Templesinindiainfo

Best Spiritual Website

Sri Durga Manasa Puja Stotram Lyrics in English

Sri Durga Manasa Puja Stotram in English:

॥ śrī durgā mānasa pūjā ॥
udyaccandanakuṅkumāruṇapayōdhārābhirāplāvitāṁ
nānānarghyamaṇipravālaghaṭitāṁ dattāṁ gr̥hāṇāmbikē |
āmr̥ṣṭāṁ surasundarībhirabhitō hastāmbujairbhaktitō
mātaḥ sundari bhaktakalpalatikē śrīpādukāmādarāt || 1 ||

dēvēndrādibhirarcitaṁ suragaṇairādāya siṁhāsanaṁ
cañcatkāñcanasañcayābhiracitaṁ cāruprabhābhāsvaram |
ētaccampakakētakīparimalaṁ tailaṁ mahānirmalaṁ
gandhōdvartanamādarēṇa taruṇīdattaṁ gr̥hāṇāmbikē || 2 ||

paścāddēvi gr̥hāṇa śambhugr̥hiṇi śrīsundari prāyaśō
gandhadravyasamūhanirbharataraṁ dhātrīphalaṁ nirmalam |
tatkēśān pariśōdhya kaṅkatikayā mandākinīsrōtasi
snātvā prōjjvalagandhakaṁ bhavatu hē śrīsundari tvanmudē || 3 ||

surādhipatikāminīkarasarōjanālīdhr̥tāṁ
sacandanasakuṅkumāgurubharēṇa vibhrājitām |
mahāparimalōjjvalāṁ sarasaśuddhakastūrikāṁ
gr̥hāṇa varadāyini tripurasundari śrīpradē || 4 ||

gandharvāmarakinnarapriyatamāsantānahastāmbuja-
prastārairdhriyamāṇamuttamataraṁ kāśmīrajāpiñjaram |
mātarbhāsvarabhānumaṇḍalalasatkāntipradānōjjvalaṁ
caitannirmalamātanōtu vasanaṁ śrīsundari tvanmudam || 5 ||

svarṇākalpitakuṇḍalē śrutiyugē hastāmbujē mudrikā
madhyē sārasanā nitambaphalakē mañjīramaṅghridvayē |
hārō vakṣasi kaṅkaṇau kvaṇaraṇatkārau karadvandvakē
vinyastaṁ mukuṭaṁ śirasyanudinaṁ dattōnmadaṁ stūyatām || 6 ||

grīvāyāṁ dhr̥takāntikāntapaṭalaṁ graivēyakaṁ sundaraṁ
sindūraṁ vilasallalāṭaphalakē saundaryamudrādharam |
rājatkajjalamujjvalōtpaladalaśrīmōcanē lōcanē
taddivyauṣadhinirmitaṁ racayatu śrīśāmbhavi śrīpradē || 7 ||

amandataramandarōnmathitadugdhasindhūdbhavaṁ
niśākarakarōpamaṁ tripurasundari śrīpradē |
gr̥hāṇa mukhamīkṣatuṁ mukurabimbamāvidrumai-
rvinirmitamadhacchidē ratikarāmbujasthāyinam || 8 ||

kastūrīdravacandanāgurusudhādhārābhirāplāvitaṁ
cañcaccampakapāṭalādisurabhirdravyaiḥ sugandhīkr̥tam |
dēvastrīgaṇamastakasthitamahāratnādikumbhavrajai-
rambhaḥśāmbhavi sambhramēṇa vimalaṁ dattaṁ gr̥hāṇāmbikē || 9 ||

kalhārōtpalanāgakēsarasarōjākhyāvalīmālatī-
mallīkairavakētakādikusumai raktāśvamārādibhiḥ |
puṣpairmālyabharēṇa vai surabhiṇā nānārasasrōtasā
tāmrāmbhōjanivāsinīṁ bhagavatīṁ śrīcaṇḍikāṁ pūjayē || 10 ||

māṁsīguggulacandanāgururajaḥ karpūraśailēyajai-
rmādhvīkaiḥ sahakuṅkumaiḥ suracitaiḥ sarpibhirāmiśritaiḥ |
saurabhyasthitimandirē maṇimayē pātrē bhavēt prītayē
dhūpō:’yaṁ surakāminīviracitaḥ śrīcaṇḍikē tvanmudē || 11 ||

ghr̥tadravaparisphuradruciraratnayaṣṭyānvitō
mahātimiranāśanaḥ suranitambinīnirmitaḥ |
suvarṇacaṣakasthitaḥ saghanasāravartyānvita-
stava tripurasundari sphurati dēvi dīpō mudē || 12 ||

jātīsaurabhanirbharaṁ rucikaraṁ śālyōdanaṁ nirmalaṁ
yuktaṁ hiṅgumarīcajīrasurabhirdravyānvitairvyañjanaiḥ |
pakvānnēna sapāyasēna madhunā dadhyājyasammiśritaṁ
naivēdyaṁ surakāminīviracitaṁ śrīcaṇḍikē tvanmudē || 13 ||

lavaṅgakalikōjjvalaṁ bahulanāgavallīdalaṁ
sajātiphalakōmalaṁ saghanasārapūgīphalam |
sudhāmadhuramākulaṁ ruciraratnapātrasthitaṁ
gr̥hāṇa mukhapaṅkajē sphuritamamba tāmbūlakam || 14 ||

śaratprabhavacandramaḥ sphuritacandrikāsundaraṁ
galatsurataraṅgiṇīlalitamauktikāḍambaram |
gr̥hāṇa navakāñcanaprabhavadaṇḍakhaṇḍōjjvalaṁ
mahātripurasundari prakaṭamātapatraṁ mahat || 15 ||

mātastvanmudamātanōtu subhagastrībhiḥ sadā:’:’ndōlitaṁ
śubhraṁ cāmaramindukundasadr̥śaṁ prasvēdaduḥkhāpaham |
sadyō:’gastyavasiṣṭhanāradaśukavyāsādivālmīkibhiḥ
svē cittē kriyamāṇa ēva kurutāṁ śarmāṇi vēdadhvaniḥ || 16 ||

svargāṅgaṇē vēṇumr̥daṅgaśaṅkhabhērīninādairūpagīyamānā |
kōlāhalairākalitātavāstu vidyādharīnr̥tyakalāsukhāya || 17 ||

dēvi bhaktirasabhāvitavr̥ttē prīyatāṁ yadi kutō:’pi labhyatē |
tatra laulyamapi satphalamēkaṁ janmakōṭibhirapīha na labhyam || 18 ||

ētaiḥ ṣōḍaśabhiḥ padyairūpacārōpakalpitaiḥ |
yaḥ parāṁ dēvatāṁ stauti sa tēṣāṁ phalamāpnuyāt || 19 ||

iti durgātantrē durgāmānasapūjā samāptā ||

Also Read:

Sri Durga Manasa Puja Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Durga Manasa Puja Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top