Templesinindiainfo

Best Spiritual Website

Shri Shiva Sahasranama Stotra from Lingapurana Lyrics in English

Lingapurana Sri Shiva Sahasranama Stotram in English:

॥ शिव सहस्रनाम स्तोत्रम् लिंगपुराणान् स्तोत्रमन्त्रैः ॥
ऋषय ऊचुः \-
कथं देवेन वै सूत देवदेवान्महेश्वरात् .
सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥ 1 ॥

सूत उवाच \-
देवानामसुरेन्द्राणामभवच्च सुदारुणः .
सर्वेषामेव भूतानां विनाशकरणो महान् ॥ 2 ॥

ते देवाः शक्तिमुशलैः सायकैर्नतपर्वभिः .
प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥ 3 ॥

पराजितास्तदा देवा देवदेवेश्वरं हरिम् .
प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥ 4 ॥

तान् समीक्ष्याथ भगवान्देवदेवेश्वरो हरिः .
प्रणिपत्य स्थितान्देवानिदं वचनमब्रवीत् ॥ 5 ॥

वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः .
समागताः ससंतापा वक्तुमर्हथ सुव्रताः ॥ 6 ॥

तस्य तद्वचनं श्रुत्वा तथाभूताः सुरोत्तमाः .
प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥ 7 ॥

भगवन्देवदेवेश विष्णो जिष्णो जनार्दन .
दानवैः पीडिताः सर्वे वयं शरणमागताः ॥ 8 ॥

त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम .
त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥ 9 ॥

tvameva bhartaa hartaa cha bhoktaa daataa janaardana .
हन्तुमर्हसि तस्मात्त्वं दानवान्दानवार्दन ॥ 10 ॥

दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः .
कौबेरैश्चैव सौम्यैश्च नैरृत्यैर्वारुणैर्दृढैः ॥ 11 ॥

वायव्यैश्च तथाग्नेयैरैशानैर्वार्षिकैः शुभैः .
सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥ 12 ॥

avadhyaa varalaabhaatte sarve vaarijalochana .
सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥ 13 ॥

कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो .
दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥ 14 ॥

पुरा जलन्धरं हन्तुं निर्मितं त्रिपुरारिणा .
रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥ 15 ॥

तस्मात्तेन निहन्तव्या नान्यैः शस्त्रशतैरपि .
ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥ 16 ॥

वाचस्पतिमुखानाह स हरिश्चक्रभृत्स्वयम् .
श्रीविष्णुरुवाच \-
भोभो देवा महादेवं सर्वैर्देवैः सनातनैः ॥ 17 ॥

सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् .
देवा जलंधरं हन्तुं निर्मितं हि पुरारिणा ॥ 18 ॥

लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् .
सर्वान्धुन्धुमुखान्दैत्यानष्टषष्टिशतान्सुरान् ॥ 19 ॥

सबान्धवान्क्षणादेव युष्मान् संतारयाम्यहम् .
सूत उवाच \-
एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन् ॥ 20 ॥

सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् .
लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥ 21 ॥

मेरुपर्वतसंकाशं निर्मितं विश्वकर्मणा .
त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥ 22 ॥

स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् .
तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥ 23 ॥

देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् .
पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥ 24 ॥

देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् .
प्रतिनाम सपद्मेन पूजयामास शङ्करम् ॥ 25 ॥

अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः .
स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥ 26 ॥

तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम् .
श्री विष्णुरुवाच \-
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः ॥ 27 ॥

अर्थितव्यः सदाचारः सर्वशम्भुर्महेश्वरः .
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ॥ 28 ॥

वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः .
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः ॥ 29 ॥

सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः .
चन्द्रापीडश्चन्द्रमौलिर्विद्वान्विश्वामरेश्वरः ॥ 30 ॥

वेदान्तसारसन्दोहः कपाली नीललोहितः .
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ॥ 31 ॥

अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः .
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ॥ 32 ॥

वामदेवो महादेवः पाण्डुः परिदृढो दृढः .
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः ॥ 33 ॥

सर्वप्रणयसंवादीवृषाङ्को वृषवाहनः .
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः ॥ 34 ॥

तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी .
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ॥ 35 ॥

उन्मत्तवेषश्चक्षुष्योदुर्वासाः स्मरशासनः .
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ 36 ॥

अनादिमध्यनिधनो गिरिशो गिरिबान्धवः .
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः ॥ 37 ॥

सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी .
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः ॥ 38 ॥

धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् .
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः ॥ 39 ॥

दाता दयाकरो दक्षः कपर्दी कामशासनः .
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः ॥ 40 ॥

