रतीच्याम ह ||

वराशमालाभय टङ्कहस्तः
सरोज किञ्जल्क समानवर्णः |
त्रिलोचनश्चारुचतुर्मुखो मां
पायादुदीच्यां दिशि वामदेवः ||

वेदाभयेश्ह्टाङ्कुश टङ्कपाश-
कपालढक्काशरशूलपाणिः |
सितद्युतिः पञ्चमुखो |अवतान्मां
ईशान ऊर्ध्वं परमप्रकाशः ||

मूर्धानमव्या न्मम चन्द्रमौलिः
फालं ममाव्यादथ फालनेत्रः |
नेत्रे ममाव्या द्भगनेत्रहारी
नासां सदा रशति विश्वनाथः ||

पायाच्ह्रुती मे श्रुतिगीतकीर्तिः
कपोलमव्या त्सततं कपाली |
वक्त्रं सदा रशतु पञ्चवक्त्रो
जिह्वां सदा रशतु वेदजिह्वः ||

कण्ठं गिरीशो |अवतु नीलकण्ठः
पाणिद्वयं पातु पिनाकपाणिः |
दोर्मूलमव्यान्मम धर्मबाहुः
वशः स्थलं दक्शमखान्तको |अव्यात ह ||

ममोदरं पातु गिरीन्द्रधन्वा
मध्यं ममाव्या न्मदनान्तकारी |
हेरम्बतातो मम पातु नाभिं
पायात्कटिं धूर्जटिरीश्वरो मे ||

ऊरुद्वयं पातु कुबेरमित्रो
जानुद्वयं मे जगदीश्वरो |अव्यात ह |
जङ्घायुगं पुङ्गवकेतुरव्यात ह
पादौ ममाव्या त्सुरवन्द्यपादः ||

महेश्वरः पातु दिनादियामे
मां मध्ययामे |अवतु वामदेवः |
त्रिलोचनः पातु तृतीययामे
वृश्हध्वजः पातु दिनान्त्ययामे ||

पायान्निशादौ शशिशेखरो मां
गङ्गाधरो रशतु मां निशीथे |
गौरीपतिः पातु निशावसाने
मृत्युंजयो रशतु सर्वकालम ह ||

अन्तःस्थितं रशतु शंकरो मां
स्थाणुः सदा पातु बहिःस्थितं माम ह |
तदन्तरे पातु पतिः पशूनां
सदाशिवो रशतु मां समन्तात ह ||

तिश्ह्ठन्तमव्याद ह भुवनैकनाथः
पायाद्व्रजन्तं प्रमथाधिनाथः |
वेदान्तवेद्यो |अवतु मां निश्हण्णं
मामव्ययः पातु शिवः शयानम ह ||

मार्गेश्हु मां रशतु नीलकण्ठः
शैलादिदुर्गेश्हु पुरत्रयारिः |
अरण्यवासादि महाप्रवासे
पायान्मृगव्याध उदारशक्तिः ||

कल्पान्तकालोग्रपटुप्रकोप-
स्फुटाट्टहासोच्चलिताण्डकोशः |
घोरारिसेनार्णव दुर्निवार-
महाभया द्रशतु वीरभद्रः ||

पत्त्यश्वमातङ्गरथावरूथिनी-
सहस्रलक्शायुत कोटिभीश्हणम ह |
अक्शौहिणीनां शतमाततायिनां
च्हिन्द्यान्मृडो घोरकुठार धारया ||

निहन्तु दस्यून्प्रलयानलार्चिः
ज्वलत्त्रिशूलं त्रिपुरान्तकस्य |
शार्दूलसिंहर्क्शवृकादिहिंस्रान ह
संत्रासय त्वीशधनुः पिनाकः ||

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य-
दुर्भिश दुर्व्यसन दुः सह दुर्यशांसि |
उत्पाततापविश्हभीतिमसद ह्ग्रहार्तिं
व्याधींश्च नाशयतु मे जगतामधीशः ||

