Templesinindiainfo

Best Spiritual Website

Shyamala Stotram Lyrics in English

Shyamala Stotram in English:

॥ śrī śyāmalā stōtram ॥
jaya mātarviśālākṣi jaya saṅgītamātr̥kē |
jaya mātaṅgi caṇḍāli gr̥hītamadhupātrakē || 1 ||

namastēstu mahādēvi namō bhagavatīśvari |
namastēstu jaganmātarjayaśaṅkaravallabhē || 2 ||

jayatvaṁ śyāmalēdēvi śukaśyāmē namōstutē |
mahāśyāmē mahārāmē jaya sarvamanōharē || 3 ||

jaya nīlōtpalaprakhyē jaya sarvavaśaṅkari |
jaya tvajātvasaṁstutyē laghuśyāmē namōstutē || 4 ||

namō namastē raktākṣi jaya tvaṁ madaśālini |
jaya mātarmahālakṣmi vāgīśvari namōstu tē || 5 ||

nama indrādisaṁstutyē namō brahmādipūjitē |
namō marakataprakhyē śaṅkhakuṇḍalaśōbhitē || 6 ||

jaya tvaṁ jagadīśāni lōkamōhini tē namaḥ |
namastēstu mahākr̥ṣṇē namō viśvēśavallabhē || 7 ||

mahēśvari namastēstu nīlāmbarasamanvitē |
namaḥ kalyāṇi kr̥ṣṇāṅgi namastē paramēśvari || 8 ||

mahādēvapriyakari namassarvavaśaṅkari |
mahāsaubhāgyadē nr̥̄ṇāṁ kadambavanavāsini || 9 ||

jaya saṅgītarasikē vīṇāhastē namōstu tē |
janamōhini vandē tvāṁ brahmaviṣṇuśivātmikē || 10 ||

vāgvādini namastubhyaṁ sarvavidyāpradē namaḥ |
namastē kuladēvēśi namō nārīvaśaṅkari || 11 ||

aṇimādiguṇādhārē jaya nīlādrisannibhē |
śaṅkhapadmādisamyuktē siddhidē tvāṁ bhajāmyaham || 12 ||

jaya tvaṁ varabhūṣāṅgi varāṅgīṁ tvāṁ bhajāmyahaṁ |
dēvīṁ vandē yōgivandyē jaya lōkavaśaṅkari || 13 ||

sarvālaṅkārasamyuktē namastubhyaṁ nidhīśvari |
sargapālanasaṁhārahētubhūtē sanātani || 14 ||

jaya mātaṅgatanayē jaya nīlōtpalaprabhē |
bhajē śakrādivandyē tvāṁ jaya tvaṁ bhuvanēśvari || 15 ||

jaya tvaṁ sarvabhaktānāṁ sakalābhīṣṭadāyini |
jaya tvaṁ sarvabhadrāṅgī bhaktā:’śubhavināśini || 16 ||

mahāvidyē namastubhyaṁ siddhalakṣmi namōstu tē |
brahmaviṣṇuśivastutyē bhaktānāṁ sarvakāmadē || 17 ||

mātaṅgīśvaravandyē tvāṁ prasīda mama sarvadā |
ityētacchyāmalāstōtraṁ sarvakāmasamr̥ddhidam || 18 ||

śuddhātmā prajapēdyastu nityamēkāgramānasaḥ |
sa labhētsakalānkāmān vaśīkuryājjagattrayam || 19 ||

śīghraṁ dāsā bhavantyasya dēvā yōgīśvarādayaḥ |
rambhōrvaśyādyapsarasāmavyayō madanō bhavēt || 20 ||

nr̥pāśca martyāḥ sarvē:’sya sadā dāsā bhavanti hi |
labhēdaṣṭaguṇaiśvaryaṁ dāridryēṇa vimucyatē || 21 ||

śaṅkhādi nidhayō dvārthsāssānnidyaṁ paryupāsatē |
vyācaṣṭē sarvaśāstrāṇi sarvavidyānidhirbhavēt || 22 ||

vimuktaḥ sakalāpadbhiḥ labhētsampattimuttamāṁ |
mahāpāpōpapāpaughaissaśīghraṁ mucyatē naraḥ || 23 ||

jātismaratvamāpnōti brahmajñānamanuttamaṁ |
sadāśivatvamāpnōti sōntē nātra vicāraṇā || 24 ||

Also Read:

Shyamala Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Shyamala Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top