Templesinindiainfo

Best Spiritual Website

Skanda Mahapurana Lyrics in Marathi | Skandapurana Chapters 1 to 25

Skanda Mahapurana in Marathi :

स्कन्द महापुराण | स्कन्दपुरन छप्तेर्स १-२५:

स्कंदपुराण अध्याय १

||स्पु००१००११|| नमः परमदेवाय त्रैगुण्याविजितात्मने ।
||स्पु००१००१२|| सर्वतो योगरूपाय संसाराभावहेतवे ॥
||स्पु००१००२१|| स्थितिसंरोधसर्गाणां हेतवे.अन्तःप्रसारिणे ।
||स्पु००१००२२|| श्हड्विंशाय प्रधानाय महादेवाय धीमते ॥
||स्पु००१००३१|| प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे ।
||स्पु००१००३२|| प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥
||स्पु००१००४१|| मुनयः संशितात्मानस्तपसा क्षीणकल्मश्हाः ।
||स्पु००१००४२|| तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥
||स्पु००१००५१|| पौराणिकमपश्यन्त सूतं सत्यपरायणम ।
||स्पु००१००५२|| स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम ॥
||स्पु००१००६१|| दृश्ह्ट्वा ते सूतमायान्तमृश्हयो हृश्ह्टमानसाः ।
||स्पु००१००६२|| आशास्यासनसंवेशं तद्योग्यं समकल्पयन ॥
||स्पु००१००७१|| स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान ।
||स्पु००१००७२|| प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥
||स्पु००१००८१|| तमासीनमपृच्च्हन्त मुनयस्तपसैधिताः ।
||स्पु००१००८२|| ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम ॥
||स्पु००१००९१|| कथितं भारताख्यानं पुराणं च परं त्वया ।
||स्पु००१००९२|| तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥
||स्पु००१०१०१|| सर्वागमपरार्थज्ञः सत्यधर्मपरायणः ।
||स्पु००१०१०२|| द्विजपूजारतो नित्यं तेन पृच्च्हां त्वमर्हसि ॥
||स्पु००१०१११|| भारताख्यानसदृशं पुराणाद्यद्विशिश्ह्यते ।
||स्पु००१०११२|| तत्त्वा पृच्च्हाम वै जन्म कार्त्तिकेयस्य धीमतः ॥
||स्पु००१०१२१|| इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः ।
||स्पु००१०१२२|| स्कन्दसंभवशुश्रूश्हासंजातौत्सुक्यमानसाः ॥
||स्पु००१०१३१|| एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः ।
||स्पु००१०१३२|| प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम ॥
||स्पु००१०१४१|| शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम ।
||स्पु००१०१४२|| ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम ॥
||स्पु००१०१५१|| मुमुक्षया परं स्थानं याते शुकमहात्मनि ।
||स्पु००१०१५२|| सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥
||स्पु००१०१६१|| दृश्ह्ट्वैव स महेशानं व्यासो.अभूद्विगतव्यथः ।
||स्पु००१०१६२|| विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥
||स्पु००१०१७१|| मेरुशृश्ण्गे.अथ ददृशे ब्रह्मणः सुतमग्रजम ।
||स्पु००१०१७२|| सनत्कुमारं वरदं योगैश्वर्यसमन्वितम ॥
||स्पु००१०१८१|| विमाने रविसंकाशे तिश्ह्ठन्तमनलप्रभम ।
||स्पु००१०१८२|| मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥
||स्पु००१०१९१|| वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः ।
||स्पु००१०१९२|| सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम ॥
||स्पु००१०२०१|| दृश्ह्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम ।
||स्पु००१०२०२|| ववन्दे परया भक्त्या साक्षादिव पितामहम ॥
||स्पु००१०२११|| ब्रह्मसूनुरथ व्यासं समायातं महौजसम ।
||स्पु००१०२१२|| परिश्ह्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम ॥
||स्पु००१०२२१|| दिश्ह्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात ।
||स्पु००१०२२२|| अपेतशोकः सम्प्राप्तः पृच्च्हस्व प्रवदाम्यहम ॥
||स्पु००१०२३१|| श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः ।
||स्पु००१०२३२|| इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम ॥
||स्पु००१०२४१|| कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ।
||स्पु००१०२४२|| किंनिमित्तं कुतो वास्य इच्च्हाम्येतद्धि वेदितुम ॥
||स्पु००१०२५१|| कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम ।
||स्पु००१०२५२|| उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः ।
||स्पु००१०२५३|| सुपर्ण्याश्चाथ मात.णां कृत्तिकानां कथं च सः ॥
||स्पु००१०२६१|| कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः ।
||स्पु००१०२६२|| भूतसंमोहनं ह्येतत्कथयस्व यथातथम ॥
||स्पु००१०२७०|| सूत उवाच ।
||स्पु००१०२७१|| एवं स पृश्ह्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः ।
||स्पु००१०२७२|| उवाच सर्वं सर्वज्ञो व्यासायाक्लिश्ह्टकारिणे ।
||स्पु००१०२७३|| तच्च्हृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥

