Templesinindiainfo

Best Spiritual Website

Shiva Kesadi Padantha Varnana Stotram lyrics in English

Siva Kesadi Padantha Varnana Stotram in English:

॥ śrī śiva kēśādipādāntavarṇana stōtram ॥
dēyāsurmūrdhni rājatsarasasurasaritpāraparyantanirya-
tprāmśustambāḥ piśaṅgāstulitapariṇatāraktaśālīlatā vaḥ |
durvārāpattigartaśritanikhilajanōttāraṇē rajjubhūtā
ghōrāghōrvīruhālīdahanaśikhiśikhāḥ śarma śārvāḥ kapardāḥ || 1 ||

kurvannirvāṇamārgapragamaparilasadrūpyasōpānaśaṅkāṁ
śakrārīṇāṁ purāṇāṁ trayavijayakr̥taspaṣṭarēkhāyamāṇam |
avyādavyājamuccairalikahimadharādhityakāntastridhōdya-
jjāhnāvyābhaṁ mr̥ḍānīkamituruḍuparukpāṇḍaraṁ vastripuṇḍram || 2 ||

krudhyadgaurīprasādānatisamayapadāṅguṣṭhasaṅkrāntalākṣā-
binduspardhi smarārēḥ sphaṭikamaṇidr̥ṣanmagnamāṇikyaśōbham |
mūrdhnyudyaddivyasindhōḥ patitaśapharikākāri vō mastakaṁ stā-
dastōkāpattikr̥tyai hutavahakaṇikāmōkṣarūkṣaṁ sadākṣi || 3 ||

bhūtyai dr̥gbhūtayōḥ syādyadahimahimarugbimbayōḥ snigdhavarṇō
daityaughadhvaṁsaśaṁsī sphuṭa iva parivēṣāvaśēṣō vibhāti |
sargasthityantavr̥ttirmayi samupagatētīva nirvr̥ttagarvaṁ
śarvāṇībharturuccairyugalamatha dadhadvibhramaṁ tadbhruvōrvaḥ || 4 ||

yugmē rukmābjapiṅgē graha iva pihitē drāgyayōḥ prāgduhitrā
śailasya dhvāntanīlāmbararacitabr̥hatkañcukō:’bhūtprapañcaḥ |
tē trainētrē pavitrē tridaśavaraghaṭāmitrajaitrōgraśastrē
nētrē nētrē bhavētāṁ drutamiha bhavatāmindriyāśvānviyantum || 5 ||

caṇḍīvaktrārpaṇēcchōstadanu bhagavataḥ pāṇḍurukpāṇḍugaṇḍa-
prōdyatkaṇḍūṁ vinētuṁ vitanuta iva yē ratnakōṇairvighr̥ṣṭim |
caṇḍārcirmaṇḍalābhē satatanatajanadhvāntakhaṇḍātiśauṇḍē
chāṇḍīśē tē śriyēstāmadhikamavanatākhaṇḍalē kuṇḍalē vaḥ || 6 ||

khaṭvāṅgōdagrapāṇēḥ sphuṭavikaṭapuṭō vaktrarandhrapravēśa-
prēpsūdañcatphaṇōruśvasadatidhavalāhīndraśaṅkāṁ dadhānaḥ |
yuṣmākaṁ kramavaktrāmburuhaparilasatkarṇikākāraśōbhaḥ
śaśvattrāṇāya bhūyādalamativimalōttuṅgakōṇaḥ sa ghōṇaḥ || 7 ||

krudhyatyaddhā yayōḥ svāṁ tanumatilasatōrbimbitāṁ lakṣayantī
bhartrē spardhātinighnā muhuritaravadhūśaṅkayā śailakanyā |
yuṣmāṁstau śaśvaduccairabahuladaśamīśarvarīśātiśubhrā-
vavyāstāṁ divyasindhōḥ kamituravanamallōkapālau kapōlau || 8 ||

yō bhāsā bhātyupāntasthita iva nibhr̥taṁ kaustubhō draṣṭumiccha-
nsōtthasnēhānnitāntaṁ galagatagaralaṁ patyuruccaiḥ paśūnām |
prōdyatprēmṇā yamārdrā pibati girisutā sampadaḥ sātirēkā
lōkāḥ śōṇīkr̥tāntā yadadharamahasā sō:’dharō vō vidhattām || 9 ||