ॐ नमो भगवते सदाशिवाय, सकलतत्वात्मकाय, सर्वमन्त्रस्वरूपाय,
सर्वयन्त्राधिश्ह्ठिताय, सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय,
ब्रह्मरुद्रावतारिणे, नीलकण्ठाय, पार्वतीमनोहरप्रियाय
सोमसूर्याग्निलोचनाय भस्मोद्दूलित विग्रहाय, महामणि मुकुटधारणाय,
माणिक्यभूश्हणाय, सृश्टिस्थिति प्रलयकालरौद्रावताराय,
दशाध्वरध्वंसकाय, महाकाल भेदनाय, मूलधारैकनिलयाय,
तत्वातीताय, गंगाधराय, सर्वदेवादिदेवाय, डाश्रयाय, वेदान्तसाराय
, त्रिवर्गसाधनाय, अनन्तकोटि ब्रह्माण्डनायकाय, अनन्त, वासुकि,
तशक, कार्कोटक, शङ्ख कुलिक, पद्म, महापद्मेति अश्ह्टमहानाग
कुलभूश्हणाय, प्रणवस्वरूपाय, चिदाकाशाय, आकाश, दिक ह स्वरूपाय
, ग्रहनशत्रमालिने, सकलाय, कलङ्करहिताय, सकललोकैककर्त्रे
, सकललोकैकभर्त्रे, सकललोकैकसंहर्त्रे, सकललोकैकगुरवे,
सकललोकैकसाशिणे सकलनिगमगुह्याय सकल वेदान्त पारगाय,
सकललोकैकवरप्रदाय, सकललोकैकशंकराय
सकलदुरितार्तिभञ्जनाय, सकलजगदभयंकराय, शशाङ्कशेखराय
, शाश्वतनिजावासाय, निराकाराय, निराभासाय, निरामयाय, निर्मलाय,
निर्मदाय, निश्चिन्ताय, निरहंकाराय, निरंकुशाय, निश्ह्कलङ्काय
, निर्गुणाय, निश्ह्कामाय, निरूपप्लवाय, निरवद्याय, निरन्तराय,
निश्ह्कारणाय, निरातंकाय निश्ह्प्रपञ्चाय, निस्सङ्गाय, निर्द्वन्द्वाय
, निराधाराय, नीरागाय, निश्ह्क्रोधाय, निर्लोपाय, निश्ह्पापाय,
निर्भयाय, निर्विकल्पाय, निर्भेदाय, निश्ह्क्रियाय, निस्तुलाय,
निस्संशयाय, निरंजनाय, निरुपमविभवाय,
नित्यशुद्दबुद्दमुक्तपरिपूर्णसच्चिदानन्दाद्वयाय, परम्शानतस्वरूपाय
, परमशान्तप्रकाशाय, तेजोरूपाय, तेजोमयाय, तेजो |अधिपतये, जय
जय रुद्र महारुद्र, महारौद्र, भद्रावतार, महाभैरव,
कालभैरव, कल्पान्तभैरव, कपालमालाधर, खट ह्वाङ्ग
चर्मखड्गधर, पाशाङ्कुश डमरु त्रिशूल चाप बाण गदा शक्ति
भिण्डि वाल तोमर मुसल भुशुण्ठि मुद ह्गर पाश परिघशतघ्नी
चक्राद्यायुधभीश्हणाकार, सहस्रमुख, दंश्ह्ट्राकरालवदन
विकटाट्टहास विस्फारितब्रह्माण्डमण्डल, नागेन्द्रकुण्डल, नागेन्द्रहार,
नागेन्द्रवलय, नागेन्द्रचर्मधर, नागेन्द्रनिकेतन, मृत्युञ्जय,
त्र्यम्बक, त्रिपुरान्तक, विश्वरूप, विरूपाक्श, विश्वेश्वर,
वृश्हभवाहन, विश्हभूश्हण, विश्वतोमुख, सर्वतोमुख, मां
रक्शरक्श, ज्वल ज्वल, प्रज्वल प्रज्वल, महामृत्युभयं,
शमय शमय अपमृत्युभयं, नाशय नाशय, रोगभयं
उत्सादयोत्सादय, विश्हसर्पभयं शमय शमय, चोरान मारय मारय,
मम शत्रून ह उच्चाटयोच्चाटय, त्रिशूलेने विदारय विदारय,
कुठारेने भिन्धि भिन्धि, खड्गेन च्हिन्द्दि च्हिन्द्दि, खट्वाङ्गेन
विपोधय विपोधय, मम पापं शोधय शोधय, मुसलेन निश्ह्पेश्हय
निश्ह्पेश्हय, बाणैः संताडय संताडय, यक्श रक्शांसि भीश्हय
भीश्हय, अशेश्ह भूतान ह विद्रावय विद्रावय,
कूश्ह्माण्डभूतवेतालमारीगणब्रह्मराक्शसगणान ह संत्रासय संत्रासय
, मम अभयं कुरु कुरु, नरक्भयान्मां उद्दर उद्दर, वित्रस्तं मां
आश्वासय आश्वासय, अमृतकटाक्शवीक्शणेन मां आलोकय आलोकय,
संजीवय संजीवय, क्शुत्तृश्ह्णार्तं मां आप्यायय आप्यायय,
दुःखातुरं मां आनन्दय आनन्दय, शिवकवचेन मां आच्च्हादय
आच्च्हादय, हर हर, मृत्युंजय, त्र्यम्बक, सदाशिव, परमशिव
, नमस्ते नमस्ते नमः ||