||स्पु००१९९९९|| इति स्कन्दपुराणे प्रथमो.अध्यायः ॥

स्कंदपुराण अध्याय २

||स्पु००२००१०|| सनत्कुमार उवाच ।
||स्पु००२००११|| प्रपद्ये देवमीशानं सर्वज्ञमपराजितम ।
||स्पु००२००१२|| महादेवं महात्मानं विश्वस्य जगतः पतिम ॥
||स्पु००२००२१|| शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः ।
||स्पु००२००२२|| स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥
||स्पु००२००३१|| तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
||स्पु००२००३२|| पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम ॥
||स्पु००२००४१|| देहावतारो देवस्य रुद्रस्य परमात्मनः ।
||स्पु००२००४२|| प्राजापत्याभिश्हेकश्च हरणं शिरसस्तथा ॥
||स्पु००२००५१|| दर्शनं श्हट्कुलीयानां चक्रस्य च विसर्जनम ।
||स्पु००२००५२|| नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम ॥
||स्पु००२००६१|| ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा ।
||स्पु००२००६२|| शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥
||स्पु००२००७१|| सत्या विवादश्च तथा दक्षशापस्तथैव च ।
||स्पु००२००७२|| मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम ॥
||स्पु००२००८१|| देवानां वरदानं च वसिश्ह्ठस्य च धीमतः ।
||स्पु००२००८२|| पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥
||स्पु००२००९१|| वसिश्ह्ठकौशिकाभ्यां च वैरोद्भवसमापनम ।
||स्पु००२००९२|| वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम ॥
||स्पु००२०१०१|| रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः ।
||स्पु००२०१०२|| गणानां दर्शनं चैव कथनं चाप्यशेश्हतः ॥
||स्पु००२०१११|| कालीव्याहरणं चैव तपश्चरणमेव च ।
||स्पु००२०११२|| सोमनन्दिसमाख्यानं वरदानं तथैव च ॥
||स्पु००२०१२१|| गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
||स्पु००२०१२२|| कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥
||स्पु००२०१३१|| गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
||स्पु००२०१३२|| अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥
||स्पु००२०१४१|| निसुम्भसुम्भनिर्याणं महिश्हस्य वधस्तथा ।
||स्पु००२०१४२|| अभिश्हेकश्च कौशिक्या वरदानमथापि च ॥
||स्पु००२०१५१|| अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम ।
||स्पु००२०१५२|| हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥
||स्पु००२०१६१|| बलिसंयमनं चैव देव्याः समय एव च ।
||स्पु००२०१६२|| देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥
||स्पु००२०१७१|| देवानां वरदानं च शुक्रस्य च विसर्जनम ।
||स्पु००२०१७२|| सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम ॥
||स्पु००२०१८१|| शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता ।
||स्पु००२०१८२|| आर्यावरप्रदानं च शैलादिस्तव एव च ॥
||स्पु००२०१९१|| देवस्यागमनं चैव वृत्तस्य कथनं तथा ।
||स्पु००२०१९२|| पतिव्रतायाश्चाख्यानं गुरुशुश्रूश्हणस्य च ॥
||स्पु००२०२०१|| आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृश्ह्यता ।
||स्पु००२०२०२|| दूतस्यागमनं चैव संवादो.अथ विसर्जनम ॥
||स्पु००२०२११|| अन्धकासुरसंवादो मन्दरागमनं तथा ।
||स्पु००२०२१२|| गणानामागमश्चैव संख्यानश्रवणं तथा ॥
||स्पु००२०२२१|| निग्रहश्चान्धकस्याथ युद्धेन महता तथा ।
||स्पु००२०२२२|| शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥
||स्पु००२०२३१|| भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।
||स्पु००२०२३२|| रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम ॥
||स्पु००२०२४१|| उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः ।
||स्पु००२०२४२|| निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम ॥
||स्पु००२०२५१|| त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च ।
||स्पु००२०२५२|| देवसेनाप्रदानं च सेनापत्याभिश्हेचनम ॥
||स्पु००२०२६१|| नारदस्यागमश्चैव तारकप्रेश्हितस्य ह ।
||स्पु००२०२६२|| वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥
||स्पु००२०२७१|| महिश्हस्य वधश्चैव क्रौञ्चस्य च निबर्हणम ।
||स्पु००२०२७२|| शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥
||स्पु००२०२८१|| देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।
||स्पु००२०२८२|| प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च ।
||स्पु००२०२८३|| महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥
||स्पु००२०२९१|| एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत ।
||स्पु००२०२९२|| बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम ॥

