Templesinindiainfo

Best Spiritual Website

Skanda Maha Purana Lyrics in English | Skanda Maha Purana Chapters 1-25

Skandapurana Chapters 1-25 in English:

skandapuraana adhyaaya – 1

*sp1-0011 – namah paramadevaaya traigunyaavijitaatmane |
sp1-0012 – sarvato yogaruupaaya sansaaraabhaavahetave ||
sp1-0021 – sthitisanrodhasargaanaam hetaveantahprasaarine |
sp1-0022 – shhaDvinshaaya pradhaanaaya mahaadevaaya dhiimate ||
sp1-0031 – prajaapatermahaakshetre gashngaakaalindisangame |
sp1-0032 – prayaage parame punye brahmano lokavartmani ||
sp1-0041 – munayah sanshitaatmaanastapasaa kshiinakalmashhaah |
sp1-0042 – tiirthasamplavanaarthaaya paurnamaasyaam kritaahnikaah ||
sp1-0051 – pauraanikamapashyanta suutam satyaparaayanam |
sp1-0052 – snaatvaa tasminmahaatiirthe pranaamaarthamupaagatam ||
sp1-0061 – drishhtvaa te suutamaayaantamrishhayo hrishhtamaanasaah |
sp1-0062 – aashaasyaasanasanvesham tadyogyam samakalpayan ||
sp1-0071 – sa pranamya cha taansarvaansuutastaanmunipungavaan |
sp1-0072 – pradattamaasanam bheje sarvadharmasamanvitah ||
sp1-0081 – tamaasiinamaprichchhanta munayastapasaidhitaah |
sp1-0082 – brahmasattre puraa saadho naimishaaranyavaasinaam ||
sp1-0091 – kathitam bhaarataakhyaanam puraanam cha param tvayaa |
sp1-0092 – tena nah pratibhaasi tvam saakshaatsatyavatiisutah ||
sp1-0101 – sarvaagamaparaarthajnah satyadharmaparaayanah |
sp1-0102 – dvijapuujaarato nityam tena prichchhaam tvamarhasi ||
sp1-0111 – bhaarataakhyaanasadrisham puraanaadyadvishishhyate |
sp1-0112 – tattvaa prichchhaama vai janma kaarttikeyasya dhiimatah ||
sp1-0121 – ime hi munayah sarve tvadupaastiparaayanaah |
sp1-0122 – skandasambhavashushruushhaasanjaatautsukyamaanasaah ||
sp1-0131 – evamuktastadaa suutah sansiddhairmunipungavaih |
sp1-0132 – provaachedam muniinsarvaanvacho bhuutaarthavaachakam ||
sp1-0141 – shrinudhvam munayah sarve kaarttikeyasya sambhavam |
sp1-0142 – brahmanyatvam samaahaatmyam viiryam cha tridashaadhikam ||
sp1-0151 – mumukshayaa param sthaanam yaate shukamahaatmani |
sp1-0152 – sutashokaabhisantapto vyaasastryambakamaikshata ||
sp1-0161 – drishhtvaiva sa maheshaanam vyaasoabhuudvigatavyathah |
sp1-0162 – vicharansa tadaa lokaanmunih satyavatiisutah ||
sp1-0171 – merushrishngeatha dadrishe brahmanah sutamagrajam |
sp1-0172 – sanatkumaaram varadam yogaishvaryasamanvitam ||
sp1-0181 – vimaane ravisankaashe tishhthantamanalaprabham |
sp1-0182 – munibhiryogasansiddhaistapoyuktairmahaatmabhih ||
sp1-0191 – vedavedaashngatattvajnaih sarvadharmaagamaanvitaih |
sp1-0192 – sakalaavaaptavidyaistu chaturvaktramivaavritam ||
sp1-0201 – drishhtvaa tam sumahaatmaanam vyaaso munimathaasthitam |
sp1-0202 – vavande parayaa bhaktyaa saakshaadiva pitaamaham ||
sp1-0211 – brahmasuunuratha vyaasam samaayaatam mahaujasam |
sp1-0212 – parishhvajya param premnaa provaacha vachanam shubham ||
sp1-0221 – dishhtyaa tvamasi dharmajna prasaadaatpaarameshvaraat |
sp1-0222 – apetashokah sampraaptah prichchhasva pravadaamyaham ||
sp1-0231 – shrutvaatha vachanam suunorbrahmano munipungavah |
sp1-0232 – idamaaha vacho vipraashchiram yaddhridaye sthitam ||
sp1-0241 – kumaarasya katham janma kaarttikeyasya dhiimatah |
sp1-0242 – kinnimittam kuto vaasya ichchhaamyetaddhi veditum ||
sp1-0251 – katham rudrasutashchaasau vahnigashngaasutah katham |
sp1-0252 – umaayaastanayashchaiva svaahaayaashcha katham punah |
sp1-0253 – suparnyaashchaatha maatrnaam krittikaanaam katham cha sah ||
sp1-0261 – kashchaasau puurvamutpannah kintapaah kashcha vikramah |
sp1-0262 – bhuutasammohanam hyetatkathayasva yathaatatham ||
sp1-0270 – suuta uvaacha |
sp1-0271 – evam sa prishhtastejasvii brahmanah putrasattamah |
sp1-0272 – uvaacha sarvam sarvajno vyaasaayaaklishhtakaarine |
sp1-0273 – tachchhrinudhvam yathaatattvam kiirtyamaanam mayaanaghaah ||
sp1-9999 – iti skandapuraane prathamoadhyaayah ||

skandapuraana adhyaaya – 2

sp2-0010 – sanatkumaara uvaacha |
sp2-0011 – prapadye devamiishaanam sarvajnamaparaajitam |
sp2-0012 – mahaadevam mahaatmaanam vishvasya jagatah patim ||
sp2-0021 – shaktirapratighaa yasya aishvaryam chaiva sarvashah |
sp2-0022 – svaamitvam cha vibhutvam cha svakritaani prachakshate ||
sp2-0031 – tasmai devaaya somaaya pranamya prayatah shuchih |
sp2-0032 – puraanaakhyaanajijnaasorvakshye skandodbhavam shubham ||
sp2-0041 – dehaavataaro devasya rudrasya paramaatmanah |
sp2-0042 – praajaapatyaabhishhekashcha haranam shirasastathaa ||
sp2-0051 – darshanam shhatkuliiyaanaam chakrasya cha visarjanam |
sp2-0052 – naimishasyodbhavashchaiva sattrasya cha samaapanam ||
sp2-0061 – brahmanashchaagamastatra tapasashcharanam tathaa |
sp2-0062 – sharvasya darshanam chaiva devyaashchaiva samudbhavah ||
sp2-0071 – satyaa vivaadashcha tathaa dakshashaapastathaiva cha |
sp2-0072 – menaayaam cha yathotpattiryathaa devyaah svayanvaram ||
sp2-0081 – devaanaam varadaanam cha vasishhthasya cha dhiimatah |
sp2-0082 – paraasharasya chotpattirvyaasasya cha mahaatmanah ||
sp2-0091 – vasishhthakaushikaabhyaam cha vairodbhavasamaapanam |
sp2-0092 – vaaraanasyaashcha shuunyatvam kshetramaahaatmyavarnanam ||
sp2-0101 – rudrasya chaatra saannidhyam nandinashchaapyanugrahah |
sp2-0102 – ganaanaam darshanam chaiva kathanam chaapyasheshhatah ||
sp2-0111 – kaaliivyaaharanam chaiva tapashcharanameva cha |
sp2-0112 – somanandisamaakhyaanam varadaanam tathaiva cha ||
sp2-0121 – gauriitvam putralambhashcha devyaa utpattireva cha |
sp2-0122 – kaushikyaa bhuutamaatritvam sinhaashcha rathinastathaa ||
sp2-0131 – gauryaashcha nilayo vindhye vindhyasuuryasamaagamah |
sp2-0132 – agastyasya cha maahaatmyam vadhah sundanisundayoh ||
sp2-0141 – nisumbhasumbhaniryaanam mahishhasya vadhastathaa |
sp2-0142 – abhishhekashcha kaushikyaa varadaanamathaapi cha ||
sp2-0151 – andhakasya tathotpattih prithivyaashchaiva bandhanam |
sp2-0152 – hiranyaakshavadhashchaiva hiranyakashipostathaa ||
sp2-0161 – balisanyamanam chaiva devyaah samaya eva cha |
sp2-0162 – devaanaam gamanam chaiva agnerduutatvameva cha ||
sp2-0171 – devaanaam varadaanam cha shukrasya cha visarjanam |
sp2-0172 – sutasya cha tathotpattirdevyaashchaandhakadarshanam ||
sp2-0181 – shailaadidaityasammardo devyaashcha shataruupataa |
sp2-0182 – aaryaavarapradaanam cha shailaadistava eva cha ||
sp2-0191 – devasyaagamanam chaiva vrittasya kathanam tathaa |
sp2-0192 – pativrataayaashchaakhyaanam gurushushruushhanasya cha ||
sp2-0201 – aakhyaanam panchachuuDaayaastejasashchaapyadhrishhyataa |
sp2-0202 – duutasyaagamanam chaiva sanvaadoatha visarjanam ||
sp2-0211 – andhakaasurasanvaado mandaraagamanam tathaa |
sp2-0212 – ganaanaamaagamashchaiva sankhyaanashravanam tathaa ||
sp2-0221 – nigrahashchaandhakasyaatha yuddhena mahataa tathaa |
sp2-0222 – shariiraardhapradaanam cha ashokasutasangrahah ||
sp2-0231 – bhasmasomodbhavashchaiva shmashaanavasatistathaa |
sp2-0232 – rudrasya niilakanthatvam tathaayatanavarnanam ||
sp2-0241 – utpattiryaksharaajasya kuberasya cha dhiimatah |
sp2-0242 – nigraho bhujagendraanaam shikharasya cha paatanam ||
sp2-0251 – trailokyasya sashakrasya vashiikaranameva cha |
sp2-0252 – devasenaapradaanam cha senaapatyaabhishhechanam ||
sp2-0261 – naaradasyaagamashchaiva taarakapreshhitasya ha |
sp2-0262 – vadhashcha taarakasyogro yaatraa bhadravatasya cha ||
sp2-0271 – mahishhasya vadhashchaiva kraunchasya cha nibarhanam |
sp2-0272 – shakteruddharanam chaiva taarakasya vadhah shubhah ||
sp2-0281 – devaasurabhayotpattistraipuram yuddhameva cha |
sp2-0282 – prahlaadavigrahashchaiva kritaghnaakhyaanameva cha |
sp2-0283 – mahaabhaagyam braahmanaanaam vistarena prakiirtyate ||
sp2-0291 – etajjnaatvaa yathaavaddhi kumaaraanucharo bhavet |
sp2-0292 – balavaanmatisampannah putram chaapnoti sammatam ||
sp2-9999 – iti skandapuraane dvitiiyoadhyaayah ||