atyarthaṁ rājatē yā vadanaśaśadharādudgalaccāruvāṇī-
pīyūṣāmbhaḥpravāhaprasaraparilasatphēnabindvāvalīva |
dēyātsā dantapaṅktiściramiha danudāyādadauvārikasya
dyutyā dīptēndukundacchaviramalataraprōnnatāgrā mudaṁ vaḥ || 10 ||

nyakkurvannurvarābhr̥nnibhaghanasamayōddhuṣṭamēghaughaghōṣaṁ
sphūrjadvārdhyutthitōrudhvanitamapi parabrahmabhūtō gabhīraḥ |
suvyaktō:’vyaktamūrtēḥ prakaṭitakaraṇaḥ prāṇanāthasya satyāḥ
prītyā vaḥ saṁvidadhyātphalavikalamalaṁ janma nādaḥ sa nādaḥ || 11 ||

bhāsā yasya trilōkī lasati parilasatphēnabindvarṇavānta-
rvyāmagnēvātigaurastulitasurasaridvāripūraprasāraḥ |
pīnātmā dantabhābhirbhr̥śamahahahakārātibhīmaḥ sadēṣṭāṁ
puṣṭāṁ tuṣṭiṁ kr̥ṣīṣṭa sphuṭamiha bhavatāmaṭṭahāsō:’ṣṭamūrtēḥ || 12 ||

sadyōjātākhyamāpyaṁ yaduvimalamudagvarti yadvāmadēvaṁ
nāmnā hēmnā sadr̥kṣaṁ jaladanibhamaghōrāhvayaṁ dakṣiṇaṁ yat |
yadbālārkaprabhaṁ tatpuruṣanigaditaṁ pūrvamīśānasañjñaṁ
yaddivyaṁ tāni śambhōrbhavadabhilaṣitaṁ pañca dadyurmukhāni || 13 ||

ātmaprēmṇō bhavānyā svayamiva racitāḥ sādaraṁ sāṁvananyā
maṣyā tisraḥsunīlāñjananibhagararēkhāḥ samābhānti yasyām |
akalpānalpabhāsā bhr̥śaruciratarā kambukalpāmbikāyāḥ
patyuḥ sātyantamantarvilasatu satataṁ mantharā kandharā vaḥ || 14 ||

vaktrēndōrdantalakṣmyāściramadharamahākaustubhasyāpyupāntē
sōtthānāṁ prārthayanyaḥ sthitimacalabhuvē vārayantyai nivēśaṁ |
prāyuṅktēvāśiṣō yaḥ pratipadamamr̥tatvē sthitaḥ kālaśatrōḥ
kālaṁ kurvangalaṁ vō hr̥dayamayamalaṁ kṣālayētkālakūṭaḥ || 15 ||

prauḍhaprēmākulāyā dr̥ḍhataraparirambhēṣu parvēndumukhyāḥ
pārvatyāścārucāmīkaravalayapadairaṅkitaṁ kāntiśāli |
raṅgannāgāṅgadāḍhyaṁ satatamavihitaṁ karma nirmūlayētta-
ddōrmūlaṁ nirmalaṁ yaddhr̥di duritamapāsyārjitaṁ dhūrjaṭērvaḥ || 16 ||

kaṇṭhāślēṣārthamāptā diva iva kamituḥ svargasindhōḥ pravāhāḥ
krāntyai saṁsārasindhōḥ sphaṭikamaṇimahāsaṅkramākāradīrghāḥ |
tiryagviṣkambhabhūtāstribhuvanavasatērbhinnadaityēbhadēhā
bāhā vastā harasya drutamiha nivahānaṁhasāṁ saṁharantu || 17 ||

vakṣō dakṣadviṣō:’laṁ smarabharavinamaddakṣajākṣīṇavakṣō-
jāntarnikṣiptaśumbhanmalayajamilitōdbhāsi bhasmōkṣitaṁ yat |
kṣipraṁ tadrūkṣacakṣuḥ śrutigaṇaphaṇaratnaughabhābhīkṣṇaśōbhaṁ
yuṣmākaṁ śaśvadēnaḥ sphaṭikamaṇiśilāmaṇḍalābhaṁ kṣiṇōtu || 18 ||

muktāmuktē vicitrākulavalilaharījālaśālinyavāñca-
nnābhyāvartē vilōladbhujagavarayutē kālaśatrōrviśālē |
yuṣmaccittatridhāmā pratinavarucirē mandirē kāntilakṣmyāḥ
śētāṁ śītāmśugaurē cirataramudarakṣīrasindhau salīlam || 19 ||