||स्पु००२९९९९|| इति स्कन्दपुराणे द्वितीयो.अध्यायः ॥

स्कंदपुराण अध्याय ३

||स्पु००३००१०|| सनत्कुमार उवाच ।
||स्पु००३००११|| शृणुश्ह्वेमां कथां दिव्यां सर्वपापप्रणाशनीम ।
||स्पु००३००१२|| कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम ।
||स्पु००३००१३|| यां श्रुत्वा पापकर्मापि गच्च्हेच्च परमां गतिम ॥
||स्पु००३००२१|| न नास्तिकाश्रद्दधाने शठे चापि कथंचन ।
||स्पु००३००२२|| इमां कथामनुब्रूयात्तथा चासूयके नरे ॥
||स्पु००३००३१|| इदं पुत्राय शिश्ह्याय धार्मिकायानसूयवे ।
||स्पु००३००३२|| कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत ।
||स्पु००३००३३|| कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥
||स्पु००३००४१|| पुरा ब्रह्मा प्रजाध्यक्षः अण्डे.अस्मिन्सम्प्रसूयते ।
||स्पु००३००४२|| सो.अज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥
||स्पु००३००५१|| अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत ।
||स्पु००३००५२|| न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥
||स्पु००३००६१|| पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता ।
||स्पु००३००६२|| प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥
||स्पु००३००७१|| स दत्त्वा ब्रह्मणे शम्भुः स्रश्ह्टृत्वं ज्ञानसंहितम ।
||स्पु००३००७२|| विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥
||स्पु००३००८१|| तदेश्होपनिश्हत्प्रोक्ता मया व्यास सनातना ।
||स्पु००३००८२|| यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम ॥
||स्पु००३००९१|| ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै ।
||स्पु००३००९२|| तमात्मस्थं ये.अनुपश्यन्ति धीरास्तेश्हां शान्तिः शाश्वती नेतरेश्हाम ॥
||स्पु००३०१०१|| स व्यास पितरं दृश्ह्ट्वा स्वदीप्त्या परया युतम ।
||स्पु००३०१०२|| पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥
||स्पु००३०१११|| महता योगतपसा युक्तस्य सुमहात्मनः ।
||स्पु००३०११२|| अचिरेणैव कालेन पिता सम्प्रतुतोश्ह ह ॥
||स्पु००३०१२१|| दर्शनं चागमत्तस्य वरदो.अस्मीत्युवाच ह ।
||स्पु००३०१२२|| स तुश्ह्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम ॥
||स्पु००३०१३१|| नमः परमदेवाय देवानामपि वेधसे ।
||स्पु००३०१३२|| स्रश्ह्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥
||स्पु००३०१४१|| एकस्मै शक्तियुक्ताय अशक्तिरहिताय च ।
||स्पु००३०१४२|| अनन्तायाप्रमेयाय इन्द्रियाविश्हयाय च ॥
||स्पु००३०१५१|| व्यापिने व्याप्तपूर्वाय अधिश्ह्ठात्रे प्रचोदिने ।
||स्पु००३०१५२|| कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥
||स्पु००३०१६१|| प्रधानचोदकायैव गुणिनां शान्तिदाय च ।
||स्पु००३०१६२|| दृश्ह्टिदाय च सर्वेश्हां स्वयं वै दर्शनाय च ॥
||स्पु००३०१७१|| विश्हयग्राहिणे चैव नियमस्य च कारिणे ।
||स्पु००३०१७२|| मनसः करणानां च तत्रैव नियमस्य च ॥
||स्पु००३०१८१|| भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
||स्पु००३०१८२|| कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च ।
||स्पु००३०१८३|| अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम ॥
||स्पु००३०१९१|| तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः ।
||स्पु००३०१९२|| तुश्ह्टो.अब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥
||स्पु००३०२०१|| यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
||स्पु००३०२०२|| तस्माद्ब्रह्मेति लोकेश्हु नाम्ना ख्यातिं गमिश्ह्यसि ॥
||स्पु००३०२११|| यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
||स्पु००३०२१२|| तस्मात्पितामहत्वं ते लोके ख्यातिं गमिश्ह्यति ॥
||स्पु००३०२२१|| प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम ।
||स्पु००३०२२२|| तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥
||स्पु००३०२३१|| एवमुक्त्वा स देवेशो मूर्तिमत्यो.असृजत्स्त्रियः ।
||स्पु००३०२३२|| यास्ताः प्रकृतयस्त्वश्ह्टौ विशेश्हाश्चेन्द्रियैः सह ।
||स्पु००३०२३३|| भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥
||स्पु००३०२४१|| तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा ।
||स्पु००३०२४२|| एतमद्याभिश्हेकेण सम्पादयत मा चिरम ॥
||स्पु००३०२५१|| ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम ।
||स्पु००३०२५२|| अभिश्हिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥
||स्पु००३०२६१|| तत्रैवं योगिनः सूक्ष्मं दृश्ह्ट्वा दिव्येन चक्षुश्हा ।
||स्पु००३०२६२|| पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम ॥
||स्पु००३०२७१|| रुद्रः स्रश्ह्टा हि सर्वेश्हां भूतानां तव च प्रभो ।
||स्पु००३०२७२|| अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥
||स्पु००३०२८१|| स देवस्तोश्हितः सम्यक्परमैश्वर्ययोगधृक ।
||स्पु००३०२८२|| ब्रह्माणमग्रजं पुत्रं प्राजापत्ये.अभ्यश्हेचयत ॥
||स्पु००३०२९१|| यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज ।
||स्पु००३०२९२|| देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम ॥
||स्पु००३०३०१|| सर्वेश्हां मनसि सदावतिश्ह्ठमानो जानानः शुभमशुभं च भूतनाथः ।
||स्पु००३०३०२|| तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम ॥
||स्पु००३९९९९|| इति स्कन्दपुराणे तृतीयो.अध्यायः ॥