skandapuraana adhyaaya – 3

sp3-0010 – sanatkumaara uvaacha |
sp3-0011 – shrinushhvemaam kathaam divyaam sarvapaapapranaashaniim |
sp3-0012 – kathyamaanaam mayaa chitraam bahvarthaam shrutisammitaam |
sp3-0013 – yaam shrutvaa paapakarmaapi gachchhechcha paramaam gatim ||
sp3-0021 – na naastikaashraddadhaane shathe chaapi kathanchana |
sp3-0022 – imaam kathaamanubruuyaattathaa chaasuuyake nare ||
sp3-0031 – idam putraaya shishhyaaya dhaarmikaayaanasuuyave |
sp3-0032 – kathaniiyam mahaabrahmandevabhaktaaya vaa bhavet |
sp3-0033 – kumaarabhaktaaya tathaa shraddadhaanaaya chaiva hi ||
sp3-0041 – puraa brahmaa prajaadhyakshah anDeasminsamprasuuyate |
sp3-0042 – soajnaanaatpitaram brahmaa na veda tamasaavritah ||
sp3-0051 – ahameka iti jnaatvaa sarvaa/llokaanavaikshata |
sp3-0052 – na chaapashyata tatraanyam tapoyogabalaanvitah ||
sp3-0061 – putra putreti chaapyukto brahmaa sharvena dhiimataa |
sp3-0062 – pranatah praanjalirbhuutvaa tameva sharanam gatah ||
sp3-0071 – sa dattvaa brahmane shambhuh srashhtritvam jnaanasanhitam |
sp3-0072 – vibhutvam chaiva lokaanaamantardhe parameshvarah ||
sp3-0081 – tadeshhopanishhatproktaa mayaa vyaasa sanaatanaa |
sp3-0082 – yaam shrutvaa yogino dhyaanaatprapadyante maheshvaram ||
sp3-0091 – brahmam cha yo vidadhe putramagre jnaanam cha yah prahinoti sma tasmai |
sp3-0092 – tamaatmastham yeanupashyanti dhiiraasteshhaam shaantih shaashvatii netareshhaam ||
sp3-0101 – sa vyaasa pitaram drishhtvaa svadiiptyaa parayaa yutam |
sp3-0102 – putrakaamah prajaahetostapastiivram chakaara ha ||
sp3-0111 – mahataa yogatapasaa yuktasya sumahaatmanah |
sp3-0112 – achirenaiva kaalena pitaa sampratutoshha ha ||
sp3-0121 – darshanam chaagamattasya varadoasmiityuvaacha ha |
sp3-0122 – sa tushhtaava nato bhuutvaa kritvaa shirasi chaanjalim ||
sp3-0131 – namah paramadevaaya devaanaamapi vedhase |
sp3-0132 – srashhtre vai lokatantraaya brahmanah pataye namah ||
sp3-0141 – ekasmai shaktiyuktaaya ashaktirahitaaya cha |
sp3-0142 – anantaayaaprameyaaya indriyaavishhayaaya cha ||
sp3-0151 – vyaapine vyaaptapuurvaaya adhishhthaatre prachodine |
sp3-0152 – kritaprachetanaayaiva tattvavinyaasakaarine ||
sp3-0161 – pradhaanachodakaayaiva guninaam shaantidaaya cha |
sp3-0162 – drishhtidaaya cha sarveshhaam svayam vai darshanaaya cha ||
sp3-0171 – vishhayagraahine chaiva niyamasya cha kaarine |
sp3-0172 – manasah karanaanaam cha tatraiva niyamasya cha ||
sp3-0181 – bhuutaanaam gunakartre cha shaktidaaya tathaiva cha |
sp3-0182 – kartre hyanDasya mahyam cha achintyaayaagrajaaya cha |
sp3-0183 – aprameya pitarnityam priito no disha shakvariim ||
sp3-0191 – tasyaivam stuvato vyaasa devadevo maheshvarah |
sp3-0192 – tushhtoabraviitsvayam putram brahmaanam pranatam tathaa ||
sp3-0201 – yasmaatte viditam vatsa suukshmametanmahaadyute |
sp3-0202 – tasmaadbrahmeti lokeshhu naamnaa khyaatim gamishhyasi ||
sp3-0211 – yasmaachchaaham pitetyuktastvayaa buddhimataam vara |
sp3-0212 – tasmaatpitaamahatvam te loke khyaatim gamishhyati ||
sp3-0221 – prajaartham yachcha te taptam tapa ugram sudushcharam |
sp3-0222 – tasmaatprajaapatitvam te dadaani prayataatmane ||
sp3-0231 – evamuktvaa sa devesho muurtimatyoasrijatstriyah |
sp3-0232 – yaastaah prakritayastvashhtau visheshhaashchendriyaih saha |
sp3-0233 – bhaavaashcha sarve te devamupatasthuh svaruupinah ||
sp3-0241 – taanuvaacha tato devah patiryuktah svatejasaa |
sp3-0242 – etamadyaabhishhekena sampaadayata maa chiram ||
sp3-0251 – taabhih svam svam samaadaaya bhaavam divyamatarkitam |
sp3-0252 – abhishhikto babhuuveti prajaapatiratidyutih ||
sp3-0261 – tatraivam yoginah suukshmam drishhtvaa divyena chakshushhaa |
sp3-0262 – puraanam yogatattvajnaa gaayanti trigunaanvitam ||
sp3-0271 – rudrah srashhtaa hi sarveshhaam bhuutaanaam tava cha prabho |
sp3-0272 – asmaabhishcha bhavaansaardham jagatah sampravartakah ||
sp3-0281 – sa devastoshhitah samyakparamaishvaryayogadhrik |
sp3-0282 – brahmaanamagrajam putram praajaapatyeabhyashhechayat ||
sp3-0291 – yah kritvaa bahuvidhamaargayogayuktam tattvaakhyam jagadidamaadaraadyuyoja |
sp3-0292 – devaanaam paramamanantayogayuktam maayaabhistribhuvanamandhamaprasaadam ||
sp3-0301 – sarveshhaam manasi sadaavatishhthamaano jaanaanah shubhamashubham cha bhuutanaathah |
sp3-0302 – tam devam pramathapatim pranamya bhaktyaa nityam vai sharanamupaimi suukshmasuukshmam ||
sp3-9999 – iti skandapuraane tritiiyoadhyaayah ||

skandapuraana adhyaaya – 4

sp4-0010 – sanatkumaara uvaacha |
sp4-0011 – praajaapatyam tato labdhvaa prajaah srashhtum prachakrame |
sp4-0012 – prajaastaah srijyamaanaashcha na vivardhanti tasya ha ||
sp4-0021 – sa kurvaanastathaa srishhtim shaktihiinah pitaamahah |
sp4-0022 – srishhtyartham bhuuya evaatha tapashchartum prachakrame ||
sp4-0031 – srishhtihetostapastasya jnaatvaa tribhuvaneshvarah |
sp4-0032 – tejasaa jagadaavishya aajagaama tadantikam |
sp4-0033 – srashhtaa tasya jagannaathoadarshayatsvatanau jagat ||
sp4-0041 – svayamaagatya devesho mahaabhuutapatirharah |
sp4-0042 – vyaapyeva hi jagatkritsnam paramena svatejasaa |
sp4-0043 – shambhuh praaha varam vatsa yaachasveti pitaamaham ||
sp4-0051 – tam brahmaa lokasrishhtyartham putrastvam manasaabraviit |
sp4-0052 – sa jnaatvaa tasya sankalpam brahmanah parameshvarah |
sp4-0053 – muuDhoayamiti sanchintya provaacha varadah svayam ||
sp4-0061 – aagatam pitaram maa tvam yasmaatputram samiihase |
sp4-0062 – manmuurtistanayastasmaadbhavishhyati mamaajnayaa ||
sp4-0071 – sa cha te putrataam yaatvaa madiiyo gananaayakah |
sp4-0072 – rudro vigrahavaanbhuutvaa muuDha tvaam vinayishhyati ||
sp4-0081 – sarvavidyaadhipatyam cha yogaanaam chaiva sarvashah |
sp4-0082 – balasyaadhipatitvam cha astraanaam cha prayoktritaa ||
sp4-0091 – mayaa dattaani tasyaashu upasthaasyanti sarvashah |
sp4-0092 – dhanuh pinaakam shuulam cha khaDgam parashureva cha ||
sp4-0101 – kamanDalustathaa danDah astram paashupatam tathaa |
sp4-0102 – sanvartakaashanishchaiva chakram cha pratisargikam |
sp4-0103 – evam sarvarddhisampannah sutaste sa bhavishhyati ||
sp4-0111 – evamuktvaa gate tasminnantardhaanam mahaatmani |
sp4-0112 – brahmaa chakre tadaa cheshhtim putrakaamah prajaapatih ||
sp4-0121 – sa juhvanchhramasanyuktah pratighaatasamanvitah |
sp4-0122 – samidyuktena hastena lalaatam pramamaarja ha ||
sp4-0131 – samitsanyogajastasya svedabindurlalaatajah |
sp4-0132 – papaata jvalane tasmindvigunam tasya tejasaa ||
sp4-0141 – taddhi maaheshvaram tejah sandhitam brahmani srutam |
sp4-0142 – preritam devadevena nipapaata havirbhuji ||
sp4-0151 – kshane tasminmaheshena smritvaa tam varamuttamam |
sp4-0152 – preshhito ganapo rudrah sadya evaabhavattadaa ||
sp4-0161 – tachcha sansvedajam tejah puurvam jvalanayojitam |
sp4-0162 – bhuutvaa lohitamaashveva punarniilamabhuuttadaa ||
sp4-0171 – niilalohita ityeva tenaasaavabhavatprabhuh |
sp4-0172 – tryaksho dashabhujah shriimaanbrahmaanam chhaadayanniva ||
sp4-0181 – sharvaadyairnaamabhirbrahmaa tanuubhishcha jalaadibhih |
sp4-0182 – stutvaa tam sarvagam devam niilalohitamavyayam ||
sp4-0191 – jnaatvaa sarvasrijam pashchaanmahaabhuutapratishhthitam |
sp4-0192 – asrijadvividhaastvanyaah prajaah sa jagati prabhuh ||
sp4-0201 – soapi yogam samaasthaaya aishvaryena samanvitah |
sp4-0202 – lokaansarvaansamaavishya dhaarayaamaasa sarvadaa ||
sp4-0211 – brahmanoapi tatah putraa dakshadharmaadayah shubhaah |
sp4-0212 – asrijanta prajaah sarvaa devamaanushhasankulaah ||
sp4-0221 – atha kaalena mahataa kalpeatiite punah punah |
sp4-0222 – prajaa dhaarayato yogaadasminkalpa upasthite ||
sp4-0231 – pratishhthitaayaam vaarttaayaam pravritte vrishhtisarjane |
sp4-0232 – prajaasu cha vivriddhaasu prayaage yajatashcha ha ||
sp4-0241 – brahmanah shhatkuliiyaaste rishhayah sanshitavrataah |
sp4-0242 – mariichayoatrayashchaiva vasishhthaah kratavastathaa ||
sp4-0251 – bhrigavoashngirasashchaiva tapasaa dagdhakilbishhaah |
sp4-0252 – uuchurbrahmaanamabhyetya sahitaah karmanoantare ||
sp4-0261 – bhagavannandhakaarena mahataa smah samaavritaah |
sp4-0262 – khinnaa vivadamaanaashcha na cha pashyaama yatparam ||
sp4-0271 – etam nah sanshayam deva chiram hridi samaasthitam |
sp4-0272 – tvam hi vettha yathaatattvam kaaranam paramam hi nah ||
sp4-0281 – kim param sarvabhuutaanaam baliiyashchaapi sarvatah |
sp4-0282 – kena chaadhishhthitam vishvam ko nityah kashcha shaashvatah ||
sp4-0291 – kah srashhtaa sarvabhuutaanaam prakriteshcha pravartakah |
sp4-0292 – koasmaansarveshhu kaaryeshhu prayunakti mahaamanaah ||
sp4-0301 – kasya bhuutaani vashyaani kah sarvaviniyojakah |
sp4-0302 – katham pashyema tam chaiva etannah shansa sarvashah ||
sp4-0311 – evamuktastato brahmaa sarveshhaameva sannidhau |
sp4-0312 – devaanaam cha rishhiinaam cha gandharvoragarakshasaam ||
sp4-0321 – yakshaanaamasuraanaam cha ye cha kutra pravartakaah |
sp4-0322 – pakshinaam sapishaachaanaam ye chaanye tatsamiipagaah |
sp4-0323 – utthaaya praanjalih praaha rudreti trih plutam vachah ||
sp4-0331 – sa chaapi tapasaa shakyo drashhtum naanyena kenachit |
sp4-0332 – sa srashhtaa sarvabhuutaanaam balavaanstanmayam jagat |
sp4-0333 – tasya vashyaani bhuutaani tenedam dhaaryate jagat ||
sp4-0341 – tataste sarvalokeshaa namashchakrurmahaatmane ||
sp4-0350 – rishhaya uuchuh |
sp4-0351 – kim tanmahattapo deva yena drishyeta sa prabhuh |
sp4-0352 – tanno vadasva devesha varadam chaabhidhatsva nah ||
sp4-0360 – pitaamaha uvaacha |
sp4-0361 – sattram mahatsamaasadhvam vaashnmanodoshhavarjitaah |
sp4-0362 – desham cha vah pravakshyaami yasmindeshe charishhyatha ||
sp4-0371 – tato manomayam chakram sa srishhtvaa taanuvaacha ha |
sp4-0372 – kshiptametanmayaa chakramanuvrajata maa chiram ||
sp4-0381 – yatraasya nemih shiiryeta sa deshastapasah shubhah |
sp4-0382 – tato mumocha tachchakram te cha tatsamanuvrajan ||
sp4-0391 – tasya vai vrajatah kshipram yatra nemirashiiryata |
sp4-0392 – naimisham tatsmritam naamnaa punyam sarvatra puujitam ||
sp4-0401 – tatpuujitam devamanushhyasiddhai rakshobhirugrairuragaishcha divyaih |
sp4-0402 – yakshaih sagandharvapishaachasanghaih sarvaapsarobhishcha diteh sutaishcha ||
sp4-0411 – vipraishcha daantaih shamayogayuktaistiirthaishcha sarvairapi chaavaniidhraih |
sp4-0412 – gandharvavidyaadharachaaranaishcha saadhyaishcha vishvaih pitribhih stutam cha ||
sp4-9999 – iti skandapuraane chaturthoadhyaayah ||

