Templesinindiainfo

Best Spiritual Website

Shri Surya Ashtakam 3 Lyrics in Hindi | Sun God Mantra

Sri Suryashtakam 3 Lyrics in Hindi:

सूर्याष्टकम् ३
यस्योदयेनाब्जवनं प्रसन्नं प्रीतो भवत्याशु रथाङ्गवर्गः ।
गावो मृगास्सम्मुदिताश्चरन्ति मार्तण्डमाकाशमणिं तमीडे ॥ १ ॥

आशाः समस्ता मुदिता भवन्ति गाढं तमो द्यौर्विजहाति विष्वक् ।
ग्राम्या जनाः कर्मणि संप्रवृत्ताः मार्त्तण्डमाकाशमणिं तमीडे ॥ २ ॥

स्वाहा-स्वधाकारर्रवं द्विजेन्द्राः कुर्वन्ति कुत्रापि च वेदपाठम् ।
पान्था मुदा सर्वदिशो व्रजन्ति मार्त्तण्डमाकाशमणिं तमीडे ॥ ३ ॥

देवालये क्वापि नराश्च नार्यः पुष्पादिभिर्देववरं यजन्ति ।
गायन्ति नृत्यन्ति नमन्ति भक्त्या मार्त्तण्डमाकाशमणिं तमीडे ॥ ४ ॥

छात्राः सतीर्थ्यैरथवा वयस्यैः सार्धं हसन्तो निकटं गुरूणाम् ।
गच्छन्ति विद्याध्ययनाय शीघ्रं मार्त्तण्डमाकाशमणिं तमीडे ॥ ५ ॥

शीतार्तदेहा मनुजाः प्रसन्नाः कुर्वन्ति कार्याणि समीहितानि ।
विद्यां यथा प्राप्य विदः प्रभग्ना मार्त्ताण्डमाकाशमणिं तमीडे ॥ ६ ॥

येनैहिकामुष्मिक -कार्यजातं देवादिसन्तोषकरं विभाति ।
योऽसौ विवस्वान् सकलार्थदाता मार्त्ताण्डमाकाशमणिं तमीडे ॥ ७ ॥

ब्रह्मेश-हर्यादि-समस्तदवाः श्रुता हि नो चाक्षुषगोचरास्ते ।
साक्षादसौ दृष्टिपुरागतो यो मार्त्ताण्डमाकाशमणिं तमीडे ॥ ८ ॥

सूर्याष्टकमिदं पुण्यं ध्यात्वा सूर्यं पठेद्यदि ।
रोगाः सर्वे विनश्यन्ति नूनं सूर्यप्रसादतः ॥ ९ ॥

इति श्रीमदनन्तानन्दसरस्वतीविरचितं श्रीसूर्याष्टकं सम्पूर्णम् ।

Shri Surya Ashtakam 3 Lyrics in Hindi | Sun God Mantra

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top