स्कंदपुराण अध्याय ४

||स्पु००४००१०|| सनत्कुमार उवाच ।
||स्पु००४००११|| प्राजापत्यं ततो लब्ध्वा प्रजाः स्रश्ह्टुं प्रचक्रमे ।
||स्पु००४००१२|| प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥
||स्पु००४००२१|| स कुर्वाणस्तथा सृश्ह्टिं शक्तिहीनः पितामहः ।
||स्पु००४००२२|| सृश्ह्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥
||स्पु००४००३१|| सृश्ह्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
||स्पु००४००३२|| तेजसा जगदाविश्य आजगाम तदन्तिकम ।
||स्पु००४००३३|| स्रश्ह्टा तस्य जगन्नाथो.अदर्शयत्स्वतनौ जगत ॥
||स्पु००४००४१|| स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
||स्पु००४००४२|| व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा ।
||स्पु००४००४३|| शम्भुः प्राह वरं वत्स याचस्वेति पितामहम ॥
||स्पु००४००५१|| तं ब्रह्मा लोकसृश्ह्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत ।
||स्पु००४००५२|| स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।
||स्पु००४००५३|| मूढो.अयमिति संचिन्त्य प्रोवाच वरदः स्वयम ॥
||स्पु००४००६१|| आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे ।
||स्पु००४००६२|| मन्मूर्तिस्तनयस्तस्माद्भविश्ह्यति ममाज्ञया ॥
||स्पु००४००७१|| स च ते पुत्रतां यात्वा मदीयो गणनायकः ।
||स्पु००४००७२|| रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिश्ह्यति ॥
||स्पु००४००८१|| सर्वविद्याधिपत्यं च योगानां चैव सर्वशः ।
||स्पु००४००८२|| बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥
||स्पु००४००९१|| मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
||स्पु००४००९२|| धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥
||स्पु००४०१०१|| कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा ।
||स्पु००४०१०२|| संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम ।
||स्पु००४०१०३|| एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविश्ह्यति ॥
||स्पु००४०१११|| एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ।
||स्पु००४०११२|| ब्रह्मा चक्रे तदा चेश्ह्टिं पुत्रकामः प्रजापतिः ॥
||स्पु००४०१२१|| स जुह्वञ्च्ह्रमसंयुक्तः प्रतिघातसमन्वितः ।
||स्पु००४०१२२|| समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥
||स्पु००४०१३१|| समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ।
||स्पु००४०१३२|| पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ॥
||स्पु००४०१४१|| तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम ।
||स्पु००४०१४२|| प्रेरितं देवदेवेन निपपात हविर्भुजि ॥
||स्पु००४०१५१|| क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम ।
||स्पु००४०१५२|| प्रेश्हितो गणपो रुद्रः सद्य एवाभवत्तदा ॥
||स्पु००४०१६१|| तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम ।
||स्पु००४०१६२|| भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥
||स्पु००४०१७१|| नीललोहित इत्येव तेनासावभवत्प्रभुः ।
||स्पु००४०१७२|| त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं च्हादयन्निव ॥
||स्पु००४०१८१|| शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ।
||स्पु००४०१८२|| स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम ॥
||स्पु००४०१९१|| ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिश्ह्ठितम ।
||स्पु००४०१९२|| असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥
||स्पु००४०२०१|| सो.अपि योगं समास्थाय ऐश्वर्येण समन्वितः ।