skandapuraana adhyaaya – 5

sp5-0010 – sanatkumaara uvaacha |
sp5-0011 – tannaimisham samaasaadya rishhayo diiptatejasah |
sp5-0012 – divyam sattram samaasanta mahadvarshhasahasrikam ||
sp5-0021 – ekaagramanasah sarve nirmamaa hyanahankritaah |
sp5-0022 – dhyaayanto nityamiishesham sadaaratanayaagnayah ||
sp5-0031 – tannishhthaastatparaah sarve tadyuktaastadapaashrayaah |
sp5-0032 – sarvakriyaah prakurvaanaastameva manasaa gataah ||
sp5-0041 – teshhaam tam bhaavamaalakshya maatarishvaa mahaatapaah |
sp5-0042 – sarvapraanicharah shriimaansarvabhuutapravartakah |
sp5-0043 – dadau sa ruupii bhagavaandarshanam sattrinaam shubhah ||
sp5-0051 – tam te drishhtvaarchayitvaa cha maatarishvaanamavyayam |
sp5-0052 – aasiinamaasane punye rishhayah sanshitavrataah |
sp5-0053 – paprachchhurudbhavam kritsnam jagatah pralayam tathaa ||
sp5-0061 – sthitim cha kritsnaam vanshaanshcha yugamanvantaraani cha |
sp5-0062 – vanshaanucharitam kritsnam divyamaanam tathaiva cha ||
sp5-0071 – ashhtaanaam devayoniinaamutpattim pralayam tathaa |
sp5-0072 – pitrisargam tathaasheshham brahmano maanameva cha ||
sp5-0081 – chandraadityagatim sarvaam taaraagrahagatim tathaa |
sp5-0082 – sthitim sarveshvaraanaam cha dviipadharmamasheshhatah |
sp5-0083 – varnaashramavyavasthaanam yajnaanaam cha pravartanam ||
sp5-0091 – etatsarvamasheshhena kathayaamaasa sa prabhuh |
sp5-0092 – divyam varshhasahasram cha teshhaam tadabhiyaattathaa ||
sp5-0101 – atha divyena ruupena saamavaagdishnniriikshanaa |
sp5-0102 – yajurghraanaatharvashiraah shabdajihvaa shubhaa satii ||
sp5-0111 – nyaayashrotraa niruktatvagrikpaadapadagaaminii |
sp5-0112 – kaalabaahuurvarshhakaraa divasaashngulidhaarinii ||
sp5-0121 – kalaadibhih parvabhishcha maasaih kararuhaistathaa |
sp5-0122 – kalpasaadhaaranaa divyaa shikshaavidyonnatastanii ||
sp5-0131 – chhandovichitimadhyaa cha miimaansaanaabhireva cha |
sp5-0132 – puraanavistiirnakatirdharmashaastramanorathaa ||
sp5-0141 – aashramoruurvarnajaanuryajnagulphaa phalaashngulih |
sp5-0142 – lokavedashariiraa cha romabhishchhaandasaih shubhaih ||
sp5-0151 – shraddhaashubhaachaaravastraa yogadharmaabhibhaashhinii |
sp5-0152 – vediimadhyaadvinihsritya pravrittaa paramaambhasaa ||
sp5-0161 – tasyaanteavabhrithe plutya vaayunaa saha sangataah |
sp5-0162 – taamaprichchhanta kaa nveshhaa vaayum devam mahaadhiyam ||
sp5-0171 – uvaacha sa mahaatejaa rishhiindharmaanubhaavitaan |
sp5-0172 – shuddhaah stha tapasaa sarve mahaandharmashcha vah kritah ||
sp5-0181 – yasmaadiyam nadii punyaa brahmalokaadihaagataa |
sp5-0182 – iyam sarasvatii naama brahmalokavibhuushhanaa ||
sp5-0191 – prathamam martyalokeasminyushhmatsiddhyarthamaagataa |
sp5-0192 – naasyaah punyatamaa kaachittrishhu lokeshhu vidyate ||
sp5-0200 – rishhaya uuchuh |
sp5-0201 – kathameshhaa mahaapunyaa pravrittaa brahmalokagaa |
sp5-0202 – kaaranam kim cha tatraasiidetadichchhaama veditum ||
sp5-0210 – vaayuruvaacha |
sp5-0211 – atra vo vartayishhyaami itihaasam puraatanam |
sp5-0212 – brahmanashchaiva sanvaadam puraa yajnasya chaiva ha ||
sp5-0221 – yajnairishhtvaa puraa devo brahmaa diiptena tejasaa |
sp5-0222 – asrijatsarvabhuutaani sthaavaraani charaani cha ||
sp5-0231 – sa drishhtvaa diiptimaandevo diiptyaa paramayaa yutah |
sp5-0232 – avekshamaanah svaa/llokaanshchaturbhirmukhapashnkajaih ||
sp5-0241 – devaadiinmanushhyaadiinshcha drishhtvaa drishhtvaa mahaamanaah |
sp5-0242 – amanyata na meanyoasti samo loke na chaadhikah ||
sp5-0251 – yoahametaah prajaah sarvaah saptalokapratishhthitaah |
sp5-0252 – devamaanushhatiryakshu grasaami visrijaami cha ||
sp5-0261 – aham srashhtaa hi bhuutaanaam naanyah kashchana vidyate |
sp5-0262 – niyantaa lokakartaa cha na mayaasti samah kvachit ||
sp5-0271 – tasyaivam manyamaanasya yajna aagaanmahaamanaah |
sp5-0272 – uvaacha chainam diiptaatmaa maivam mansthaa mahaamate |
sp5-0273 – ayam hi tava sammoho vinaashaaya bhavishhyati ||
sp5-0281 – na yuktamiidrisham teadya sattvasthasyaatmayoninah |
sp5-0282 – srashhtaa tvam chaiva naanyoasti tathaapi na yashaskaram ||
sp5-0291 – aham kartaa hi bhuutaanaam bhuvanasya tathaiva cha |
sp5-0292 – karomi na cha sammoham yathaa tvam deva katthase ||
sp5-0301 – tamuvaacha tadaa brahmaa na tvam dhaarayitaa vibho |
sp5-0302 – ahameva hi bhuutaanaam dhartaa bhartaa tathaiva cha |
sp5-0303 – mayaa srishhtaani bhuutaani tvamevaatra vimuhyase ||
sp5-0311 – athaagaattatra sanvigno vedah paramadiiptimaan |
sp5-0312 – uvaacha chaiva tau vedo naitadevamiti prabhuh ||
sp5-0321 – aham shreshhtho mahaabhaagau na vadaamyanritam kvachit |
sp5-0322 – shrinudhvam mama yah kartaa bhuutaanaam yuvayoshcha ha ||
sp5-0331 – paramesho mahaadevo rudrah sarvagatah prabhuh |
sp5-0332 – yenaaham tava dattashcha kritastvam cha prajaapatih ||
sp5-0341 – yajnoayam yatprasuutishcha anDam yatraasti sansthitam |
sp5-0342 – sarvam tasmaatprasuutam vai naanyah kartaasti nah kvachit ||
sp5-0351 – tamevanvaadinam devo brahmaa vedamabhaashhata |
sp5-0352 – aham shrutiinaam sarvaasaam netaa srashhtaa tathaiva cha ||
sp5-0361 – matprasaadaaddhi vedastvam yajnashchaayam na sanshayah |
sp5-0362 – muuDhau yuvaamadharmo vaa bhavadbhyaamanyathaa kritah |
sp5-0363 – praayashchittam charadhvam vah kilbishhaanmokshyathastatah ||
sp5-0371 – evamukte tadaa tena mahaanchhabdo babhuuva ha |
sp5-0372 – aadityamanDalaakaaramadrishyata cha manDalam |
sp5-0373 – mahachchhabdena mahataa uparishhtaadviyatsthitam ||
sp5-0381 – sa chaapi tasmaadvibhrashhto bhuutalam samupaashritah |
sp5-0382 – himavatkunjamaasaadya naanaavihaganaaditam |
sp5-0383 – vyomagashcha chiram bhuutvaa bhuumigah sambabhuuva ha ||
sp5-0391 – tato brahmaa dishah sarvaa niriikshya mukhapashnkajaih |
sp5-0392 – chaturbhirna viyatstham tamapashyatsa pitaamahah ||
sp5-0401 – sa mukham panchamam diiptamasrijanmuurdhni sansthitam |
sp5-0402 – tenaapashyadviyatstham tam suuryaayutasamaprabham |
sp5-0403 – aadityamanDalaakaaram shabdavadghoradarshanam ||
sp5-0411 – tam drishhtvaa panchamam tasya shiro vai krodhajam mahat |
sp5-0412 – sanvartakaagnisadrisham grasishhyattamavardhata ||
sp5-0421 – vardhamaanam tadaa tattu vaDavaamukhasannibham |
sp5-0422 – diiptimachchhabdavachchaiva devoasau diiptamanDalah ||
sp5-0431 – hastaashngushhthanakhenaashu vaamenaavajnayaiva hi |
sp5-0432 – chakarta tanmahadghoram brahmanah panchamam shirah ||
sp5-0441 – diiptikrittashiraah soatha duhkhenosrena chaarditah |
sp5-0442 – papaata muuDhachetaa vai yogadharmavivarjitah ||
sp5-0451 – tatah suptotthita iva sanjnaam labdhvaa mahaatapaah |
sp5-0452 – manDalastham mahaadevamastaushhiiddiinayaa giraa ||
sp5-0460 – brahmovaacha |
sp5-0461 – namah sahasranetraaya shatanetraaya vai namah |
sp5-0462 – namo vivritavaktraaya shatavaktraaya vai namah ||
sp5-0471 – namah sahasravaktraaya sarvavaktraaya vai namah |
sp5-0472 – namah sahasrapaadaaya sarvapaadaaya vai namah ||
sp5-0481 – sahasrapaanaye chaiva sarvatahpaanaye namah |
sp5-0482 – namah sarvasya srashhtre cha drashhtre sarvasya te namah ||
sp5-0491 – aadityavarnaaya namah shirasashchhedanaaya cha |
sp5-0492 – srishhtipralayakartre cha sthitikartre tathaa namah ||
sp5-0501 – namah sahasralishngaaya sahasracharanaaya cha |
sp5-0502 – sanhaaralishngine chaiva jalalishngaaya vai namah ||
sp5-0511 – antashcharaaya sarvaaya prakriteh preranaaya cha |
sp5-0512 – vyaapine sarvasattvaanaam purushhaprerakaaya cha ||
sp5-0521 – indriyaarthavisheshhaaya tathaa niyamakaarine |
sp5-0522 – bhuutabhavyaaya sharvaaya nityam sattvavadaaya cha ||
sp5-0531 – tvameva srashhtaa lokaanaam mantaa daataa tathaa vibho |
sp5-0532 – sharanaagataaya daantaaya prasaadam kartumarhasi ||
sp5-0541 – tasyaivam stuvatah samyagbhaavena paramena ha |
sp5-0542 – sa tasmai devadevesho divyam chakshuradaattadaa ||
sp5-0551 – chakshushhaa tena sa tadaa brahmaa lokapitaamahah |
sp5-0552 – vimaane suuryasankaashe tejoraashimapashyata ||
sp5-0561 – tasya madhyaattato vaacham mahatiim samashrinvata |
sp5-0562 – gambhiiraam madhuraam yuktaamatha sampannalakshanaam |
sp5-0563 – vishadaam putra putreti puurvam devena choditaam ||
sp5-0571 – sansvedaatputra utpanno yattubhyam niilalohitah |
sp5-0572 – yachcha puurvam mayaa proktastvam tadaa sutamaargane ||
sp5-0581 – madiiyo ganapo yaste manmuurtishcha bhavishhyati |
sp5-0582 – sa praapya paramam jnaanam muuDha tvaa vinayishhyati ||
sp5-0591 – tasyeyam phalanishhpattih shirasashchhedanam tava |
sp5-0592 – mayaiva kaaritaa tena nirvritashchaadhunaa bhava ||
sp5-0601 – tasya chaivotpathasthasya yajnasya tu mahaamate |
sp5-0602 – shirashchhetsyatyasaaveva kasminshchitkaaranaantare |
sp5-0603 – stavenaanena tushhtoasmi kim dadaani cha teanagha ||
sp5-0611 – vaayuruvaacha |
sp5-0612 – tatah sa bhagavaanhrishhtah pranamya shubhayaa giraa |
sp5-0613 – uvaacha praanjalirbhuutvaa lakshyaalakshyam tamiishvaram ||
sp5-0621 – bhagavannaiva me duhkham darshanaatte prabaadhate |
sp5-0622 – ichchhaami shiraso hyasya dhaaranam sarvadaa tvayaa |
sp5-0623 – nanu smareyametachcha shirasashchhedanam vibho ||
sp5-0631 – bhuuyashchaadharmakaaryebhyastvayaivechchhe nivaaranam |
sp5-0632 – tathaa cha krityamuddishya pashyeyam tvaa yathaasukham ||
sp5-0641 – vijnaptim brahmanah shrutvaa provaacha bhuvaneshvarah |
sp5-0642 – sa eva sutasanjnaste manmuurtirniilalohitah |
sp5-0643 – shirashchhetsyati yajnasya bibhartsyati shirashcha te ||
sp5-0651 – ityuktvaa devadeveshastatraivaantaradhiiyata |
sp5-0652 – gate tasminmahaadeve brahmaa lokapitaamahah |
sp5-0653 – sayajnah sahavedashcha svam lokam pratyapadyata ||
sp5-0661 – vaayuruvaacha |
sp5-0662 – ya imam shrinuyaanmartyo guhyam vedaarthasammitam |
sp5-0663 – sa dehabhedamaasaadya saayujyam brahmano vrajet ||
sp5-0671 – yashchemam pathate nityam braahmanaanaam samiipatah |
sp5-0672 – sa sarvapaapanirmukto rudraloke mahiiyate ||
sp5-0681 – naaputrashishhyayogibhya idamaakhyaanamaishvaram |
sp5-0682 – aakhyeyam naapi chaajnaaya na shathaaya na maanine ||
sp5-0691 – idam mahaddivyamadharmashaasanam pathetsadaa braahmanavaidyasansadi |
sp5-0692 – kritaavakaasho bhavatiiha maanavah shariirabhede pravishetpitaamaham ||
sp5-9999 – iti skandapuraane panchamoadhyaayah ||

