Templesinindiainfo

Best Spiritual Website

Skanda Lahari Lyrics in English

Sri Skanda Lahari English Lyrics:

skandalaharī
śriyai bhūyāḥ śrīmaccharavaṇabhava tvaṁ śivasutaḥ
priyaprāptyai bhūyāḥ pratanagajavaktrasya sahaja |
tvayi prēmōdrēkātprakaṭavacasā stōtumanasā
mayā:’:’rabdhaṁ stōtuṁ tadidamanumanyasva bhagavan || 1 ||

nirābādhaṁ rājaccharaduditarākāhimakara
prarūḍhajyōtsnābhāsmitavadanaṣaṭkastriṇayanaḥ |
puraḥ prādurbhūya sphuratu karuṇāpūrṇahr̥dayaḥ
karōtu svāsthyaṁ vai kamaladalabindūpamahr̥di || 2 ||

na lōkē:’nyaṁ dēvaṁ natajanakr̥tapratyayavidhiṁ
vilōkē bhītānāṁ nikhilabhayabhītaikaśaraṇam |
kalau kālē:’pyantarharasi timiraṁ bhāskara iva
pralubdhānāṁ bhōgēṣvapi nikhilabhōgānvitarasi || 3 ||

śiva svāmin dēva śritakaluṣaniḥśēṣaṇa gurō
bhavadhvāntadhvaṁsē mihiraśatakōṭipratibhaṭa |
śivaprāptyai samyakphalita sadupāyaprakaṭana
dhruvaṁ tvatkāruṇyē kalirapi kr̥tī bhūtavibhavaḥ || 4 ||

aśaktānāṁ karmasvapi nikhilaniḥśrēyasakr̥tau
paśutvagrastānāṁ patirasi vipāśatvakalanē |
praśastānāṁ bhūmnāṁ nidhirasi nirōddhā nijaśucā-
-maśaktānāṁ kartā jagati dhr̥taśaktiḥ kila bhavān || 5 ||

ruṣārtānāṁ hartā viṣayiviṣayāṇāṁ ghaṭayitā
tr̥ṣārtānāṁ kālē paramamr̥tavarṣī ghana iva |
mr̥ṣājñānārtānāṁ nikhilavicikitsāpariharō
viṣagrastānāṁ tvaṁ sakalabhayahartā vilasasi || 6 ||

rasādhikyaṁ bhaktairadhikamadhikaṁ vardhaya vibhō
prasīda tvaṁ bhūyaḥ prakaṭaya cidānandalaharīm |
asārē saṁsārē sadasati na liptaṁ mama manaḥ
kusīdaṁ bhūyānmē kuśalavati niḥśrēyasapathē || 7 ||

mahāmōhāraṇyē vicarati manastanniyamaya-
-nnahantāṁ niḥśēṣīkuru karuṇayā tvaṁ snapaya mām |
mahīyō māhātmyaṁ tava mananamārgē sphuratu mē
mahasstōmākārē tvayi matijuṣi syātkva nu tamaḥ || 8 ||

valakṣābhaṁ snigdhaṁ vadanakamalēbhyaḥ prasr̥maraṁ
milatkāruṇyārdraṁ mr̥ditabhuvanārti smitamidam |
pulindāpatyasya prakaṭapulakōdrēkajanakaṁ
daladdainyaṁ khēdaṁ haratu satataṁ naḥ suragurō || 9 ||

atītō brahmādīn kr̥timukhakr̥taḥ kāraṇapatīn
kṣitistōyaṁ vahnirmarudasi viyattatvamakhilam |
patiḥ kr̥tyānāṁ tvaṁ pariṇatacidātmēkṣaṇavatāṁ
dhr̥tistvaṁ dhyātaḥ san diśasi nijasāyujyapadavīm || 10 ||

tvadātmā tvaccittastvadanubhavabuddhismr̥tipathaḥ
tvayā vyāptaṁ sarvaṁ jagadidamaśēṣaṁ sthiracaram | [tvadālōkaḥ]
sadā yōgī sākṣādbhajati tava sārūpyamamalaṁ
tvadāyattānāṁ kiṁ na hi sulabhamaṣṭau ca vibhavāḥ || 11 ||

kati brahmāṇō vā kati kamalanētrāḥ kati harāḥ
kati brahmāṇḍānāṁ kati ca śatakōṭiṣvadhikr̥tāḥ |
kr̥tājñāḥ santastē vividhakr̥tirakṣābhr̥tikarāḥ
ataḥ sarvaiśvaryaṁ tava yadaparicchēdyavibhavam || 12 ||

namastē skandāya tridaśaparipālāya mahatē
namaḥ krauñcābhikhyāsuradalanadakṣāya bhavatē |
namaḥ śūrakrūratridaśaripudaṇḍādhvarakr̥tē
namō bhūyō bhūyō natikr̥davanē jāgaravatē || 13 ||

śivastvaṁ śaktistvaṁ tadubhayatamaikyaṁ pr̥thagasi
stavē dhyānē pūjājapaniyamamukhyēṣvabhiratāḥ |
bhuvi sthitvā bhōgān suciramupabhujya pramuditāḥ
bhavanti sthānē tattadanu punarāvr̥ttivimukhāḥ || 14 || [tvat]

gurōrvidyāṁ labdhvā sakalabhayahantrīṁ japaparāḥ
puraścaryāmukhyakramavidhijuṣō dhyānanipuṇāḥ |
vratasthaiḥ kāmaughairabhilaṣitavāñchāṁ priyabhuja-
-ściraṁ jīvanmuktā jagati vijayantē sukr̥tinaḥ || 15 ||