लोककर्ता भूतपतिर्महाकर्ता महौषधी .
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ॥ 41 ॥

नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी .
सोमपोऽमृतपः सोमो महानीतिर्महामतिः ॥ 42 ॥

अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः .
लोककारो वेदकारः सूत्रकारः सनातनः ॥ 43 ॥

महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः .
पिनाकपाणिभूदेवः स्वस्तिदः स्वस्तिकृत्सदा ॥ 44 ॥

त्रिधामा सौभगः शर्वः सर्वज्ञः सर्वगोचरः .
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः ॥ 45 ॥

शाखो विशाखो गोशाखः शिवोनैकः क्रतुः समः .
गङ्गाप्लवोदको भावः सकलस्थपतिस्थिरः ॥ 46 ॥

विजितात्मा विधेयात्मा भूतवाहनसारथिः .
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः ॥ 47 ॥

कामदेवः कामपालो भस्मोद्धूलितविग्रः .
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः ॥ 48 ॥

समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः .
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः ॥ 49 ॥

दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः .
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ॥ 50 ॥

शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः .
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः ॥ 51 ॥

हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः .
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः ॥ 52 ॥

व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः .
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः ॥ 53 ॥

पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः .
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः ॥ 54 ॥

वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः .
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः ॥ 55 ॥

प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः .
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः ॥ 56 ॥

अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः .
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः ॥ 57 ॥

वीतरागो विनीतात्मा तपस्वी भूतभावनः .
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ॥ 58 ॥

कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः .
तपस्वी तारको धीमान् प्रधानप्रभुरव्ययः ॥ 59 ॥

लोकपालोऽन्तर्हितात्मा कल्यादिः कमलेक्षणः .
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ॥ 60 ॥

चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः .
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ॥ 61 ॥

अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः .
सर्वकर्माचलस्त्वष्टा माङ्गल्यो मङ्गलावृतः ॥ 62 ॥

महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः .
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः ॥ 63 ॥

संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः .
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः ॥ 64 ॥

योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः .
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ॥ 65 ॥

अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् .
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ॥ 66 ॥

भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः .
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ॥ 67 ॥

कालयोगी महानादो महोत्साहो महाबलः .
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः ॥ 68 ॥

निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः .
अनिर्देश्यवपुः श्रीमान्सर्वहार्यमितो गतिः ॥ 69 ॥

बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः .
ओजस्तेजो द्युतिकरो नर्तकः सर्वकामकः ॥ 70 ॥

नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः .
बुद्धः स्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः ॥ 71 ॥

युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः .
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः ॥ 72 ॥

अपांनिधिरधिष्ठानं विजयो जयकालवित् .
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ॥ 73 ॥

विरोचनः सुरगणो विद्येशो विबुधाश्रयः .
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः ॥ 74 ॥

करणं कारणं कर्ता सर्वबन्धविमोचनः .
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः ॥ 75 ॥

व्यवसायो व्यवस्थानः स्थानदो जगदादिजः .
दुन्दुभो ललितो विश्वो भवात्मात्मनिसंस्थितः ॥ 76 ॥

वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् .
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः ॥ 77 ॥

आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः .
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः ॥ 78 ॥

अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः .
मघवान्कौशिको गोमान् विश्रामः सर्वशासनः ॥ 79 ॥

ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् .
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी ॥ 80 ॥

परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः .
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ॥ 81 ॥

रविर्विरोचनः स्कन्धः शास्ता वैवस्वतो जनः .
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः ॥ 82 ॥

कैलासपतिकामारिः सविता रविलोचनः .
विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः ॥ 83 ॥

नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः .
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ॥ 84 ॥

उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः .
अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः ॥ 85 ॥

विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः .
जननो जनजन्मादिः प्रीतिमान्नीतिमान्नयः ॥ 86 ॥

विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः .
प्रणवः सप्तधाचारो महाकायो महाधनुः ॥ 87 ॥

जन्माधिपो महादेवः सकलागमपारगः .
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः ॥ 88 ॥

ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः .
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः ॥ 89 ॥

महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः .
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः ॥ 90 ॥

आत्मयोनिरनाद्यन्तो षड्विंशत्सप्तलोकधृक् .
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः ॥ 91 ॥

शिशुर्गिरिरतः सम्राट् सुषेणः सुरशत्रुहा .
अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः ॥ 92 ॥

स्वयंज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः .
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ॥ 93 ॥

ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः .
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः ॥ 94 ॥