skandapuraana adhyaaya – 6

sp6-0010 – sanatkumaara uvaacha |
sp6-0011 – tatah sa bhagavaandevah kapardii niilalohitah |
sp6-0012 – aajnayaa parameshasya jagraaha brahmanah shirah ||
sp6-0021 – tadgrihiitvaa shiro diiptam ruupam vikritamaasthitah |
sp6-0022 – yogakriiDaam samaasthaaya bhaikshaaya prachachaara ha ||
sp6-0031 – sa devaveshmani tadaa bhikshaarthamagamaddvijaah |
sp6-0032 – na chaasya kashchittaam bhikshaamanuruupaamadaadvibhoh ||
sp6-0041 – abhyagaatsankramenaiva veshma vishhnormahaatmanah |
sp6-0042 – tasyaatishhthata sa dvaari bhikshaamuchchaarayanchhubhaam ||
sp6-0051 – sa drishhtvaa tadupastham tu vishhnurvai yogachakshushhaa |
sp6-0052 – shiraam lalaataatsambhidya raktadhaaraamapaatayat |
sp6-0053 – papaata saa cha vistiirnaa yojanaardhashatam tadaa ||
sp6-0061 – tayaa patantyaa viprendraa bahuunyabdaani dhaarayaa |
sp6-0062 – pitaamahakapaalasya naardhamapyabhipuuritam |
sp6-0063 – tamuvaacha tato devah prahasya vachanam shubham ||
sp6-0071 – sakritkanyaah pradiiyante sakridagnishcha jaayate |
sp6-0072 – sakridraajaano bruvate sakridbhikshaa pradiiyate ||
sp6-0081 – tushhtoasmi tava daanena yuktenaanena maanada |
sp6-0082 – varam varaya bhadram te varadoasmi tavaadya vai ||
sp6-0091 – vishhnuruvaacha |
sp6-0092 – eshha eva varah shlaaghyo yadaham devataadhipam |
sp6-0093 – pashyaami shankaram devamugram sharvam kapardinam ||
sp6-0101 – devashchhaayaam tato viikshya kapaalasthe tadaa rase |
sp6-0102 – sasarja purushham diiptam vishhnoh sadrishamuurjitam ||
sp6-0111 – tamaahaathaakshayashchaasi ajaraamara eva cha |
sp6-0112 – yuddheshhu chaapratidvandvii sakhaa vishhnoranuttamah |
sp6-0113 – devakaaryakarah shriimaansahaanena charasva cha ||
sp6-0121 – naaraasu janma yasmaatte vishhnudehodbhavaasu cha |
sp6-0122 – narastasmaaddhi naamnaa tvam priyashchaasya bhavishhyasi ||
sp6-0130 – vaayuruvaacha |
sp6-0131 – tam tadaashvaasya nikshipya naram vishhnoh svayam prabhuh |
sp6-0132 – agamadbrahmasadanam tau chaavivishaturgriham ||
sp6-0141 – ya idam narajanmeha shrinuyaadvaa patheta vaa |
sp6-0142 – sa kiirtyaa parayaa yukto vishhnuloke mahiiyate ||
sp6-9999 – iti skandapuraane shhashhthoadhyaayah ||

