Templesinindiainfo

Best Spiritual Website

Shrmad Anjaneya Ashtottarashatanamavali Lyrics in Hindi | Anjaneya

Lord Hanuman is associated with bravery, honesty, loyalty, and valor of the highest order. Lord Hanuman or the Monkey God, also represents wisdom and intellect, along with friendship and love. He is the epitome of devotion and dedication in Hindu mythology. It is because of these qualities that he is one of the most favorite gods among the Hindu practices. According to mythology, he is the incarnation of Lord Shiva. Lord Hanuman observed celibacy throughout his life. He dedicated his entire life to the service of Lord Ram. Many worship Lord Hanuman to attain knowledge, mental peace and strength to fight the daily battle.

108 Hindi Name Mantras Of Sri Hanuman, Vayuputra:

॥ श्रीमदाञ्जनेयाष्टोत्तरशतनामावली ॥

ॐ मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥

ॐ आञ्जनेयाय नमः ।
ॐ महावीराय नमः ।
ॐ हनूमते नमः ।
ॐ मारुतात्मजाय नमः ।
ॐ तत्त्वज्ञानप्रदाय नमः ।
ॐ सीतादेवीमुद्राप्रदायकाय नमः ।
ॐ अशोकवनिकाच्छेत्रे नमः ।
ॐ सर्वमायाविभञ्जनाय नमः ।
ॐ सर्वबन्धविमोक्त्रे नमः ।
ॐ रक्षोविध्वंसकारकाय नमः || १० ||

ॐ परविद्यापरिहर्त्रे नमः ।
ॐ परशौर्यविनाशनाय नमः ।
ॐ परमन्त्रनिराकर्त्रे नमः ।
ॐ परयंत्रप्रभेदकाय नमः ।
ॐ सर्वग्रहविनाशकाय नमः ।
ॐ भीमसेनसहाय्यकृते नमः ।
ॐ सर्वदुःखहराय नमः ।
ॐ सर्वलोकचारिणे नमः ।
ॐ मनोजवाय नमः ।
ॐ पारिजातद्रुमूलस्थाय नमः || २० ||

ॐ सर्वमंत्रस्वरूपवते नमः ।
ॐ सर्वतंत्रस्वरूपिणे नमः ।
ॐ सर्वयन्त्रात्मिकाय नमः ।
ॐ कपीश्वराय नमः ।
ॐ महाकायाय नमः ।
ॐ सर्वरोगहराय नमः ।
ॐ प्रभवे नमः ।
ॐ बलसिद्धिकराय नमः ।
ॐ सर्वविद्यासम्पत्प्रदायकाय नमः ।
ॐ कपिसेनानायकाय नमः || ३० ||

ॐ भविष्यच्चतुराननाय नमः ।
ॐ कुमारब्रह्मचारिणे नमः ।
ॐ रत्नकुण्डलदीप्तिमते नमः ।
ॐ चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलाय नमः ।
ॐ गन्धर्वविद्यातत्त्वज्ञाय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ कारागृहविमोक्त्रे नमः ।
ॐ श‍ृंखलाबन्धमोचकाय नमः ।
ॐ सागरोत्तारकाय नमः ।
ॐ प्राज्ञाय नमः || ४० ||

ॐ रामदूताय नमः ।
ॐ प्रतापवते नमः ।
ॐ वानराय नमः ।
ॐ केसरीसूनवे नमः ।
ॐ सीताशोकनिवारणाय नमः ।
ॐ अञ्जनागर्भसंभूताय नमः ।
ॐ बालार्कसदृशाननाय नमः ।
ॐ विभीषणप्रियकराय नमः ।
ॐ दशग्रीवकुलांतकाय नमः ।
ॐ लक्ष्मणप्राणदात्रे नमः || ५० ||

ॐ वज्रकायाय नमः ।
ॐ महाद्युतये नमः ।
ॐ चिरञ्जीविने नमः ।
ॐ रामभक्ताय नमः ।
ॐ दैत्यकार्यविघातकाय नमः ।
ॐ अक्षहन्त्रे नमः ।
ॐ काञ्चनाभाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ महातपसे नमः ।
ॐ लंकिणीभञ्जनाय नमः ||
६० ||
ॐ श्रीमते नमः ।
ॐ सिंहिकाप्राणभञ्जनाय नमः ।
ॐ गन्धमादनशैलस्थाय नमः ।
ॐ लंकापुरविदाहकाय नमः ।
ॐ सुग्रीवसचिवाय नमः ।
ॐ धीराय नमः ।
ॐ शूराय नमः ।
ॐ दैत्यकुलान्तकाय नमः ।
ॐ सुरार्चिताय नमः ।
ॐ महातेजसे नमः || ७० ||

ॐ रामचूडामणिप्रदाय नमः ।
ॐ कामरूपिणे नमः ।
ॐ पिङ्गलाक्षाय नमः ।
ॐ वर्धिमैनाकपूजिताय नमः ।
ॐ कबलीकृतमार्ताण्डमण्डलाय नमः ।
ॐ विजितेन्द्रियाय नमः ।
ॐ रामसुग्रीवसंधात्रे नमः ।
ॐ महिरावणमर्दनाय नमः ।
ॐ स्फटिकाभाय नमः ।
ॐ वागधीशाय नमः || ८० ||

ॐ नवव्याकृतिपण्डिताय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ दीनबन्धवे नमः ।
ॐ महात्मने नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ संजीवननगाहर्त्रे नमः ।
ॐ शुचये नमः ।
ॐ वाग्मिने नमः ।
ॐ धृतव्रताय नमः ।
ॐ कालनेमिप्रमथनाय नमः || ९० ||

ॐ हरिर्मर्कट मर्कटाय नमः ।
ॐ दान्ताय नमः ।
ॐ शान्ताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ दशकण्ठमदापहाय नमः ।
ॐ योगिने नमः ।
ॐ रामकथालोलाय नमः ।
ॐ सीतान्वेषणपण्डिताय नमः ।
ॐ वज्रदंष्ट्राय नमः ।
ॐ वज्रनखाय नमः || १०० ||

ॐ रुद्रवीर्यसमुद्भवाय नमः ।
ॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकाय नमः ।
ॐ पार्थध्वजाग्रसंवासाय नमः ।
ॐ शरपञ्जरहेलकाय नमः ।
ॐ दशबाहवे नमः ।
ॐ लोकपूज्याय नमः ।
ॐ जाम्बवत्प्रीतिवर्धनाय नमः ।
ॐ सीतासमेतश्रीरामपादसेवाधुरंधराय नमः || १०८ ||

॥ इति श्रीमद् आञ्जनेयाष्टोत्तरशतनामावली सम्पूर्णा ॥

Shrmad Anjaneya Ashtottarashatanamavali Lyrics in Hindi | Anjaneya

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top