Templesinindiainfo

Best Spiritual Website

Sri Durga Stotram lyrics in English

Sri Durga Stotram in English:

॥ śrī durgā stōtram ॥
vaiśampāyana uvāca |
virāṭanagaraṁ ramyaṁ gacchamānō yudhiṣṭhiraḥ |
astuvanmanasā dēvīṁ durgāṁ tribhuvanēśvarīm || 1 ||

yaśōdāgarbhasaṁbhūtāṁ nārāyaṇavarapriyām |
nandagōpakulē jātāṁ maṅgalyāṁ kulavardhanīm || 2 ||

kaṁsavidrāvaṇakarīmasurāṇāṁ kṣayaṅkarīm |
śilātaṭavinikṣiptāmākāśaṁ prati gāminīm || 3 ||

vāsudēvasya bhaginīṁ divyamālyavibhūṣitām |
divyāmbaradharāṁ dēviṁ khaḍgakhēṭakadhāriṇīm || 4 ||

bhārāvataraṇē puṇyē yē smaranti sadā śivām |
tānvai tārayasē pāpātpaṅkē gāmiva durbalām || 5 ||

stōtuṁ pracakramē bhūyō vividhaiḥ stōtrasaṁbhavaiḥ |
āmantrya darśanākāṅkṣī rājā dēvīṁ sahānujaḥ || 6 ||

namō:’stu varadē kr̥ṣṇē kumāri brahmacāriṇi |
bālārkasadr̥śākārē pūrṇacandranibhānanē || 7 ||

caturbhujē caturvaktrē pīnaśrōṇipayōdharē |
mayūrapicchavalayē kēyūrāṅgadadhāriṇi || 8 ||

bhāsi dēvi yathā padmā nārāyaṇaparigrahaḥ |
svarūpaṁ brahmacaryaṁ ca viśadaṁ tava khēcari || 9 ||

kr̥ṣṇacchavisamā kr̥ṣṇā saṅkarṣaṇasamānanā |
bibhratī vipulau bāhū śakradhvajasamucchrayau || 10 ||

pātrī ca paṅkajī ghaṇṭī strī viśuddhā ca yā bhuvi |
pāśaṁ dhanurmahācakraṁ vividhānyāyudhāni ca || 11 ||

kuṇḍalābhyāṁ supūrṇābhyāṁ karṇābhyāṁ ca vibhūṣitā |
candravispardhinā dēvi mukhēna tvaṁ virājasē || 12 ||

mukuṭēna vicitrēṇa kēśabandhēna śōbhinā |
bhujaṅgābhōgavāsēna śrōṇisūtrēṇa rājatā || 13 ||

vibhrājasē cābaddhēna bhōgēnēvēha mandaraḥ |
dhvajēna śikhipicchānāmucchritēna virājasē || 14 ||

kaumāraṁ vratamāsthāya tridivaṁ pāvitaṁ tvayā |
tēna tvaṁ stūyasē dēvi tridaśaiḥ pūjyasē:’pi ca || 15 ||

trailōkyarakṣaṇārthāya mahiṣāsuranāśini |
prasannā mē suraśrēṣṭhē dayāṁ kuru śivā bhava || 16 ||

jayā tvaṁ vijayā caiva saṅgrāmē ca jayapradā |
mamāpi vijayaṁ dēhi varadā tvaṁ ca sāmpratam || 17 ||

vindhyē caiva nagaśrēṣṭhē tava sthānaṁ hi śāśvatam |
kāli kāli mahākāli śīdhumāṁsapaśupriyē || 18 || [*khaḍgakhaṭvāṅgadhāriṇi*]

kr̥tānuyātrā bhūtaistvaṁ varadā kāmacāriṇī |
bhārāvatārē yē ca tvāṁ saṁsmariṣyanti mānavāḥ || 19 ||

praṇamanti ca yē tvāṁ hi prabhātē tu narā bhuvi |
na tēṣāṁ durlabhaṁ kiñcitputratō dhanatō:’pi vā || 20 ||

durgāttārayasē durgē tattvaṁ durgā smr̥tā janaiḥ |
kāntārēṣvavasannānāṁ magnānāṁ ca mahārṇavē |
dasyubhirvā niruddhānāṁ tvaṁ gatiḥ paramā nr̥ṇām || 21 ||

jalaprataraṇē caiva kāntārēṣvaṭavīṣu ca |
yē smaranti mahādēvi na ca sīdanti tē narāḥ || 22 ||

tvaṁ kīrtiḥ śrīrdhr̥tiḥ siddhirhrīrvidyā santatirmatiḥ |
sandhyā rātriḥ prabhā nidrā jyōtsnā kāntiḥ kṣamā dayā || 23 ||

nr̥ṇāṁ ca bandhanaṁ mōhaṁ putranāśaṁ dhanakṣayam |
vyādhiṁ mr̥tyuṁ bhayaṁ caiva pūjitā nāśayiṣyasi || 24 ||

sō:’haṁ rājyātparibhraṣṭaḥ śaraṇaṁ tvāṁ prapannavān |
praṇataśca yathā mūrdhnā tava dēvi surēśvari || 25 ||

trāhi māṁ padmapatrākṣi satyē satyā bhavasya naḥ |
śaraṇaṁ bhava mē durgē śaraṇyē bhaktavatsalē || 26 ||

ēvaṁ stutā hi sā dēvī darśayāmāsa pāṇḍavam |
upagamya tu rājānāmidaṁ vacanamabravīt || 27 ||

dēvyuvāca |
śr̥ṇu rājanmahābāhō madīyaṁ vacanaṁ prabhō |
bhaviṣyatyacirādēva saṅgrāmē vijayastava || 28 ||

mama prasādānnirjitya hatvā kauravavāhinīm |
rājyaṁ niṣkaṇṭakaṁ kr̥tvā bhōkṣyasē mēdinīṁ punaḥ || 29 ||

bhātrr̥bhiḥ sahitō rājanprītiṁ prāpsyasi puṣkalām |
matprasādācca tē saukhyamārōgyaṁ ca bhaviṣyati || 30 ||

yē ca saṅkīrtayiṣyanti lōkē vigatakalmaṣāḥ |
tēṣāṁ tuṣṭā pradāsyāmi rājyamāyurvapuḥ sutam || 31 ||

pravāsē nagarē cāpi saṅgrāmē śatrusaṅkaṭē |
aṭavyāṁ durgakāntārē sāgarē gahanē girau || 32 ||

yē smariṣyanti māṁ rājan yathā:’haṁ bhavatā smr̥tā |
na tēṣāṁ durlabhaṁ kiñcidasmin lōkē bhaviṣyati || 33 ||

idaṁ stōtravaraṁ bhaktyā śr̥ṇuyādvā paṭhēta vā |
tasya sarvāṇi kāryāṇi siddhiṁ yāsyanti pāṇḍavāḥ || 34 ||

matprasādācca vaḥ sarvānvirāṭanagarē sthitān |
na prajñāsyanti kuravō narā vā tannivāsinaḥ || 35 ||

ityuktvā varadā dēvī yudhiṣṭhiramarindamam |
rakṣāṁ kr̥tvā ca pāṇḍūnāṁ tatraivāntaradhīyata || 36 ||

iti śrīmanmahābhāratē virāṭaparvaṇi dēvī stōtram |

Also Read:

Sri Durga Stotram in Sanskrit | English | Kannada | Telugu | Tamil

Sri Durga Stotram lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top