skandapuraana adhyaaya – 7

sp7-0010 – vaayuruvaacha |
sp7-0011 – brahmalokam samaasaadya bhagavaansarvalokapah |
sp7-0012 – bhaikshyam bhaikshyamiti prochya dvaare samavatishhthata ||
sp7-0021 – tam drishhtvaa vikritam brahmaa kapaalakarabhuushhanam |
sp7-0022 – jnaatvaa yogena mahataa tushhtaava bhuvaneshvaram ||
sp7-0031 – tasya tushhtastadaa devo varadoasmiityabhaashhata |
sp7-0032 – vriniishhva varamavyagro yaste manasi vartate ||
sp7-0040 – brahmovaacha |
sp7-0041 – ichchhaami devadevesha tvayaa chihnamidam kritam |
sp7-0042 – yena chihnena lokoayam chihnitah syaajjagatpate ||
sp7-0051 – tasya tadvachanam shrutvaa bhagavaanvadataam varah |
sp7-0052 – sarvashrutimayam brahma omiti vyaajahaara ha ||
sp7-0061 – shambhorvyaahaaramaatrena vaagiyam divyaruupinii |
sp7-0062 – nihsritaa vadanaaddevii prahvaa samavatishhthata ||
sp7-0071 – taamuvaacha tadaa devo vaachaa sanjiivayanniva |
sp7-0072 – yasmaattvamaksharo bhuutvaa mama vaacho vinihsritaa |
sp7-0073 – sarvavidyaadhidevii tvam tasmaaddevi bhavishhyasi ||
sp7-0081 – yasmaadbrahmasarashchedam mukham mama samaashritaa |
sp7-0082 – tasmaatsarasvatiityeva loke khyaatim gamishhyasi ||
sp7-0091 – imam lokam varaambhobhih paavayitvaa cha suprabhe |
sp7-0092 – sarvaa/llokaanstaarayitrii punastvam naatra sanshayah ||
sp7-0101 – yajnabhaagam cha devaaste daasyanti sapitaamahaah |
sp7-0102 – punyaa cha sarvasaritaam bhavishhyasi na sanshayah ||
sp7-0111 – tatah saa samanujnaataa shankarena vibhaavinii |
sp7-0112 – chakre brahmasarah punyam brahmalokeatipaavanam ||
sp7-0121 – toyaamritasusampuurnam svarnapadmopashobhitam |
sp7-0122 – naanaapakshiganaakiirnam miinasankshobhitodakam |
sp7-0123 – tato vinihsritaa bhuuyah semam lokamapaavayat ||
sp7-0131 – tam grihiitvaa mahaadevah kapaalamamitaujasam |
sp7-0132 – imam lokamanupraapya deshe shreshhtheavatishhthata ||
sp7-0141 – tatra tachcha mahaddivyam kapaalam devataadhipah |
sp7-0142 – sthaapayaamaasa diiptaarchirganaanaamagratah prabhuh ||
sp7-0151 – tatsthaapitamatho drishhtvaa ganaah sarve mahaatmanah |
sp7-0152 – anadansumahaanaadam naadayanto disho dasha |
sp7-0153 – kshubdhaarnavaashaniprakhyam nabho yena vyashiiryata ||
sp7-0161 – tena shabdena ghorena asuro devakantakah |
sp7-0162 – haalaahala iti khyaatastam desham soabhyagachchhata ||
sp7-0171 – amrishhyamaanah krodhaandho duraatmaa yajnanaashakah |
sp7-0172 – brahmadattavarashchaiva avadhyah sarvajantubhih |
sp7-0173 – mahishhashchhannaruupaanaamasuraanaam shatairvritah ||
sp7-0181 – tamaapatantam sakrodham mahishham devakantakam |
sp7-0182 – samprekshyaaha ganaadhyaksho ganaansarvaanpinaakinah ||
sp7-0191 – daityoayam ganapaa dushhtastrailokyasurakantakah |
sp7-0192 – aayaati tvarito yuuyam tasmaadenam nihanyatha ||
sp7-0201 – tataste ganapaah sarve samaayaantam suradvishham |
sp7-0202 – bhittvaa shuulena sankruddhaa vigataasum cha chakrire ||
sp7-0211 – hate tasminstadaa devo dishah sarvaa avaikshata |
sp7-0212 – taabhyah pishaachaa vrittaasyaah pishaachyashcha mahaabalaah |
sp7-0213 – abhyagachchhanta devesham taabhyastam vinivedayat ||
sp7-0221 – sa taabhirupayuktashcha viniyuktashcha sarvashah |
sp7-0222 – tameva chaapyathaavaasam devaadishhtam prapedire ||
sp7-0231 – bhakshayanti sma mahishham mitvaa mitvaa yatastu taah |
sp7-0232 – kapaalamaatarah proktaastasmaaddevena dhiimataa ||
sp7-0241 – kapaalam sthaapitam yasmaattasmindeshe pinaakinaa |
sp7-0242 – mahaakapaalam tattasmaattrishhu lokeshhu gadyate ||
sp7-0251 – sthaapitasya kapaalasya yathoktamabhavattadaa |
sp7-0252 – khyaatam shivataDaagam tatsarvapaapapramochanam ||
sp7-0261 – aagatyaatha tato brahmaa devataanaam ganairvritah |
sp7-0262 – kapardinamupaamantrya tam desham soanvagrihnata ||
sp7-0271 – ardhayojanavistiirnam kshetrametatsamantatah |
sp7-0272 – bhavishhyati na sandehah siddhakshetram mahaatmanah ||
sp7-0281 – shmeti hi prochyate paapam kshayam shaanam vidurbudhaah |
sp7-0282 – dhyaanena niyamaishchaiva shmashaanam tena sanjnitam |
sp7-0283 – guhyam devaatidevasya param priyamanuttamam ||
sp7-0291 – evam tatra narah paapam sarvameva prahaasyati |
sp7-0292 – triraatroposhhitashchaiva archayitvaa vrishhadhvajam |
sp7-0293 – raajasuuyaashvamedhaabhyaam phalam yattadavaapsyati ||
sp7-0301 – yashcha praanaanpriyaanstatra parityakshyati maanavah |
sp7-0302 – sa guhyaganadevaanaam samataam samavaapsyati ||
sp7-0311 – vaayuruvaacha |
sp7-0312 – tatah sa tatra sansthaapya devasyaarchaadvayam shubham |
sp7-0313 – shuuleshvaram mahaakaayam rudrasyaayatanam shubham ||
sp7-0321 – tatraabhigamanaadeva kritvaa paapasya sankshayam |
sp7-0322 – rudralokamavaapnoti sa praahaivam pitaamahah ||
sp7-0331 – yatra chaapi shirastasya chichchheda bhuvaneshvarah |
sp7-0332 – kashmiirah soabhavannaamnaa deshah punyatamah sadaa ||
sp7-0341 – tato devah saha ganai ruupam vikritamaasthitah |
sp7-0342 – pashyataam sarvadevaanaamantardhaanamagaatprabhuh ||
sp7-0351 – gate cha devanaatheatha kapaalasthaanamavyayam |
sp7-0352 – sarvatiirthaabhishhekasya phalena samayojayat ||
sp7-0361 – tadadyaapi mahaddivyam sarastatra pradrishyate |
sp7-0362 – mahaakapaalam viprendraah svargaastatraakshayaah smritaah ||
sp7-0371 – idam shubham divyamadharmanaashanam mahaaphalam sendrasuraasuraarchitam |
sp7-0372 – mahaakapaalam prakritopadarshanam sureshalokaadivigaahane hitam ||
sp7-0381 – tapodhanaih siddhaganaishcha sanstutam divishhthatulyadvijaraajamanDale |
sp7-0382 – pathennaro yah shrinuyaachcha sarvadaa tripishhtapam gachchhati soabhinanditah ||
sp7-9999 – iti skandapuraane saptamoadhyaayah ||

skandapuraana adhyaaya – 8

sp8-0010 – vaayuruvaacha |
sp8-0011 – evameshhaa bhagavatii brahmalokaanusaarinii |
sp8-0012 – yushhmaakam dharmasiddhyartham vediimadhyaadvyavartata ||
sp8-0020 – sanatkumaara uvaacha |
sp8-0021 – evam teshhaam samaapteatha sattre varshhasahasrike |
sp8-0022 – pravrittaayaam sarasvatyaamagaattatra pitaamahah ||
sp8-0030 – brahmovaacha |
sp8-0031 – bhuuyoanyena ha sattrena yajadhvam devamiishvaram |
sp8-0032 – yadaa vo bhavitaa vighnam tadaa nishhkalmashham tapah ||
sp8-0041 – vighnam tachchaiva santiirya tapastaptvaa cha bhaasvaram |
sp8-0042 – yogam praapya mahadyuktaastato drakshyatha shankaram ||
sp8-0051 – tathetyuktvaa gate tasminsattraanyaajahrire tadaa |
sp8-0052 – bahuuni vividhaakaaraanyabhiyuktaa mahaavrataah ||
sp8-0061 – nihsomaam prithiviim kritvaa kritsnaametaam tato dvijaah |
sp8-0062 – raajaanam somamaanaayya abhishhektumiyeshhire ||
sp8-0071 – atha soapi kritaatithyah adrishyena duraatmanaa |
sp8-0072 – svarbhaanunaa hritah somastataste duhkhitaabhavan ||
sp8-0081 – te gatvaa munayah sarve kalaapagraamavaasinah |
sp8-0082 – puruuravasamaaniiya raajaanam teabhyashhechayan ||
sp8-0091 – uuchushchainam mahaabhaagaa hritah somo hi nah prabho |
sp8-0092 – kenaapi tadbhavaankshipramihaanayatu maa chiram ||
sp8-0101 – sa evamukto mrigayanna tamaasaadayatprabhuh |
sp8-0102 – uvaacha sa tadaa vipraanpranamya bhayapiiDitah ||
sp8-0111 – paramam yatnamaasthaaya mayaa somoabhimaargitah |
sp8-0112 – na cha tam vedmi kenaasau kva vaa niita iti prabhuh ||
sp8-0121 – tamevanvaadinam kruddhaa rishhayah sanshitavrataah |
sp8-0122 – uuchuh sarve susanrabdhaa ilaaputram mahaamatim ||
sp8-0131 – bhavaanraajaa kutastraataa kritoasmaabhirbhayaarditaih |
sp8-0132 – na cha nastadbhayam shakto vinaashayitumaashvapi ||
sp8-0141 – vishhayeshhvatisaktaatmaa yogaattam naanupashyasi |
sp8-0142 – tasmaadvirodhamaasthaaya dvijebhyo vadhamaapsyasi ||
sp8-0151 – vayameva hi raajaanamaanayishhyaama durvidam |
sp8-0152 – tapasaa svena raajendra pashya no balamuttamam ||
sp8-0161 – tataste rishhayah sarve tapasaa dagdhakilbishhaah |
sp8-0162 – astuvanvaagbhirishhtaabhirgaayatriim vedabhaaviniim ||
sp8-0171 – stuvataam tu tatasteshhaam gaayatrii vedabhaavinii |
sp8-0172 – ruupinii darshanam praadaaduvaachedam cha taandvijaan ||
sp8-0181 – tushhtaasmi vatsaah kim voadya karomi varadaasmi vah |
sp8-0182 – bruuta tatkritameveha bhavishhyati na sanshayah ||
sp8-0190 – rishhaya uuchuh |
sp8-0191 – somo noapahrito devi kenaapi suduraatmanaa |
sp8-0192 – tamaanaya namasteastu eshha no vara uttamah ||
sp8-0200 – sanatkumaara uvaacha |
sp8-0201 – saa tathoktaa vinishchitya drishhtvaa divyena chakshushhaa |
sp8-0202 – shyeniibhuutaa jagaamaashu svarbhaanumasuram prati ||
sp8-0211 – vyagraanaamasuraanaam saa grihiitvaa somamaagataa |
sp8-0212 – aagamya taanrishhiinpraaha ayam somoabhishhuuyataam ||
sp8-0221 – te tamaasaadya rishhayah praapya yajnaphalam mahat |
sp8-0222 – amanyanta tapoasmaakam nishhkalmashhamiti dvijaah ||
sp8-0231 – tatastatra svayam brahmaa saha devoragaadibhih |
sp8-0232 – aagatya taanrishhiinpraaha tapah kuruta maa chiram ||
sp8-0241 – te saha brahmanaa gatvaa mainaakam parvatottamam |
sp8-0242 – sarvairdevaganaih saardham tapashcheruh samaahitaah ||
sp8-0251 – teshhaam kaalena mahataa tapasaa bhaavitaatmanaam |
sp8-0252 – yogapravrittirabhavatsuukshmayuktaastatastu te ||
sp8-0261 – te yuktaa brahmanaa saardhamrishhayah saha devataih |
sp8-0262 – maheshvare manah sthaapya nishchalopalavatsthitaah ||
sp8-0271 – atha teshhaam mahaadevah pinaakii niilalohitah |
sp8-0272 – abhyagachchhata tam desham vimaanenaarkatejasaa ||
sp8-0281 – tadbhaavabhaavitaan{}jnaatvaa sadbhaavena parena ha |
sp8-0282 – uvaacha meghanirhraadah shatadundubhinisvanah ||
sp8-0291 – bho bho sabrahmakaa devaah savishhnurishhichaaranaah |
sp8-0292 – divyam chakshuh prayachchhaami pashyadhvam maam yathepsitam ||
sp8-0300 – sanatkumaara uvaacha |
sp8-0301 – apashyanta tatah sarve suuryaayutasamaprabham |
sp8-0302 – vimaanam merusankaasham naanaaratnavibhuushhitam ||
sp8-0311 – tasya madhyeagnikuutam cha sumahaddiiptimaasthitam |
sp8-0312 – jvaalaamaalaaparikshiptamarchibhirupashobhitam ||
sp8-0321 – danshhtraakaraalavadanam pradiiptaanalalochanam |
sp8-0322 – tretaagnipishngalajatam bhujagaabaddhamekhalam ||
sp8-0331 – mrishhtakunDalinam chaiva shuulaasaktamahaakaram |
sp8-0332 – pinaakinam danDahastam mudgaraashanipaaninam ||
sp8-0341 – asipattisahastam cha chakrinam chordhvamehanam |
sp8-0342 – akshasuutrakaram chaiva dushhprekshyamakritaatmabhih |
sp8-0343 – chandraadityagrahaishchaiva kritasragupabhuushhanam ||
sp8-0351 – tamapashyanta te sarve devaa divyena chakshushhaa |
sp8-0352 – yam drishhtvaa na bhavenmrityurmartyasyaapi kadaachana ||
sp8-0361 – tapasaa viniyogayoginah pranamanto bhavamindunirmalam |
sp8-0362 – viyatiishvaradattachakshushhah saha devairmunayo mudaanvitaah ||
sp8-0371 – prasamiikshya mahaasureshakaalam manasaa chaapi vichaarya durvisahyam |
sp8-0372 – pranamanti gataatmabhaavachintaah saha devairjagadudbhavam stuvantah ||
sp8-9999 – iti skandapuraane ashhtamoadhyaayah ||