||स्पु००४०२०२|| लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥
||स्पु००४०२११|| ब्रह्मणो.अपि ततः पुत्रा दक्षधर्मादयः शुभाः ।
||स्पु००४०२१२|| असृजन्त प्रजाः सर्वा देवमानुश्हसंकुलाः ॥
||स्पु००४०२२१|| अथ कालेन महता कल्पे.अतीते पुनः पुनः ।
||स्पु००४०२२२|| प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥
||स्पु००४०२३१|| प्रतिश्ह्ठितायां वार्त्तायां प्रवृत्ते वृश्ह्टिसर्जने ।
||स्पु००४०२३२|| प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥
||स्पु००४०२४१|| ब्रह्मणः श्हट्कुलीयास्ते ऋश्हयः संशितव्रताः ।
||स्पु००४०२४२|| मरीचयो.अत्रयश्चैव वसिश्ह्ठाः क्रतवस्तथा ॥
||स्पु००४०२५१|| भृगवो.अश्ण्गिरसश्चैव तपसा दग्धकिल्बिश्हाः ।
||स्पु००४०२५२|| ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणो.अन्तरे ॥
||स्पु००४०२६१|| भगवन्नन्धकारेण महता स्मः समावृताः ।
||स्पु००४०२६२|| खिन्ना विवदमानाश्च न च पश्याम यत्परम ॥
||स्पु००४०२७१|| एतं नः संशयं देव चिरं हृदि समास्थितम ।
||स्पु००४०२७२|| त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥
||स्पु००४०२८१|| किं परं सर्वभूतानां बलीयश्चापि सर्वतः ।
||स्पु००४०२८२|| केन चाधिश्ह्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥
||स्पु००४०२९१|| कः स्रश्ह्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।
||स्पु००४०२९२|| को.अस्मान्सर्वेश्हु कार्येश्हु प्रयुनक्ति महामनाः ॥
||स्पु००४०३०१|| कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।
||स्पु००४०३०२|| कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥
||स्पु००४०३११|| एवमुक्तस्ततो ब्रह्मा सर्वेश्हामेव संनिधौ ।
||स्पु००४०३१२|| देवानां च ऋश्हीणां च गन्धर्वोरगरक्षसाम ॥
||स्पु००४०३२१|| यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः ।
||स्पु००४०३२२|| पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः ।
||स्पु००४०३२३|| उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥
||स्पु००४०३३१|| स चापि तपसा शक्यो द्रश्ह्टुं नान्येन केनचित ।
||स्पु००४०३३२|| स स्रश्ह्टा सर्वभूतानां बलवांस्तन्मयं जगत ।
||स्पु००४०३३३|| तस्य वश्यानि भूतानि तेनेदं धार्यते जगत ॥
||स्पु००४०३४१|| ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥
||स्पु००४०३५०|| ऋश्हय ऊचुः ।
||स्पु००४०३५१|| किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
||स्पु००४०३५२|| तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥
||स्पु००४०३६०|| पितामह उवाच ।
||स्पु००४०३६१|| सत्त्रं महत्समासध्वं वाश्ण्मनोदोश्हवर्जिताः ।
||स्पु००४०३६२|| देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिश्ह्यथ ॥
||स्पु००४०३७१|| ततो मनोमयं चक्रं स सृश्ह्ट्वा तानुवाच ह ।
||स्पु००४०३७२|| क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम ॥
||स्पु००४०३८१|| यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
||स्पु००४०३८२|| ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन ॥
||स्पु००४०३९१|| तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
||स्पु००४०३९२|| नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम ॥
||स्पु००४०४०१|| तत्पूजितं देवमनुश्ह्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
||स्पु००४०४०२|| यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥
||स्पु००४०४११|| विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः ।
||स्पु००४०४१२|| गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥
||स्पु००४९९९९|| इति स्कन्दपुराणे चतुर्थो.अध्यायः ॥