śarajjyōtsnāśubhraṁ sphaṭikanikurumbābharuciraṁ
sphuranmuktāhāraṁ dhavalavasanaṁ bhāvayati yaḥ |
prarōhatkāruṇyāmr̥tabahuladhārābhirabhita-
-ściraṁ siktātmā vai sa bhavati ca vicchinnanigaḍaḥ || 16 ||

vr̥thā kartuṁ duṣṭānvividhaviṣavēgān śamayituṁ
sudhārōciṣkōṭipratibhaṭaruciṁ bhāvayati yaḥ |
adhaḥ kartuṁ sākṣādbhavati vinatāsūnumacirā-
-dvidhattē sarpāṇāṁ vividhaviṣadarpāpaharaṇam || 17 ||

pravālābhāpūrē prasarati mahastē jagadidaṁ
divaṁ bhūmiṁ kāṣṭhāḥ sakalamapi sañcintayati yaḥ |
dravīkuryāccētastridaśanivahānāmapi sukhā-
-dbhuvi strīṇāṁ puṁsāṁ vaśayati tiraścāmapi manaḥ || 18 ||

navāmbhōdaśyāmaṁ marakatamaṇiprakhyamathavā
bhavantaṁ dhyāyēdyō bhavati nipuṇō mōhanavidhau |
diviṣṭhānāṁ bhūmāvapi vividhadēśēṣu vasatāṁ
nr̥ṇāṁ dēvānāṁ vā viyati caratāṁ patriphaṇinām || 19 ||

kumāra śrīmaṁstvāṁ kanakasadr̥śābhaṁ smarati yaḥ
samārabdhastambhē sakalajagatāṁ vā prabhavati |
samastadyuḥsthānāṁ prabalapr̥tanānāṁ savayasāṁ
pramattavyāghrāṇāṁ kiṭihayagajānāṁ ca sapadi || 20 ||

chaṭātkāraiḥ sākaṁ sahakr̥tamahādhūmapaṭala-
-sphuṭākāraṁ sākṣātsmarati yadi mantrī sakr̥dapi |
haṭhāduccāṭāya prabhavati mr̥gāṇāṁ sa patatāṁ
paṭurvidvēṣē syādvidhiracita pāśaṁ vighaṭayan || 21 ||

smaranghōrākāraṁ timiranikurumbasya sadr̥śaṁ
japanmantrān martyaḥ sakalaripudarpakṣapayitā |
sa rudrēṇaupamyaṁ bhajati paramātman guha vibhō
variṣṭhaḥ sādhūnāmapi ca nitarāṁ tvadbhajanavān || 22 ||

mahābhūtavyāptaṁ kalayati ca yō dhyānanipuṇaḥ
sa bhūtaiḥ santyaktastrijagati ca yōgēna sarasaḥ |
guha svāminnantardaharayati yastvāṁ tu kalayan
jahanmāyō jīvanbhavati sa vimuktaḥ paṭumatiḥ || 23 ||

śivasvāmin gaurīpriyasuta mayūrāsana guhē-
-tyamūnyuktvā nāmānyakhiladuritaughān kṣapayati |
ihāsau lōkē tu prabalavibhavaḥ san suvicaran
vimānārūḍhō:’ntē tava bhajati lōkaṁ nirupamam || 24 ||

tava śrīmanmūrtiṁ kalayitumanīśō:’hamadhunā
bhavatpādāmbhōjaṁ bhavabhayaharaṁ naumi śaraṇam |
ataḥ satyādrīśa pramathagaṇanāthātmaja vibhō
guha svāmin dīnē vitanu mayi kāruṇyamaniśam || 25 ||

bhavāyānandābdhē śrutinikaramūlārthamakhilaṁ
nigr̥hya vyāhartuṁ kamalajamasaktaṁ tu sahasā |
bruvāṇastvaṁ svāmikṣitidharapatē dēśikagurō
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 26 ||

agastyapraṣṭhānāmamalahr̥dayābjaikanilayaṁ
sakr̥dvā na dhyātaṁ padakamalayugmaṁ tava mayā |
tathāpi śrījanti sthalanilaya dēvēśa varada
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 27 ||

raṇē hatvā śaktyā sakaladanujāṁstārakamukhān
haribrahmēndrāṇāmapi suramunīnāṁ bhuvi nr̥ṇām |
mudaṁ kurvāṇaḥ śrīśivaśikharinātha tvamakhilāṁ
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 28 ||

śaradrākājaivātr̥ka vimalaṣaḍvaktravilasa-
-ddviṣaḍbāhō śaktyā vidalitamahākrauñcaśikharin |
hr̥dāvāsa śrīhallakagiripatē sarvaviduṣāṁ
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 29 ||

mahāntaṁ kēkīndraṁ varada sahasā:’:’ruhya diviṣa-
-dgaṇānāṁ sarvēṣāmabhayada munīnāṁ ca bhajatām |
valārātēḥ kanyāramaṇa bahupuṇyācalapatē
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 30 ||

mahadbrahmānandaṁ paraśivaguruṁ santatalasa-
-ttaṭitkōṭiprakhyaṁ sakaladuritārtighnamamalam |
haribrahmēndrāmaragaṇanamaskāryacaraṇaṁ
guhaṁ śrīsaṅgītapriyamahamantarhr̥di bhajē || 31 ||

iti skandalaharī |

Also Read:

Sri Skanda Lahari lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Skanda Lahari Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top