Templesinindiainfo

Best Spiritual Website

Shri Svaminya Ashtakam Lyrics in Hindi

Sri Svaminyashtakam in Hindi:

श्रीस्वामिन्यष्टकम्

रहस्यं श्रीराधेत्यखिलनिगमानामिव धनं
निगूढं यद्वाणी जपत सततं जातु न परम् ।
प्रदोषे दृग्मोषे पुलिनगमनायातिमधुरं
बलत्तस्याश्चञ्चच्चरणयुगमास्तां मनसि मे ॥ १ ॥

अमन्दप्रेमार्द्रप्रियकरतलं कुङ्कुमपिष-
त्कुचद्वन्द्वे वक्षस्यपि च दधती चारु सततम् ।
कृपां कुर्याद्राधामयि रुचिरहेमाद्रिशिखरो-
दितप्रावृण्मेघस्मरहरहरी चूचुकमिषात् ॥ २ ॥

निमन्त्र्य प्रातर्या निजहृदयनाथं निरुपमा
सुकौमार्यैकाकिन्यतिघनवनादात्मभवने ।
वधियान्नं स्वादु स्वयमतिमुदा भोजयति सा
मयि प्रीता राधा भवतु हरिसङ्गार्पितमनाः ॥ ३ ॥

विधाय श्यामांसे निजभुजलतामिन्दुवदनं
कटाक्षैः पश्यन्ती कुवलयदलाक्षी मधुपतेः ।
मुदा गायन्ती या मथुरमुरलीजातनिनदा-
नुसारं तारं सा फलतु मम राधावदनयोः ॥ ४ ॥

अमन्दप्रेमार्द्रात्किसलयमयात्कोलशयना-
दुषस्युत्थायाब्जारुणतरकपोलातिरुचिरा ।
गृहं यान्ती श्रान्तिस्थगितगतिरास्याम्बुजगतं
घनीभूतं राधा रसमनुदिनं मे वितरतु ॥ ५ ॥

प्रियेणाक्ष्णा संसूचितनवनिकुञ्जेषु विविध-
प्रसूनैर्निर्मायातिशयरुचिरं केलिशयनम् ।
दिगत्येषा गुञ्जन्मधुपमुखरे धारपवनी-
श्रिते क्रीडन्ती मे निजचरणदास्यं वितरतु ॥ ६ ॥

कदम्बारूढं या निजपतिमजानन्त्यहनि त-
त्तले कुर्वन्ती स्वप्रियतमसखीभिः सह कथाम् ।
अकस्मादुद्वीक्ष्य स्फुटतरलहारोरसमिति
स्मितस्मेरव्रीडाऽऽननमुदिरदृक् सा मम गतिः ॥ ७ ॥

न मे भूयान्मोक्षो न पुनरमराधीशसदनं
न योगो न ज्ञानं न विषयसुखं दुःखकदनम् ।
त्वदुच्छिष्टं भोज्यं तव पदजलं पेयमपि त-
द्रजो मूर्ध्नि स्वामिन्यनुसवनमस्तु प्रतिभवम् ॥ ८ ॥

इति श्रीमद्गोपीजनचरणपङ्केरुहयुगा-
नुगत्याऽऽनन्दाम्भोनिधिविभृतवाक्कायमनसा ।
मयेदं प्रादुर्भावितमतिसुखं विठ्ठलपदा-
भिधेये मय्येव प्रतिफलतु सर्वत्र सततम् ॥ ९ ॥

इति श्रीविठ्ठलेश्वरविरचितं स्वामिन्यष्टकं समाप्तम् ।

Shri Svaminya Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top