skandapuraana adhyaaya – 9

sp9-0010 – sanatkumaara uvaacha |
sp9-0011 – te drishhtvaa devadevesham sarve sabrahmakaah suraah |
sp9-0012 – astuvanvaagbhirishhtaabhih pranamya vrishhavaahanam ||
sp9-0020 – pitaamaha uvaacha |
sp9-0021 – namah shivaaya somaaya bhaktaanaam bhayahaarine |
sp9-0022 – namah shuulaagrahastaaya kamanDaludharaaya cha ||
sp9-0031 – danDine niilakanthaaya karaaladashanaaya cha |
sp9-0032 – tretaagnidiiptanetraaya trinetraaya haraaya cha ||
sp9-0041 – namah pinaakine chaiva namoastvashanidhaarine |
sp9-0042 – vyaalayajnopaviitaaya kunDalaabharanaaya cha ||
sp9-0051 – namashchakradharaayaiva vyaaghracharmadharaaya cha |
sp9-0052 – krishhnaajinottariiyaaya sarpamekhaline tathaa ||
sp9-0061 – varadaatre cha rudraaya sarasvatiisrije tathaa |
sp9-0062 – somasuuryarkshamaalaaya akshasuutrakaraaya cha ||
sp9-0071 – jvaalaamaalaasahasraaya uurdhvalishngaaya vai namah |
sp9-0072 – namah parvatavaasaaya shirohartre cha me puraa ||
sp9-0081 – haalaahalavinaashaaya kapaalavaradhaarine |
sp9-0082 – vimaanavaravaahaaya janakaaya mamaiva cha |
sp9-0083 – varadaaya varishhthaaya shmashaanarataye namah ||
sp9-0091 – namo narasya kartre cha sthitikartre namah sadaa |
sp9-0092 – utpattipralayaanaam cha kartre sarvasahaaya cha ||
sp9-0101 – rishhidaivatanaathaaya sarvabhuutaadhipaaya cha |
sp9-0102 – shivah saumyashcha devesha bhava no bhaktavatsala ||
sp9-0110 – sanatkumaara uvaacha |
sp9-0111 – brahmanyathaivam stuvati devadevah sa lokapah |
sp9-0112 – uvaacha tushhtastaandevaanrishhiinshcha tapasaidhitaan ||
sp9-0121 – tushhtoasmyanena vah samyaktapasaa rishhidevataah |
sp9-0122 – varam bruuta pradaasyaami sunishchintya sa uchyataam ||
sp9-0130 – sanatkumaara uvaacha |
sp9-0131 – atha sarvaanabhiprekshya santushhtaanstapasaidhitaan |
sp9-0132 – darshanenaiva viprendra brahmaa vachanamabraviit ||
sp9-0140 – brahmovaacha |
sp9-0141 – yadi tushhtoasi devesha yadi deyo varashcha nah |
sp9-0142 – tasmaachchhivashcha saumyashcha drishyashchaiva bhavasva nah ||
sp9-0151 – sukhasanvyavahaaryashcha nityam tushhtamanaastathaa |
sp9-0152 – sarvakaaryeshhu cha sadaa hitah pathyashcha shankarah ||
sp9-0161 – saha devyaa sasuunushcha saha devaganairapi |
sp9-0162 – eshha no diiyataam deva varo varasahasrada ||
sp9-0170 – sanatkumaara uvaacha |
sp9-0171 – evamuktah sa bhagavaanbrahmanaa devasattamah |
sp9-0172 – svakam tejo mahaddivyam vyasrijatsarvayogavit ||
sp9-0181 – ardhena tejasah svasya mukhaadulkaam sasarja ha |
sp9-0182 – taamaaha bhava naariiti bhagavaanvishvaruupadhrik ||
sp9-0191 – saakaasham dyaam cha bhuumim cha mahimnaa vyaapya vishhthitaa |
sp9-0192 – upatasthe cha devesham diipyamaanaa yathaa taDit ||
sp9-0201 – taamaaha prahasandevo deviim kamalalochanaam |
sp9-0202 – brahmaanam devi varadamaaraadhaya shuchismite ||
sp9-0211 – saa tatheti pratijnaaya tapastaptum prachakrame |
sp9-0212 – rudrashcha taanrishhiinaaha shrinudhvam mama toshhane |
sp9-0213 – phalam phalavataam shreshhthaa yadbraviimi tapodhanaah ||
sp9-0221 – amaraa jarayaa tyaktaa arogaa janmavarjitaah |
sp9-0222 – madbhaktaastapasaa yuktaa ihaiva cha nivatsyatha ||
sp9-0231 – ayam chaivaashramah shreshhthah svarnashrishngoachalottamah |
sp9-0232 – punyam pavitram sthaanam vai bhavishhyati na sanshayah ||
sp9-0241 – mainaake parvate shreshhthe svarnoahamabhavam yatah |
sp9-0242 – svarnaakshiim chaasrijam deviim svarnaaksham tena tatsmritam ||
sp9-0251 – svarnaakshe rishhayo yuuyam shhatkuliiyaastapodhanaah |
sp9-0252 – nivatsyatha mayaajnaptaah svarnaaksham vai tatashcha ha |
sp9-0253 – samantaadyojanam kshetram pavitram tanna sanshayah ||
sp9-0261 – devagandharvacharitamapsaroganasevitam |
sp9-0262 – sinhebhasharabhaakiirnam shaarduularkshamrigaakulam |
sp9-0263 – anekavihagaakiirnam lataavrikshakshupaakulam ||
sp9-0271 – brahmachaarii niyamavaanjitakrodho jitendriyah |
sp9-0272 – uposhhya trigunaam raatrim charum kritvaa nivedya cha |
sp9-0273 – yatra tatra mritah soapi brahmaloke nivatsyati ||
sp9-0281 – yoapyevameva kaamaatmaa pashyettatra vrishhadhvajam |
sp9-0282 – gosahasraphalam soapi matprasaadaadavaapsyati |
sp9-0283 – niyamena mritashchaatra mayaa saha charishhyati ||
sp9-0291 – yaavatsthaasyanti lokaashcha mainaakashchaapyayam girih |
sp9-0292 – taavatsaha mayaa devaa matprasaadaachcharishhyatha ||
sp9-0301 – evam sa taanrishhiinuktvaa drishhtvaa saumyena chakshushhaa |
sp9-0302 – pashyataameva sarveshhaam tatraivaantaradhiiyata ||
sp9-0310 – sanatkumaara uvaacha |
sp9-0311 – ya imam shrinuyaanmartyo dvijaatiinchhraavayeta vaa |
sp9-0312 – soapi tatphalamaasaadya charenmrityuvivarjitah ||
sp9-0321 – jayati jaladavaahah sarvabhuutaantakaalah shamadamaniyataanaam kleshahartaa yatiinaam |
sp9-0322 – jananamaranahartaa cheshhtataam dhaarmikaanaam vividhakaranayuktah khecharah paadachaarii ||
sp9-0331 – madanapuravidaarii netradantaavapaatii vigatabhayavishhaadah sarvabhuutaprachetaah |
sp9-0332 – satatamabhidadhaanashchekitaanaatmachittah karacharanalalaamah sarvadrigdevadevah ||
sp9-9999 – iti skandapuraane navamoadhyaayah ||

