Templesinindiainfo

Best Spiritual Website

Sri Devi Atharvashirsha Lyrics in English

Sri Devi Atharvashirsha in English:

॥ śrī dēvyatharvaśīrṣam ॥
ōṁ sarvē vai dēvā dēvīmupatasthuḥ kāsi tvaṁ mahādēvīti || 1 ||

sā:’bravīdahaṁ brahmasvarūpiṇī |
mattaḥ prakr̥tipuruṣātmakaṁ jagat |
śūnyaṁ cāśūnyaṁ ca || 2 ||

ahamānandānānandau |
ahaṁ vijñānāvijñānē |
ahaṁ brahmābrahmaṇi vēditavyē |
ahaṁ pañcabhūtānyapañcabhūtāni |
ahamakhilaṁ jagat || 3 ||

vēdō:’hamavēdō:’ham |
vidyā:’hamavidyā:’ham |
ajā:’hamanajā:’ham |
adhaścōrdhvaṁ ca tiryakcāham || 4 ||

ahaṁ rudrēbhirvasubhiścarāmi |
ahamādityairuta viśvadēvaiḥ |
ahaṁ mitrāvaruṇāvubhau bibharmi |
ahamindrāgnī ahamaśvināvubhau || 5 ||

ahaṁ sōmaṁ tvaṣṭāraṁ pūṣaṇaṁ bhagaṁ dadhāmi |
ahaṁ viṣṇumurukramaṁ brahmāṇamuta prajāpatiṁ dadhāmi || 6 ||

a̲haṁ dádhāmi̲ dravíṇaṁ ha̲viṣmátē suprā̲vyē̲3 yajámānāya sunva̲tē |
a̲haṁ rāṣṭrī́ sa̲ṅgamánī̲ vasū́nāṁ ciki̲tuṣī́ pratha̲mā ya̲jñiyā́nām |
a̲haṁ súvē pi̲tarámasya mū̲rdhanmama̲ yōníra̲psvantaḥ sámu̲drē |
ya ēvaṁ vēda | sa dēvīṁ sampadamāpnōti || 7 ||

tē dēvā abruvan –
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 8 ||

tāma̲gnivárṇā̲ṁ tapásā jvala̲ntīṁ vaírōca̲nīṁ kármapha̲lēṣu̲ juṣṭā̀m |
du̲rgāṁ dē̲vīṁ śaráṇaṁ prapádyāmahē:’surānnāśayitryai tē namaḥ || 9 ||

(r̥|vē|8|100|11)
dē̲vīṁ vācámajanayanta dē̲vāstāṁ vi̲śvarū́pāḥ pa̲śavṓ vadanti |
sā nṓ ma̲ndrēṣa̲mūrja̲ṁ duhā́nā dhē̲nurvāga̲smānupa̲ suṣṭu̲taitú || 10 ||

kālarātrīṁ brahmastutāṁ vaiṣṇavīṁ skandamātaram |
sarasvatīmaditiṁ dakṣaduhitaraṁ namāmaḥ pāvanāṁ śivām || 11 ||

mahālakṣmyai ca vidmahē sarvaśaktyai ca dhīmahi |
tannō dēvī pracōdayāt || 12 ||

aditirhyajaniṣṭa dakṣa yā duhitā tava |
tāṁ dēvā anvajāyanta bhadrā amr̥tabandhavaḥ || 13 ||

kāmō yōniḥ kamalā vajrapāṇi-
rguhā hasā mātariśvābhramindraḥ |
punarguhā sakalā māyayā ca
purūcyaiṣā viśvamātādividyōm || 14 ||

ēṣā:’:’tmaśaktiḥ |
ēṣā viśvamōhinī |
pāśāṅkuśadhanurbāṇadharā |
ēṣā śrīmahāvidyā |
ya ēvaṁ vēda sa śōkaṁ tarati || 15 ||