पूर्ववत ह – हृदयादि न्यासः | पञ्चपूजा ||
भूर्भुवस्सुवरोमिति दिग्विमोकः ||

(फल श्रुतिः )
ऋश्हभ उवाच –
इत्येतत्परमं शैवं कवचं व्याहृतं मया |
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम ह ||

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम ह |
न तस्य जायते क्वापि भयं शंभोरनुग्रहात ह ||

क्शीणायुः प्राप्तमृत्युर्वा महारोगहतो |अपि वा |
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ||

सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम ह |
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ||

महापातकसङ्घनातैर्मुच्यते चोपपातकैः |
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ||

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम ह |
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ||

श्रीसूत उवाच –
इत्युक्त्वा ऋश्हभो योगी तस्मै पार्थिव सूनवे |
ददौ शङ्खं महारावं खड्गं च अरिनिश्हूदनम ह ||

पुनश्च भस्म संमन्त्र्य तदङ्गं परितो |अस्पृशत ह |
गजानां श्हट्सहस्रस्य द्विगुणस्य बलं ददौ ||

भस्मप्रभावात ह संप्राप्तबलैश्वर्य धृति स्मृतिः |
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ||

तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम ह |
एश्ह खड्गो मया दत्तस्तपोमन्त्रानुभावतः ||

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम ह |
स सद्यो म्रियते शत्रुः साक्शान्मृत्युरपि स्वयम ह ||

अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः |
ते मूर्च्च्हिताः पतिश्ह्यन्ति न्यस्तशस्त्रा विचेतनाः ||

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ |
आत्मसैन्यस्वपक्शाणां शौर्यतेजोविवर्धनौ ||

एतयोश्च प्रभावेन शैवेन कवचेन च |
द्विश्हट्सहस्र नागानां बलेन महतापि च ||

भस्मधारण सामर्थ्याच्च्हत्रुसैन्यं विजेश्ह्यसे |
प्राप्य सिंहासनं पित्र्यं गोप्तासि पृथिवीमिमाम ह ||

इति भद्रायुश्हं सम्यगनुशास्य समातृकम ह |
ताभ्यां संपूजितः सो |अथ योगी स्वैरगतिर्ययौ ||

(इति श्रीस्कान्दे महापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव
वर्णनं नाम द्वादशो |अध्यायः संपूर्णः || )

Also Read:

Shiva Kavacham Stotram lyrics in Hindi | English | Bengali | Marathi | Kannada | Malayalam | Telugu | Tamil

Shiva Kavacham Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top