skandapuraana adhyaaya – 10

sp10-0010 – sanatkumaara uvaacha |
sp10-0011 – saa devii tryambakaproktaa tataapa suchiram tapah |
sp10-0012 – niraahaaraa kadaachichcha ekaparnaashanaa punah |
sp10-0013 – vaayvaahaaraa punashchaapi abbhakshaa bhuuya eva cha ||
sp10-0021 – taam tapashcharane yuktaam brahmaa jnaatvaatibhaasvaraam |
sp10-0022 – uvaacha bruuhi tushhtoasmi devi kim karavaani te ||
sp10-0031 – saabraviit tryambakam devam patim praapyenduvarchasam |
sp10-0032 – vichareyam sukham deva sarvaa/llokaannamastava ||
sp10-0040 – brahmovaacha |
sp10-0041 – na hi yena shariirena kriyate paramam tapah |
sp10-0042 – tenaiva parameshoasau patih shambhuravaapyate ||
sp10-0051 – tasmaaddhi yogaadbhavatii dakshasyeha prajaapateh |
sp10-0052 – jaayasva duhitaa bhuutvaa patim rudramavaapsyasi ||
sp10-0061 – tatah saa tadvachah shrutvaa yogaaddevii manasvinii |
sp10-0062 – dakshasya duhitaa jajne satii naamaatiyoginii ||
sp10-0071 – taam dakshastryambakaayaiva dadau bhaaryaamaninditaam |
sp10-0072 – brahmano vachanaadyasyaam maanasaanasrijatsutaan ||
sp10-0081 – aatmatulyabalaandiiptaanjaraamaranavarjitaan |
sp10-0082 – anekaani sahasraani rudraanaamamitaujasaam ||
sp10-0091 – taandrishhtvaa srijyamaanaanshcha brahmaa tam pratyashhedhayat |
sp10-0092 – maa sraakshiirdevadevesha prajaa mrityuvivarjitaah ||
sp10-0101 – anyaah srijasva bhadram te prajaa mrityusamanvitaah |
sp10-0102 – tena choktam sthitoasmiiti sthaanustena tatah smritah ||
sp10-0110 – deva uvaacha |
sp10-0111 – na srakshye mrityusanyuktaah prajaa brahmankathanchana |
sp10-0112 – sthitoasmi vachanaatteadya vaktavyo naasmi te punah ||
sp10-0121 – ye tvime maanasaah srishhtaa mahaatmaano mahaabalaah |
sp10-0122 – charishhyanti mayaa saardham sarva ete hi yaajnikaah ||
sp10-0130 – sanatkumaara uvaacha |
sp10-0131 – atha kaale gate vyaasa sa dakshah shaapakaaranaat |
sp10-0132 – anyaanaahuuya jaamaatrnsadaaraanarchayadgrihe ||
sp10-0141 – satiim saha tryambakena naajuhaava rushhaanvitah |
sp10-0142 – satii jnaatvaa tu tatsarvam gatvaa pitaramabraviit ||
sp10-0151 – aham jyeshhthaa varishhthaa cha jaamaatraa saha suvrata |
sp10-0152 – maam hitvaa naarhase hyetaah saha bhartribhirarchitum ||
sp10-0161 – krodhenaatha samaavishhtah sa krodhopahatendriyah |
sp10-0162 – niriikshya praabraviiddakshashchakshushhaa nirdahanniva ||
sp10-0171 – maametaah sati sasnehaah puujayanti sabhartrikaah |
sp10-0172 – na tvam tathaa puujayase saha bhartraa mahaavrate ||
sp10-0181 – grihaanshcha me sapatniikaah pravishanti tapodhanaah |
sp10-0182 – shreshhthaanstasmaatsadaa manye tatastaanarchayaamyaham ||
sp10-0191 – tasmaadyatte karomyadya shubham vaa yadi vaashubham |
sp10-0192 – puujaam grihaana taam putri gachchha vaa yatra rochate ||
sp10-0200 – sanatkumaara uvaacha |
sp10-0201 – tatah saa krodhadiiptaasyaa na jagraahaatikopitaa |
sp10-0202 – puujaamasammataam hiinaamidam chovaacha tam shubhaa ||
sp10-0211 – yasmaadasammataametaam puujaam tvam kurushhe mayi |
sp10-0212 – shlaaghyaam chaivaapyadushhtaam cha shreshhthaam maam garhase pitah ||
sp10-0221 – tasmaadimam svakam deham tyajaamyeshhaa tavaatmajaa |
sp10-0222 – asatkritaayaah kim meadya jiivitenaashubhena ha ||
sp10-0230 – sanatkumaara uvaacha |
sp10-0231 – tatah kritvaa namaskaaram manasaa tryambakaaya ha |
sp10-0232 – uvaachedam susanrabdhaa vachanam vachanaaranih ||
sp10-0241 – yatraahamupapadyeyam punardehe svayechchhayaa |
sp10-0242 – evam tatraapyasammuuDhaa sambhuutaa dhaarmikaa satii |
sp10-0243 – gachchheyam dharmapatniitvam tryambakasyaiva dhiimatah ||
sp10-0251 – tatah saa dhaaranaam kritvaa aagneyiim sahasaa satii |
sp10-0252 – dadaaha vai svakam deham svasamutthena vahninaa ||
sp10-0261 – taam jnaatvaa tryambako deviim tathaabhuutaam mahaayashaah |
sp10-0262 – uvaacha daksham sangamya idam vachanakovidah ||
sp10-0271 – yasmaatte ninditashchaaham prashastaashchetare prithak |
sp10-0272 – jaamaatarah sapatniikaastasmaadvaivasvateantare |
sp10-0273 – utpatsyante punaryajne tava jaamaatarastvime ||
sp10-0281 – tvam chaiva mama shaapena kshatriyo bhavitaa nripah |
sp10-0282 – prachetasaam sutashchaiva kanyaayaam shaakhinaam punah |
sp10-0283 – dharmavighnam cha te tatra karishhye kruurakarmanah ||
sp10-0290 – sanatkumaara uvaacha |
sp10-0291 – tamuvaacha tadaa daksho duuyataa hridayena vai |
sp10-0292 – mayaa yadi sutaa svaa vai proktaa tyaktaapi vaa punah |
sp10-0293 – kim tavaatra kritam deva aham tasyaah prabhuh sadaa ||
sp10-0301 – yasmaattvam maamabhyashapastasmaattvamapi shankara |
sp10-0302 – bhuurloke vatsyase nityam na svarloke kadaachana ||
sp10-0311 – bhaagam cha tava yajneshhu dattvaa sarve dvijaatayah |
sp10-0312 – apah sprakshyanti sarvatra mahaadeva mahaadyute ||
sp10-0320 – sanatkumaara uvaacha |
sp10-0321 – tatah sa devah prahasanstamuvaacha trilochanah |
sp10-0322 – sarveshhaameva lokaanaam muulam bhuurloka uchyate ||
sp10-0331 – tamaham dhaarayaamyeko lokaanaam hitakaamyayaa |
sp10-0332 – bhuurloke hi dhrite lokaah sarve tishhthanti shaashvataah |
sp10-0333 – tasmaattishhthaamyaham nityamihaiva na tavaajnayaa ||
sp10-0341 – bhaagaandattvaa tathaanyebhyo ditsavo me dvijaatayah |
sp10-0342 – apah sprishanti shuddhyartham bhaagam yachchhanti me tatah |
sp10-0343 – dattvaa sprishanti bhuuyashcha dharmasyaivaabhivriddhaye ||
sp10-0351 – yathaa hi devanirmaalyam shuchayo dhaarayantyuta |
sp10-0352 – ashuchim sprashhtukaamaashcha tyaktvaapah sansprishanti cha ||
sp10-0361 – devaanaamevamanyeshhaam ditsavo braahmanarshhabhaah |
sp10-0362 – bhaagaanapah sprishanti sma tatra kaa paridevanaa ||
sp10-0371 – tvam tu machchhaapanirdagdho vipariito naraadhamah |
sp10-0372 – svasyaam sutaayaam muuDhaatmaa putramutpaadayishhyasi ||
sp10-0380 – sanatkumaara uvaacha |
sp10-0381 – evam sa bhagavaanchhaptvaa daksham devo jagatpatih |
sp10-0382 – viraraama mahaatejaa jagaama cha yathaagatam ||
sp10-0391 – chandradivaakaravahnisamaaksham chandranibhaananapadmadalaaksham |
sp10-0392 – govrishhavaahamameyagunaugham satatamihenduvaham pranataah smah ||
sp10-0401 – ya imam dakshashaapaashnkam devyaashchaivaashariirataam |
sp10-0402 – shrinuyaadvaatha vipraanvaa shraavayiita yatavratah |
sp10-0403 – sarvapaapavinirmukto rudralokamavaapnuyaat ||
sp10-9999 – iti skandapuraane dashamoadhyaayah ||

