Templesinindiainfo

Best Spiritual Website

Shri Daxinamurti Stotram Lyrics in Marathi

श्री दशिणामूर्ति स्तोत्रम Lyrics in Marathi:

अपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले ।
तद्दाम दाशिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम ॥ 1 ॥

अद्राशमशीणदयानिधानमाचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम ॥ 2 ॥

विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम ।
निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम ॥ 3 ॥

अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम ।
कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम ॥ 4 ॥

ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः ।
ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु ॥ 5 ॥

कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्दमूर्तिम ।
आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम ॥ 6 ॥

स्वदशजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम ।
अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम ॥ 7 ॥

तत्त्वार्थमन्तेवसतामृषीणां युवा.अपि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासाम ॥ 8 ॥

एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडामणिराविरस्तु ॥ 9 ॥

आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम ।
आलोकये कञ्चन देशिकेन्द्रमघ्य़ानवाराकरबाडवाग्निम ॥ 10 ॥

चारुस्मित सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम ।
उपासते केचन योगिनस्त्वामुपात्तनादानुभवप्रमोदम ॥ 11 ॥

उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः ।
तं दशिणामूर्तितनुं महेशमुपास्महे मोहमहार्तिशान्त्यै ॥ 12 ॥

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस ॓-॓
न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीशितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ 13 ॥

अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैर्पूर्णकामैरमरेरलं नः ॥ 14 ॥

दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे ।
दीशितं जडधियामनुग्रहे दशिणाभिमुखमेव दैवतम ॥ 15 ॥

मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये ।
जगदीन्द्रजालरचनापटियसे महसे नमो.अस्तु वटमूलवासिने ॥ 16 ॥

व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण ।
पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम ॥ 17 ॥

उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि ।
उअदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ 18 ॥

यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धश्शाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम ॥ 19 ॥

॥ दशिणामूर्तिस्तोत्रं संपूर्णम ॥

Also Read:

Shri Daxinamurti Stotram Lyrics in Marathi | English

Shri Daxinamurti Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top