स्कंदपुराण अध्याय ५

||स्पु००५००१०|| सनत्कुमार उवाच ।
||स्पु००५००११|| तन्नैमिशं समासाद्य ऋश्हयो दीप्ततेजसः ।
||स्पु००५००१२|| दिव्यं सत्त्रं समासन्त महद्वर्श्हसहस्रिकम ॥
||स्पु००५००२१|| एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः ।
||स्पु००५००२२|| ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥
||स्पु००५००३१|| तन्निश्ह्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः ।
||स्पु००५००३२|| सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥
||स्पु००५००४१|| तेश्हां तं भावमालक्ष्य मातरिश्वा महातपाः ।
||स्पु००५००४२|| सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः ।
||स्पु००५००४३|| ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ॥
||स्पु००५००५१|| तं ते दृश्ह्ट्वार्चयित्वा च मातरिश्वानमव्ययम ।
||स्पु००५००५२|| आसीनमासने पुण्ये ऋश्हयः संशितव्रताः ।
||स्पु००५००५३|| पप्रच्च्हुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥
||स्पु००५००६१|| स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च ।
||स्पु००५००६२|| वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥
||स्पु००५००७१|| अश्ह्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा ।
||स्पु००५००७२|| पितृसर्गं तथाशेश्हं ब्रह्मणो मानमेव च ॥
||स्पु००५००८१|| चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।
||स्पु००५००८२|| स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेश्हतः ।
||स्पु००५००८३|| वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम ॥
||स्पु००५००९१|| एतत्सर्वमशेश्हेण कथयामास स प्रभुः ।
||स्पु००५००९२|| दिव्यं वर्श्हसहस्रं च तेश्हां तदभियात्तथा ॥
||स्पु००५०१०१|| अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा ।
||स्पु००५०१०२|| यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥
||स्पु००५०१११|| न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी ।
||स्पु००५०११२|| कालबाहूर्वर्श्हकरा दिवसाश्ण्गुलिधारिणी ॥
||स्पु००५०१२१|| कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा ।
||स्पु००५०१२२|| कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥
||स्पु००५०१३१|| च्हन्दोविचितिमध्या च मीमांसानाभिरेव च ।
||स्पु००५०१३२|| पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥
||स्पु००५०१४१|| आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः ।
||स्पु००५०१४२|| लोकवेदशरीरा च रोमभिश्च्हान्दसैः शुभैः ॥
||स्पु००५०१५१|| श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाश्हिणी ।
||स्पु००५०१५२|| वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥
||स्पु००५०१६१|| तस्यान्ते.अवभृथे प्लुत्य वायुना सह संगताः ।
||स्पु००५०१६२|| तामपृच्च्हन्त का न्वेश्हा वायुं देवं महाधियम ॥
||स्पु००५०१७१|| उवाच स महातेजा ऋश्हीन्धर्मानुभावितान ।
||स्पु००५०१७२|| शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥
||स्पु००५०१८१|| यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता ।
||स्पु००५०१८२|| इयं सरस्वती नाम ब्रह्मलोकविभूश्हणा ॥
||स्पु००५०१९१|| प्रथमं मर्त्यलोके.अस्मिन्युश्ह्मत्सिद्ध्यर्थमागता ।
||स्पु००५०१९२|| नास्याः पुण्यतमा काचित्त्रिश्हु लोकेश्हु विद्यते ॥
||स्पु००५०२००|| ऋश्हय ऊचुः ।
||स्पु००५०२०१|| कथमेश्हा महापुण्या प्रवृत्ता ब्रह्मलोकगा ।
||स्पु००५०२०२|| कारणं किं च तत्रासीदेतदिच्च्हाम वेदितुम ॥
||स्पु००५०२१०|| वायुरुवाच ।
||स्पु००५०२११|| अत्र वो वर्तयिश्ह्यामि इतिहासं पुरातनम ।
||स्पु००५०२१२|| ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥
||स्पु००५०२२१|| यज्ञैरिश्ह्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।
||स्पु००५०२२२|| असृजत्सर्वभूतानि स्थावराणि चराणि च ॥
||स्पु००५०२३१|| स दृश्ह्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।
||स्पु००५०२३२|| अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ॥
||स्पु००५०२४१|| देवादीन्मनुश्ह्यादींश्च दृश्ह्ट्वा दृश्ह्ट्वा महामनाः ।
||स्पु००५०२४२|| अमन्यत न मे.अन्यो.अस्ति समो लोके न चाधिकः ॥
||स्पु००५०२५१|| यो.अहमेताः प्रजाः सर्वाः सप्तलोकप्रतिश्ह्ठिताः ।
||स्पु००५०२५२|| देवमानुश्हतिर्यक्षु ग्रसामि विसृजामि च ॥
||स्पु००५०२६१|| अहं स्रश्ह्टा हि भूतानां नान्यः कश्चन विद्यते ।
||स्पु००५०२६२|| नियन्ता लोककर्ता च न मयास्ति समः क्वचित ॥
||स्पु००५०२७१|| तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।
||स्पु००५०२७२|| उवाच चैनं दीप्तात्मा मैवं मंस्था महामते ।
||स्पु००५०२७३|| अयं हि तव संमोहो विनाशाय भविश्ह्यति ॥
||स्पु००५०२८१|| न युक्तमीदृशं ते.अद्य सत्त्वस्थस्यात्मयोनिनः ।
||स्पु००५०२८२|| स्रश्ह्टा त्वं चैव नान्यो.अस्ति तथापि न यशस्करम ॥
||स्पु००५०२९१|| अहं कर्ता हि भूतानां भुवनस्य तथैव च ।
||स्पु००५०२९२|| करोमि न च संमोहं यथा त्वं देव कत्थसे ॥
||स्पु००५०३०१|| तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ।
||स्पु००५०३०२|| अहमेव हि भूतानां धर्ता भर्ता तथैव च ।
||स्पु००५०३०३|| मया सृश्ह्टानि भूतानि त्वमेवात्र विमुह्यसे ॥
||स्पु००५०३११|| अथागात्तत्र संविग्नो वेदः परमदीप्तिमान ।
||स्पु००५०३१२|| उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥
||स्पु००५०३२१|| अहं श्रेश्ह्ठो महाभागौ न वदाम्यनृतं क्वचित ।
||स्पु००५०३२२|| शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥
||स्पु००५०३३१|| परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।
||स्पु००५०३३२|| येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥
||स्पु००५०३४१|| यज्ञो.अयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम ।
||स्पु००५०३४२|| सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित ॥
||स्पु००५०३५१|| तमेवंवादिनं देवो ब्रह्मा वेदमभाश्हत ।
||स्पु००५०३५२|| अहं श्रुतीनां सर्वासां नेता स्रश्ह्टा तथैव च ॥
||स्पु००५०३६१|| मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।
||स्पु००५०३६२|| मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः ।
||स्पु००५०३६३|| प्रायश्चित्तं चरध्वं वः किल्बिश्हान्मोक्ष्यथस्ततः ॥
||स्पु००५०३७१|| एवमुक्ते तदा तेन महाञ्च्हब्दो बभूव ह ।
||स्पु००५०३७२|| आदित्यमण्डलाकारमदृश्यत च मण्डलम ।
||स्पु००५०३७३|| महच्च्हब्देन महता उपरिश्ह्टाद्वियत्स्थितम ॥
||स्पु००५०३८१|| स चापि तस्माद्विभ्रश्ह्टो भूतलं समुपाश्रितः ।
||स्पु००५०३८२|| हिमवत्कुञ्जमासाद्य नानाविहगनादितम ।
||स्पु००५०३८३|| व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥
||स्पु००५०३९१|| ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः ।
||स्पु००५०३९२|| चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥
||स्पु००५०४०१|| स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम ।
||स्पु००५०४०२|| तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम ।
||स्पु००५०४०३|| आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम ॥
||स्पु००५०४११|| तं दृश्ह्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत ।
||स्पु००५०४१२|| संवर्तकाग्निसदृशं ग्रसिश्ह्यत्तमवर्धत ॥
||स्पु००५०४२१|| वर्धमानं तदा तत्तु वडवामुखसंनिभम ।