namastē astu bhagavati mātarasmānpāhi sarvataḥ || 16 ||

saiṣāṣṭau vasavaḥ |
saiṣaikādaśa rudrāḥ |
saiṣā dvādaśādityāḥ |
saiṣā viśvēdēvāḥ sōmapā asōmapāśca |
saiṣā yātudhānā asurā rakṣāṁsi piśācā yakṣā siddhāḥ |
saiṣā sattvarajastamāṁsi |
saiṣā brahmaviṣṇurudrarūpiṇī |
saiṣā prajāpatīndramanavaḥ |
saiṣā grahanakṣatrajyōtīmṣi | kalākāṣṭhādikālarūpiṇī |
tāmahaṁ praṇaumi nityam |
pāpāpahāriṇīṁ dēvīṁ bhuktimuktipradāyinīm |
anantāṁ vijayāṁ śuddhāṁ śaraṇyāṁ śivadāṁ śivām || 17 ||

viyadīkārasamyuktaṁ vītihōtrasamanvitam |
ardhēndulasitaṁ dēvyā bījaṁ sarvārthasādhakam || 18 ||

ēvamēkākṣaraṁ brahma yatayaḥ śuddhacētasaḥ |
dhyāyanti paramānandamayā jñānāmburāśayaḥ || 19 ||

vāṅmāyā brahmasūstasmāt ṣaṣṭhaṁ vaktrasamanvitam |
sūryō:’vāmaśrōtrabindusamyuktaṣṭāttr̥tīyakaḥ |
nārāyaṇēna sammiśrō vāyuścādharayuktataḥ |
viccē navārṇakō:’rṇaḥ syānmahadānandadāyakaḥ || 20 ||

hr̥tpuṇḍarīkamadhyasthāṁ prātaḥsūryasamaprabhām |
pāśāṅkuśadharāṁ saumyāṁ varadābhayahastakām |
trinētrāṁ raktavasanāṁ bhaktakāmadughāṁ bhajē || 21 ||

namāmi tvāṁ mahādēvīṁ mahābhayavināśinīm |
mahādurgapraśamanīṁ mahākāruṇyarūpiṇīm || 22 ||

yasyāḥ svarūpaṁ brahmādayō na jānanti tasmāducyatē ajñēyā |
yasyā antō na labhyatē tasmāducyatē anantā |
yasyā lakṣyaṁ nōpalakṣyatē tasmāducyatē alakṣyā |
yasyā jananaṁ nōpalabhyatē tasmāducyatē ajā |
ēkaiva sarvatra vartatē tasmāducyatē ēkā |
ēkaiva viśvarūpiṇī tasmāducyatē naikā |
ata ēvōcyatē ajñēyānantālakṣyājaikā naikēti || 23 ||

mantrāṇāṁ mātr̥kā dēvī śabdānāṁ jñānarūpiṇī |
jñānānāṁ cinmayātītā śūnyānāṁ śūnyasākṣiṇī |
yasyāḥ parataraṁ nāsti saiṣā durgā prakīrtitā || 24 ||

tāṁ durgāṁ durgamāṁ dēvīṁ durācāravighātinīm |
namāmi bhavabhītō:’haṁ saṁsārārṇavatāriṇīm || 25 ||

idamatharvaśīrṣaṁ yō:’dhītē sa pañcātharvaśīrṣajapaphalamāpnōti |
idamatharvaśīrṣamajñātvā yō:’rcāṁ sthāpayati |
śatalakṣaṁ prajaptvā:’pi sō:’rcāsiddhiṁ na vindati |
śatamaṣṭōttaraṁ cāsya puraścaryāvidhiḥ smr̥taḥ |
daśavāraṁ paṭhēdyastu sadyaḥ pāpaiḥ pramucyatē |
mahādurgāṇi tarati mahādēvyāḥ prasādataḥ | 26 ||

sāyamadhīyānō divasakr̥taṁ pāpaṁ nāśayati |
prātaradhīyānō rātrikr̥taṁ pāpaṁ nāśayati |
sāyaṁ prātaḥ prayuñjānō apāpō bhavati |
niśīthē turīyasandhyāyāṁ japtvā vāksiddhirbhavati |
nūtanāyāṁ pratimāyāṁ japtvā dēvatāsānnidhyaṁ bhavati |
prāṇapratiṣṭhāyāṁ japtvā prāṇānāṁ pratiṣṭhā bhavati |
bhaumāśvinyāṁ mahādēvīsannidhau japtvā mahāmr̥tyuṁ tarati |
sa mahāmr̥tyuṁ tarati |
ya ēvaṁ vēda |
ityupaniṣat || 27 ||

iti dēvyatharvaśīrṣaṁ |

Also Read:

Sri Devi Atharvashirsha Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Devi Atharvashirsha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top