उदारकीर्तिरुद्योगी सद्योगीसदसन्मयः .
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः ॥ 95 ॥

पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः .
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः ॥ 96 ॥

विष्णुर्ग्रहपतिः कृष्णः समर्थोऽनर्थनाशनः .
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ॥ 97 ॥

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः .
जगद्धितैषिसुगतः कुमारः कुशलागमः ॥ 98 ॥

हिरण्यवर्णो ज्योतिष्मान्नानाभूतधरो ध्वनिः .
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः ॥ 99 ॥

बृहज्योतिः सुधामा च महाज्योतिरनुत्तमः .
मातामहो मातरिश्वा नभस्वान्नागहारधृक् ॥ 100 ॥

पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः .
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः ॥ 101 ॥

आत्मभूरनिरुद्धोऽत्रि ज्ञानमूर्तिर्महायशाः .
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः ॥ 102 ॥

व्यालकल्पो महाकल्पो महावृक्षः कलाधरः .
अलंकरिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः ॥ 103 ॥

आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः .
असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः ॥ 104 ॥

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः .
jaryo jaraadhishamano lohitashcha tanuunapaat || 105 ||

पृषदश्वो नभोयोनिः सुप्रतीकस्तमिस्रहा .
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः ॥ 106 ॥

मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः .
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ॥ 107 ॥

अङ्गिरामुनिरात्रेयो विमलो विश्ववाहनः .
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः ॥ 108 ॥

मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः .
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः ॥ 109 ॥

अधरोऽनुत्तरोज्ञेयो ज्येष्ठो निःश्रेयसालयः .
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः ॥ 110 ॥

चारुधीर्जनकश्चारु विशल्यो लोकशल्यकृत् .
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ 111 ॥

आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः .
बहुरूपो महारूपः सर्वरूपश्चराचरः ॥ 112 ॥

न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः .
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः ॥ 113 ॥

मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः .
पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः ॥ 114 ॥

सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् .
पद्मासनः परंज्योतिः परावरफलप्रदः ॥ 115 ॥

पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः .
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः ॥ 116 ॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः .
देवासुरमहामात्रो देवासुरमहाश्रयः ॥ 117 ॥

देवादिदेवो देवर्षिर्देवासुरवरप्रदः .
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ॥ 118 ॥

सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः .
ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः ॥ 119 ॥

विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः .
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः ॥ 120 ॥

जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः .
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ॥ 121 ॥

नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः .
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः ॥ 122 ॥

स्ववशः सवशः स्वर्गः स्वरः स्वरमयः स्वनः .
बीजाध्यक्षो बीजकर्ता धनकृद्धर्मवर्धनः ॥ 123 ॥

दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः .
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ॥ 124 ॥

लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः .
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः ॥ 125 ॥

वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् .
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ॥ 126 ॥

आधारः सकलाधारः पाण्डुराभो मृडो नटः .
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ॥ 127 ॥

सामगेयः प्रियकरः पुण्यकीर्तिरनामयः .
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ॥ 128 ॥

जीवितान्तकरो नित्यो वसुरेता वसुप्रियः .
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः ॥ 129 ॥

मानी मान्यो महाकालः सद्भूतिः सत्परायणः .
चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः ॥ 130 ॥

लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः .
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः ॥ 131 ॥

तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः .
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ॥ 132 ॥

ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः .
तुम्बवीणी महाकायो विशोकः शोकनाशनः ॥ 133 ॥

त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धिरथाक्षजः .
अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ 134 ॥

वरशीलो वरतुलो मानो मानधनो मयः .
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः ॥ 135 ॥

वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः .
कैलासशिखरावासी सर्वावासी सतां गतिः ॥ 136 ॥

हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता .
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ॥ 137 ॥

संयोगी योगविद्ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः .
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः ॥ 138 ॥

विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः .
निर्मदो निरहंकारो निर्मोहो निरुपद्रवः ॥ 139 ॥

दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः .
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ 140 ॥

भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः .
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ॥ 141 ॥

निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः .
सत्त्ववान्सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः ॥ 142 ॥

अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् .
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः ॥ 143 ॥

स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः .
अपराजितः सर्वसहो विदग्धः सर्ववाहनः ॥ 144 ॥

अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः .
वराहशृङ्गधृग्वायुर्बलवानेकनायकः ॥ 145 ॥

श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् .
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः ॥ 146 ॥

भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः .
अकायो भक्तकायस्थः कालज्ञानी कलावपुः ॥ 147 ॥

सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः .
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः ॥ 148 ॥

अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा .
स्वभावरुद्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः ॥ 149 ॥

शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली .
मेखली कवची खड्गी मायी संसारसारथिः ॥ 150 ॥

अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः .
असंख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ॥ 151 ॥

वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः .
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ॥ 152 ॥

सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः .
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः ॥ 153 ॥

महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः .
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ॥ 154 ॥

निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः .
एकज्योतिर्निरातङ्को नरो नारायणप्रियः ॥ 155 ॥

निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः .
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ॥ 156 ॥

निरवद्यपदोपायो विद्याराशिरविक्रमः .
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ॥ 157 ॥

धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः .
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः ॥ 158 ॥

रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः .
सूत उवाच \-
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम् ॥ 159 ॥

स्नापयामास च विभुः पूजयामास पङ्कजैः .
परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥ 160 ॥

गोपयामासकमलं तदैकं भुवनेश्वरः .
हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयन् ॥ 161 ॥

ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् .
puujayaamaasa bhaavena naamnaa tena jagadgurum || 162 ||

ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् .
तस्मादवतताराशु मण्डलात्पावकस्य च ॥ 163 ॥

कोटिभास्करसंकाशं जटामुकुटमण्डितम् .
ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥ 164 ॥

शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् .
वरदाभयहस्तं च दीपिचर्मोत्तरीयकम् ॥ 165 ॥

इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् .
हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥ 166 ॥

दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् .
चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥ 167 ॥

ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् .
अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥ 168 ॥

तदा प्राह महादेवः प्रहसन्निव शङ्करः .
सम्प्रेक्ष्य प्रणयाद्विष्णुं कृताञ्जलिपुटं स्थितम् ॥ 169 ॥

ज्ञातं मयेदमधुना देवकार्यं जनार्दन .
सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥ 170 ॥

यद्रूपं भवता दृष्टं सर्वलोकभयङ्करम् .
hitaaya tava yatnena tava bhaavaaya suvrata || 171 ||

शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् .
शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥ 172 ॥

शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनाम् .
योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥ 173 ॥

देवैरशान्तैर्यद्रूपं मदीयं भावयाव्ययम् .
किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥ 174 ॥

क्षमा युधि न कार्यं वै योद्धुं देवारिसूदन .
anaagate vyatiite cha daurbalye svajanotkare || 175 ||

akaalike tvadharme cha anarthevaarisuudana .
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥ 176 ॥

नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् .
तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥ 177 ॥

दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः .
पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥ 178 ॥

वरदोहं वरश्रेष्ठ वरान्वरय चेप्सितान् .
भक्त्या वशीकृतो नूनं त्वयाहं पुरुषोत्तम ॥ 179 ॥

इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् .
tvayi bhaktirmahaadeva prasiida varamuttamam || 180 ||

नान्यमिच्छामि भक्तानामार्तयो नास्ति यत्प्रभो .
तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥ 181 ॥

पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः .
प्राह चैवं महादेवः परमात्मानमच्युतम् ॥ 182 ॥

मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः .
भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ॥ 183 ॥

yadaa satii daxaputrii vinindyeva sulochanaa .
मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥ 184 ॥

दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत .
भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥ 185 ॥

नियोगाद्ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् .
मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥ 186 ॥

मां दिव्येन च भावेन तदा प्रभृति शङ्करम् .
draxyase cha prasannena mitrabhuutamivaatmanaa || 187 ||

इत्युक्त्वान्तर्दधे रुद्रो भगवान्नीललोहितः .
जनार्दनोपि भगवान्देवानामपि सन्निधौ ॥ 188 ॥

अयाचत महादेवं ब्रह्माणं मुनिभिः समम् .
मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥ 189 ॥

यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् .
प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥ 190 ॥

अश्वमेधसहस्रेण फलं भवति तस्य वै .
घृताद्यैः स्नापयेद्रुद्रं स्थाल्या वै कलशैः शुभैः ॥ 191 ॥

नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् .
सोपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥ 192 ॥

puujyo bhavati rudrasya priitirbhavati tasya vai .
tathaastviti tathaa praaha padmayonerjanaardanam || 193 ||

जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् .
तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः ॥ 194 ॥

जपीन्नाम्नां सहस्रं च स याति परमां गतिम् ॥ 195 ॥

|| इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः
पूजनाद्विष्णुचक्रलाभो नामाष्टनवतितमोध्यायः ॥

Also Read:

Shri Shiva Sahasranama Stotra from Lingapurana Lyrics in Marathi | English

Shri Shiva Sahasranama Stotra from Lingapurana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top