skandapuraana adhyaaya – 11

sp11-0010 – sanatkumaara uvaacha |
sp11-0011 – kadaachitsvagriham praaptam kashyapam dvipadaam varam |
sp11-0012 – aprichchhaddhimavaanprashnam loke khyaatikaram nu kim ||
sp11-0021 – kenaakshayaashcha lokaah syuh khyaatishcha paramaa mune |
sp11-0022 – tathaiva chaarchaniiyatvam satsu tam kathayasva me ||
sp11-0030 – kashyapa uvaacha |
sp11-0031 – apatyena mahaabaaho sarvametadavaapyate |
sp11-0032 – mama khyaatirapatyena brahmano rishhibhishcha ha ||
sp11-0041 – kim na pashyasi shailendra yato maam pariprichchhasi |
sp11-0042 – vartayishhyaami tachchaapi yanme drishhtam puraachala ||
sp11-0051 – vaaraanasiimaham gachchhannapashyam sansthitam divi |
sp11-0052 – vimaanam svanavaddivyamanaupamyamaninditam ||
sp11-0061 – tasyaadhastaadaartanaadam gartaasthaane shrinomyaham |
sp11-0062 – taanaham tapasaa jnaatvaa tatraivaantarhitah sthitah ||
sp11-0071 – athaagaattatra shailendra vipro niyamavaanchhuchih |
sp11-0072 – tiirthaabhishhekapuutaatmaa pare tapasi sansthitah ||
sp11-0081 – atha sa vrajamaanastu vyaaghrenaabhiishhito dvijah |
sp11-0082 – vivesha tam tadaa desham saa gartaa yatra bhuudhara ||
sp11-0091 – gartaayaam viiranastambe lambamaanaanstadaa muniin |
sp11-0092 – apashyadaarto duhkhaartaanaprichchhattaanshcha sa dvijah ||
sp11-0101 – ke yuuyam viiranastambe lambamaanaa hyadhomukhaah |
sp11-0102 – duhkhitaah kena mokshashcha yushhmaakam bhavitaanaghaah ||
sp11-0110 – pitara uuchuh |
sp11-0111 – vayam teakritapunyasya pitarah sapitaamahaah |
sp11-0112 – prapitaamahaashcha klishyaamastava dushhtena karmanaa ||
sp11-0121 – narakoayam mahaabhaaga gartaaruupam samaasthitah |
sp11-0122 – tvam chaapi viiranastambastvayi lambaamahe vayam ||
sp11-0131 – yaavattvam jiivase vipra taavadeva vayam sthitaah |
sp11-0132 – mrite tvayi gamishhyaamo narakam paapachetasah ||
sp11-0141 – yadi tvam daarasanyogam kritvaapatyam gunottaram |
sp11-0142 – utpaadayasi tenaasmaanmuchyema vayamekashah ||
sp11-0151 – naanyena tapasaa putra na tiirthaanaam phalena cha |
sp11-0152 – tatkurushhva mahaabuddhe taarayasva pitrnbhayaat ||
sp11-0161 – sa tatheti pratijnaaya aaraadhya cha vrishhadhvajam |
sp11-0162 – pitrngartaatsamuddhritya ganapaanprachakaara ha ||
sp11-0171 – svayam cha rudradayitah sukesho naama naamatah |
sp11-0172 – sammato balavaanshchaiva rudrasya ganapoabhavat ||
sp11-0181 – tasmaatkritvaa tapo ghoramapatyam gunavattaram |
sp11-0182 – utpaadayasva shailendra tatah kiirtimavaapsyasi ||
sp11-0190 – sanatkumaara uvaacha |
sp11-0191 – sa evamukto rishhinaa shailendro niyame sthitah |
sp11-0192 – tapashchakaara vipulam yena brahmaa tutoshha ha ||
sp11-0201 – tamaagatya tadaa brahmaa varadoasmiityabhaashhata |
sp11-0202 – bruuhi tushhtoasmi te shaila tapasaanena suvrata ||
sp11-0210 – himavaanuvaacha |
sp11-0211 – bhagavanputramichchhaami gunaih sarvairalankritam |
sp11-0212 – etadvaram prayachchhasva yadi tushhtoasi nah prabho ||
sp11-0220 – brahmovaacha |
sp11-0221 – kanyaa bhavitrii shailendra sutaa te varavarninii |
sp11-0222 – yasyaah prabhaavaatsarvatra kiirtimaapsyasi pushhkalaam ||
sp11-0231 – architah sarvadevaanaam tiirthakotiisamaavritah |
sp11-0232 – paavanashchaiva punyashcha devaanaamapi sarvatah |
sp11-0233 – jyeshhthaa cha saa bhavitrii te anye chaanu tatah shubhe ||
sp11-0240 – sanatkumaara uvaacha |
sp11-0241 – evamuktvaa tato brahmaa tatraivaantaradhiiyata |
sp11-0242 – soapi kaalena shailendro menaayaamupapaadayat |
sp11-0243 – aparnaamekaparnaam cha tathaa chaapyekapaatalaam ||
sp11-0251 – nyagrodhamekaparnaa tu paatalam chaikapaatalaa |
sp11-0252 – aashrite dve aparnaa tu aniketaa tapoacharat |
sp11-0253 – shatam varshhasahasraanaam dushcharam devadaanavaih ||
sp11-0261 – aahaaramekaparnena saikaparnaa samaacharat |
sp11-0262 – paatalena tathaikena vidadhaatyekapaatalaa ||
sp11-0271 – puurne puurne sahasre tu aahaaram tena chakratuh |
sp11-0272 – aparnaa tu niraahaaraa taam maataa pratyabhaashhata |
sp11-0273 – nishhedhayantii hyu meti maatrisnehena duhkhitaa ||
sp11-0281 – saa tathoktaa tadaa maatraa devii dushcharachaarinii |
sp11-0282 – tenaiva naamnaa lokeshhu vikhyaataa surapuujitaa ||
sp11-0291 – etattattrikumaariinaam jagatsthaavarajashngamam |
sp11-0292 – etaasaam tapasaa labdham yaavadbhuumirdharishhyati ||
sp11-0301 – tapahshariiraastaah sarvaastisro yogabalaanvitaah |
sp11-0302 – sarvaashchaiva mahaabhaagaah sarvaashcha sthirayauvanaah ||
sp11-0311 – taa lokamaatarashchaiva brahmachaarinya eva cha |
sp11-0312 – anugrihnanti lokaanshcha tapasaa svena sarvadaa ||
sp11-0321 – umaa taasaam varishhthaa cha shreshhthaa cha varavarninii |
sp11-0322 – mahaayogabalopetaa mahaadevamupasthitaa ||
sp11-0331 – dattakashchoshanaa tasyaah putrah sa bhrigunandanah |
sp11-0332 – asitasyaikaparnaa tu devalam sushhuve sutam ||
sp11-0341 – yaa tu taasaam kumaariinaam tritiiyaa hyekapaatalaa |
sp11-0342 – putram shatashalaakasya jaigiishhavyamupasthitaa |
sp11-0343 – tasyaapi shashnkhalikhitau smritau putraavayonijau ||
sp11-0351 – umaa tu yaa mayaa tubhyam kiirtitaa varavarninii |
sp11-0352 – atha tasyaastapoyogaattrailokyamakhilam tadaa |
sp11-0353 – pradhuupitam samaalakshya brahmaa vachanamabraviit ||
sp11-0360 – brahmovaacha |
sp11-0361 – devi kim tapasaa lokaanstaapayasyatishobhane |
sp11-0362 – tvayaa srishhtamidam vishvam maa kritvaa tadvinaashaya ||
sp11-0371 – tvam hi dhaarayase lokaanimaansarvaansvatejasaa |
sp11-0372 – bruuhi kim te jaganmaatah praarthitam samprasiida nah ||
sp11-0380 – devyuvaacha |
sp11-0381 – yadartham tapaso hyasya charanam me pitaamaha |
sp11-0382 – jaaniishhe tattvametanme tatah prichchhasi kim punah ||
sp11-0390 – brahmovaacha |
sp11-0391 – yadartham devi tapasaa shraamyase lokabhaavani |
sp11-0392 – sa tvaam svayam samaagamya ihaiva varayishhyati ||
sp11-0401 – sarvadevapatih shreshhthah sarvalokeshvareshvarah |
sp11-0402 – vayam sadevaa yasyeshe vashyaah kinkaravaadinah ||
sp11-0411 – sa devadevah parameshvareshvarah svayam tavaayaasyati lokapoantikam |
sp11-0412 – udaararuupo vikritaabhiruupavaansamaanaruupo na hi yasya kasyachit ||
sp11-0421 – maheshvarah parvatalokavaasii charaachareshah prathamo aprameyah |
sp11-0422 – vinendunaa indusamaanavaktro vibhiishhanam ruupamihaasthito agram ||
sp11-9999 – iti skandapuraane ekaadashoadhyaayah ||

skandapuraana adhyaaya – 12

sp12-0010 – sanatkumaara uvaacha |
sp12-0011 – tatah sa bhagavaandevo brahmaa taamaaha susvaram |
sp12-0012 – devi yenaiva srishhtaasi manasaa yastvayaa vritah |
sp12-0013 – sa bhartaa tava devesho bhavitaa maa tapah krithaah ||
sp12-0021 – tatah pradakshinam kritvaa brahmaa vyaasa gireh sutaam |
sp12-0022 – jagaamaadarshanam tasyaah saa chaapi viraraama ha ||
sp12-0031 – saa devii yuktamityevamuktvaa svasyaashramasya ha |
sp12-0032 – dvaari jaatamashokam vai samupaashritya sansthitaa ||
sp12-0041 – athaagaachchandratilakastridashaartiharo harah |
sp12-0042 – vikritam ruupamaasthaaya hrasvo baahuka eva cha ||
sp12-0051 – vibhugnanaasiko bhuutvaa kubjah keshaantapishngalah |
sp12-0052 – uvaacha vikritaasyashcha devi tvaam varayaamyaham ||
sp12-0061 – athomaa yogasansiddhaa jnaatvaa shankaramaagatam |
sp12-0062 – antarbhaavavishuddhaa saa kriyaanushhthaanalipsayaa ||
sp12-0071 – tamuvaachaarghyamaanaayya madhuparkena chaiva hi |
sp12-0072 – sampuujya sasukhaasiinam braahmanam braahmanapriyaa ||
sp12-0080 – devyuvaacha |
sp12-0081 – bhagavannasvatantraasmi pitaa meastyaranii tathaa |
sp12-0082 – tau prabhuu mama daane vai kanyaaham dvijapungava ||
sp12-0091 – gatvaa yaachasva pitaram mama shailendramavyayam |
sp12-0092 – sa cheddadaati maam vipra tubhyam tadruchitam mama ||
sp12-0100 – sanatkumaara uvaacha |
sp12-0101 – tatah sa bhagavaandevastathaiva vikritah prabhuh |
sp12-0102 – uvaacha shailaraajam tamumaam me yachchha shailaraat ||
sp12-0111 – sa tam vikritaruupena jnaatvaa rudramathaavyayam |
sp12-0112 – bhiitah shaapaachcha vimanaa idam vachanamabraviit ||
sp12-0121 – bhagavannaavamanyaami braahmanaanbhuumidaivataan |
sp12-0122 – maniishhitam tu yatpuurvam tachchhrinushhva mahaatapah ||
sp12-0131 – svayanvaro me duhiturbhavitaa viprapuujitah |
sp12-0132 – varayedyam svayam tatra sa bhartaasyaa bhavediti ||
sp12-0140 – sanatkumaara uvaacha |
sp12-0141 – tachchhrutvaa shailavachanam bhagavaangovrishhadhvajah |
sp12-0142 – devyaah samiipamaagatya idamaaha mahaamanaah ||
sp12-0151 – devi pitraa tavaajnaptah svayanvara iti shrutam |
sp12-0152 – tatra tvam varayitrii yam sa te bhartaa kilaanaghe ||
sp12-0161 – tadaaprichchhe gamishhyaami durlabhaa tvam varaanane |
sp12-0162 – ruupavantam samutsrijya vriniithaa maadrisham katham ||
sp12-0170 – sanatkumaara uvaacha |
sp12-0171 – tenoktaa saa tadaa tatra bhaavayantii tadiiritam |
sp12-0172 – bhaavam cha rudranihitam prasaadam manasastathaa ||
sp12-0181 – sampraapyovaacha devesham maa te bhuudbuddhiranyathaa |
sp12-0182 – aham tvaam varayishhyaami naanyadbhuutam kathanchana ||
sp12-0191 – atha vaa teasti sandeho mayi vipra kathanchana |
sp12-0192 – ihaiva tvaam mahaabhaaga varayaami manoratham ||
sp12-0200 – sanatkumaara uvaacha |
sp12-0201 – grihiitvaa stabakam saa tu hastaabhyaam tatra sansthitam |
sp12-0202 – skandhe shambhoh samaadaaya devii praaha vritoasi me ||
sp12-0211 – tatah sa bhagavaandevastathaa devyaa vritastadaa |
sp12-0212 – uvaacha tamashokam vai vaachaa sanjiivayanniva ||
sp12-0221 – yasmaattava supushhpena stabakena vrito hyaham |
sp12-0222 – tasmaattvam jarayaa tyaktah amarah sambhavishhyasi ||
sp12-0231 – kaamaruupah kaamapushhpah kaamago dayito mama |
sp12-0232 – sarvaabharanapushhpaaDhyah sarvavrikshaphalopagah ||
sp12-0241 – sarvaannabhakshadashchaiva amritasrava eva cha |
sp12-0242 – sarvagandhashcha devyaastvam bhavishhyasi driDham priyah |
sp12-0243 – nirbhayah sarvalokeshhu charishhyasi sunirvritah ||
sp12-0251 – aashramam chaivamatyartham chitrakuuteti vishrutam |
sp12-0252 – yoabhiyaasyati punyaarthii soashvamedhamavaapsyati |
sp12-0253 – yatra tatra mritashchaapi brahmalokam gamishhyati ||
sp12-0261 – yashchaatra niyamairyuktah praanaansamyakparityajet |
sp12-0262 – sa devyaastapasaa yukto mahaaganapatirbhavet ||
sp12-0270 – sanatkumaara uvaacha |
sp12-0271 – evamuktvaa tadaa deva aaprichchhya himavatsutaam |
sp12-0272 – antardadhe jagatsrashhtaa sarvabhuutapa iishvarah ||
sp12-0281 – saapi devii gate tasminbhagavatyamitaatmani |
sp12-0282 – tata evonmukhii sthitvaa shilaayaam sanvivesha ha ||
sp12-0291 – unmukhii saa gate tasminmaheshhvaase prajaapatau |
sp12-0292 – nisheva chandrarahitaa saa babhau vimanaastadaa ||
sp12-0301 – atha shushraava saa shabdam baalasyaartasya shailajaa |
sp12-0302 – sarasyudakasampuurne samiipe chaashramasya ha ||
sp12-0311 – sa kritvaa baalaruupam tu devadevah svayam shivah |
sp12-0312 – kriiDaahetoh saromadhye graahagrastoabhavatt

Also Read:

Skanda Maha Purana Lyrics in English | Skanda Maha Purana Chapters 1-25 Lyrics in Marathi | English

Skanda Maha Purana Lyrics in English | Skanda Maha Purana Chapters 1-25

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top