||स्पु००५०४२२|| दीप्तिमच्च्हब्दवच्चैव देवो.असौ दीप्तमण्डलः ॥
||स्पु००५०४३१|| हस्ताश्ण्गुश्ह्ठनखेनाशु वामेनावज्ञयैव हि ।
||स्पु००५०४३२|| चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥
||स्पु००५०४४१|| दीप्तिकृत्तशिराः सो.अथ दुःखेनोस्रेण चार्दितः ।
||स्पु००५०४४२|| पपात मूढचेता वै योगधर्मविवर्जितः ॥
||स्पु००५०४५१|| ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः ।
||स्पु००५०४५२|| मण्डलस्थं महादेवमस्तौश्हीद्दीनया गिरा ॥
||स्पु००५०४६०|| ब्रह्मोवाच ।
||स्पु००५०४६१|| नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
||स्पु००५०४६२|| नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥
||स्पु००५०४७१|| नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।
||स्पु००५०४७२|| नमः सहस्रपादाय सर्वपादाय वै नमः ॥
||स्पु००५०४८१|| सहस्रपाणये चैव सर्वतःपाणये नमः ।
||स्पु००५०४८२|| नमः सर्वस्य स्रश्ह्ट्रे च द्रश्ह्ट्रे सर्वस्य ते नमः ॥
||स्पु००५०४९१|| आदित्यवर्णाय नमः शिरसश्च्हेदनाय च ।
||स्पु००५०४९२|| सृश्ह्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥
||स्पु००५०५०१|| नमः सहस्रलिश्ण्गाय सहस्रचरणाय च ।
||स्पु००५०५०२|| संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ॥
||स्पु००५०५११|| अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च ।
||स्पु००५०५१२|| व्यापिने सर्वसत्त्वानां पुरुश्हप्रेरकाय च ॥
||स्पु००५०५२१|| इन्द्रियार्थविशेश्हाय तथा नियमकारिणे ।
||स्पु००५०५२२|| भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥
||स्पु००५०५३१|| त्वमेव स्रश्ह्टा लोकानां मन्ता दाता तथा विभो ।
||स्पु००५०५३२|| शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥
||स्पु००५०५४१|| तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।
||स्पु००५०५४२|| स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥
||स्पु००५०५५१|| चक्षुश्हा तेन स तदा ब्रह्मा लोकपितामहः ।
||स्पु००५०५५२|| विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥
||स्पु००५०५६१|| तस्य मध्यात्ततो वाचं महतीं समशृण्वत ।
||स्पु००५०५६२|| गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम ।
||स्पु००५०५६३|| विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम ॥
||स्पु००५०५७१|| संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः ।
||स्पु००५०५७२|| यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥
||स्पु००५०५८१|| मदीयो गणपो यस्ते मन्मूर्तिश्च भविश्ह्यति ।
||स्पु००५०५८२|| स प्राप्य परमं ज्ञानं मूढ त्वा विनयिश्ह्यति ॥
||स्पु००५०५९१|| तस्येयं फलनिश्ह्पत्तिः शिरसश्च्हेदनं तव ।
||स्पु००५०५९२|| मयैव कारिता तेन निर्वृतश्चाधुना भव ॥
||स्पु००५०६०१|| तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते ।
||स्पु००५०६०२|| शिरश्च्हेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे ।
||स्पु००५०६०३|| स्तवेनानेन तुश्ह्टो.अस्मि किं ददानि च ते.अनघ ॥
||स्पु००५०६११|| वायुरुवाच ।
||स्पु००५०६१२|| ततः स भगवान्हृश्ह्टः प्रणम्य शुभया गिरा ।
||स्पु००५०६१३|| उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम ॥
||स्पु००५०६२१|| भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।
||स्पु००५०६२२|| इच्च्हामि शिरसो ह्यस्य धारणं सर्वदा त्वया ।
||स्पु००५०६२३|| ननु स्मरेयमेतच्च

Also Read:

Skanda Maha Purana Lyrics in English | Skanda Maha Purana Chapters 1-25 Lyrics in Marathi | English

Skanda Mahapurana Lyrics in Marathi | Skandapurana Chapters 1 to 25

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top