vaiyāghrī yatra kr̥ttiḥ sphurati himagirērvistr̥tōpatyakāntaḥ
sāndrāvaśyāyamiśrā parita iva vr̥tā nīlajīmūtamālā |
ābaddhāhīndrakāñcīguṇamatipr̥thulaṁ śailajākrīḍabhūmi-
stadvō niḥśrēyasē syājjaghanamatighanaṁ bālaśītāmśumaulēḥ || 20 ||

puṣṭāvaṣṭambhabhūtau pr̥thutarajaghanasyāpi nityaṁ trilōkyāḥ
samyagvr̥ttau surēndradviradavarakarōdārakāntiṁ dadhānau |
sārāvūrū purārēḥ prasabhamarighaṭāghasmarau bhasmaśubhrau
bhaktairatyārdracittairadhikamavanatau vāñchitaṁ vō vidhattām || 21 ||

ānandāyēndukāntōpalaracitasamudgāyitē yē munīnāṁ
cittādarśaṁ nidhātuṁ vidadhati caraṇē tāṇḍavākuñcanāni |
kāñcībhōgīndramūrdhnāṁ pratimuhurupadhānāyamānē kṣaṇaṁ tē
kāntē stāmantakārērdyutivijitasudhābhānunī jānunī vaḥ || 22 ||

mañjīrībhūtabhōgipravaragaṇaphaṇāmaṇḍalāntarnitānta-
vyādīrghānargharatnadyutikisalayatē stūyamānē dyusadbhiḥ |
bibhratyau vibhramaṁ vaḥ sphaṭikamaṇibr̥haddaṇḍavadbhāsitē yē
jaṅghē śaṅkhēnduśubhrē bhr̥śamiha bhavatāṁ mānasē śūlapāṇēḥ || 23 ||

astōkastōmaśastairapacitimamalāṁ bhūribhāvōpahāraiḥ
kurvadbhiḥ sarvadōccaiḥ satatamabhivr̥tau brahmaviddēvalādyaiḥ |
samyaksampūjyamānāviha hr̥di sarasīvāniśaṁ yuṣmadīyē
śarvasya krīḍatāṁ tau prapadavarabr̥hatkacchapāvacchabhāsau || 24 ||

yāḥ svasyaikāmśapātādatibahalagaladraktavaktraṁ praṇunna-
prāṇaṁ prākrōśayanprāṅnijamacalavaraṁ cālayantaṁ daśāsyam |
pādāṅgulyō diśantu drutamayugadr̥śaḥ kalmaṣaplōṣakalyāḥ
kalyāṇaṁ phullamālyaprakaravilasitā vaḥ praṇaddhāhivallyaḥ || 25 ||

prahvaprācīnabarhiḥpramukhasuravaraprasphuranmaulisakta-
jyāyōratnōtkarōstrairaviratamamalā bhūrinīrājitā yā |
prōdagrōgrā pradēyāttatiriva rucirā tārakāṇāṁ nitāntaṁ
nīlagrīvasya pādāmburuhavilasitā sā nakhālī sukhaṁ vaḥ || 26 ||

satyāḥ satyānanēndāvapi savidhagatē yē vikāsaṁ dadhātē
svāntē svāṁ tē labhantē śriyamiha sarasīvāmarā yē dadhānāḥ |
lōlaṁ lōlambakānāṁ kulamiva sudhiyāṁ sēvatē yē sadā stāṁ
bhūtyai bhūtyaiṇapāṇērvimalatararucastē padāmbhōruhē vaḥ || 27 ||

yēṣāṁ rāgādidōṣākṣatamati yatayō yānti muktiṁ prasādā-
dyē vā namrātmamūrtidyusadr̥ṣipariṣanmūrdhni śēṣāyamāṇāḥ |
śrīkaṇṭhasyāruṇōdyaccaraṇasarasijaprōtthitāstē bhāvākhyā-
tpārāvārācciraṁ vō duritahatikr̥tastārayēyuḥ parāgāḥ || 28 ||

bhūmnā yasyāstasīmnā bhuvanamanusr̥taṁ yatparaṁ dhāma dhāmnāṁ
sāmnāmāmnāyatattvaṁ yadapi ca paramaṁ yadguṇātītamādyaṁ |
yaccāṁhōhannirīhaṁ gahanamiti muhuḥ prāhuruccairmahāntō
mahēśaṁ tanmahō mē mahitamaharaharmōharōhaṁ nihantu || 29 ||

Also Read:

Sri Shiva Padadi Kesantha Varnana Stotram in Sanskrit | English | Kannada | Telugu | Tamil

Shiva Kesadi Padantha Varnana Stotram lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top