Templesinindiainfo

Best Spiritual Website

Sri Ganapati Atharvashirsha Upanishat Lyrics in English

Sri Ganapati Atharvashirsha Upanishat English Lyrics:

śrī gaṇapatyatharvaśīrṣōpaniṣat
ōṁ bha̲draṁ karṇḗbhiḥ śr̥ṇu̲yāmá dēvāḥ |
bha̲draṁ páśyēmā̲kṣabhi̲ryajátrāḥ |
sthi̲rairaṅgaìstuṣṭu̲vāgṁ sásta̲nūbhíḥ |
vyaśḗma dē̲vahíta̲ṁ yadāyúḥ |
sva̲sti na̲ indrṓ vr̥̲ddhaśrávāḥ |
sva̲sti náḥ pū̲ṣā vi̲śvavḗdāḥ |
sva̲sti na̲stārkṣyō̲ aríṣṭanēmiḥ |
sva̲sti nō̲ br̥ha̲spatírdadhātu ||
ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||

ōṁ namástē ga̲ṇapátayē |
tvamē̲va pra̲tyakṣa̲ṁ tattvámasi |
tvamē̲va kē̲vala̲ṁ kartā́:’si |
tvamē̲va kē̲vala̲ṁ dhartā́:’si |
tvamē̲va kē̲vala̲ṁ hartā́:’si |
tvamēva sarvaṁ khalvidáṁ brahmā̲si |
tvaṁ sākṣādātmā́:’si ni̲tyam || 1 ||

ŕ̥taṁ va̲cmi | sátyaṁ va̲cmi || 2 ||

avá tva̲ṁ mām | avá va̲ktāram̀ |
avá śrō̲tāram̀ | avá dā̲tāram̀ |
avá dhā̲tāram̀ | avānūcānamáva śi̲ṣyam |
avá pa̲ścāttā̀t | avá pu̲rastā̀t |
avōtta̲rāttā̀t | avá dakṣi̲ṇāttā̀t |
avá cō̲rdhvāttā̀t | avādha̲rāttā̀t |
sarvatō māṁ pāhi pāhí sama̲ntāt || 3 ||

tvaṁ vāṅmayástvaṁ cinma̲yaḥ |
tvamānandamayástvaṁ brahma̲mayaḥ |
tvaṁ saccidānandādvítīyō̲:’si |
tvaṁ pra̲tyakṣa̲ṁ brahmā́si |
tvaṁ jñānamayō vijñānámayō̲:’si || 4 ||

sarvaṁ jagadidaṁ tváttō jā̲yatē |
sarvaṁ jagadidaṁ tváttasti̲ṣṭhati |
sarvaṁ jagadidaṁ tvayi layámēṣya̲ti |
sarvaṁ jagadidaṁ tvayí pratyē̲ti |
tvaṁ bhūmirāpō:’nalō:’nílō na̲bhaḥ |
tvaṁ catvāri vā̀kpadā̲ni || 5 ||

tvaṁ gu̲ṇatráyātī̲taḥ |
tvamavasthātráyātī̲taḥ |
tvaṁ dē̲hatráyātī̲taḥ |
tvaṁ kā̲latráyātī̲taḥ |
tvaṁ mūlādhārasthitṓ:’si ni̲tyam |
tvaṁ śaktitráyātma̲kaḥ |
tvāṁ yōginō dhyāyánti ni̲tyam |
tvaṁ brahmā tvaṁ viṣṇustvaṁ rudrastvamindrastvamagnistvaṁ
vāyustvaṁ sūryastvaṁ candramāstvaṁ brahma̲ bhūrbhuva̲ḥ sva̲rōm || 6 ||

ga̲ṇādìṁ pūrvámuccā̲rya̲ va̲rṇādī̀ṁstadana̲ntáram |
anusvāraḥ párata̲raḥ | ardhḕndula̲sitam |
tārḗṇa r̥̲ddham | ētattava manúsvarū̲pam |
gakāraḥ pū̀rvarū̲pam | akārō madhyámarū̲pam |
anusvāraścā̀ntyarū̲pam | binduruttárarū̲pam |
nādáḥ sandhā̲nam | sagṁhítā sa̲ndhiḥ |
saiṣā gaṇḗśavi̲dyā | gaṇáka r̥̲ṣiḥ |
nicr̥dgāyátrīccha̲ndaḥ |
gaṇapatírdēva̲tā | ōṁ gaṁ ga̲ṇapátayē namaḥ || 7 ||

ēkada̲ntāyá vi̲dmahḗ vakratu̲ṇḍāyá dhīmahi |
tannṓ dantiḥ pracō̲dayā̀t || 8 ||

ēkada̲ntaṁ cáturha̲sta̲ṁ pā̲śamáṅkuśa̲ dhāríṇam |
radáṁ ca̲ varádaṁ ha̲stai̲rbi̲bhrāṇáṁ mūṣa̲kadhvájam |
raktáṁ la̲ṁbōdáraṁ śū̲rpa̲ka̲rṇakáṁ rakta̲vāsásam |
raktága̲ndhānúliptā̲ṅga̲ṁ ra̲ktapúṣpaiḥ su̲pūjítam |
bhaktā́nu̲kampínaṁ dē̲va̲ṁ ja̲gatkā́raṇa̲macyútam |
āvírbhū̲taṁ cá sr̥̲ṣṭyā̲dau̲ pra̲kr̥tḕḥ puru̲ṣātpáram |
ēváṁ dhyā̲yatí yō ni̲tya̲ṁ sa̲ yōgī́ yōgi̲nāṁ váraḥ || 9 ||

namō vrātapatayē | namō gaṇapatayē | namaḥ pramathapatayē | namastē:’stu laṁbōdarāyaikadantāya vighnanāśinē śivasutāya varadamūrtayē̲ namáḥ || 10 ||

ētadatharvaśīrṣáṁ yō:’dhī̲tē |
sa brahmabhūyā́ya ka̲lpatē |
sa sarvavighnaìrna bā̲dhyatē |
sa sarvatra sukhámēdha̲tē |
sa pañcamahāpāpā̀t pramu̲cyatē |
sā̲yamádhīyā̲nō̲ divasakr̥taṁ pāpáṁ nāśa̲yati |
prā̲tarádhīyā̲nō̲ rātrikr̥taṁ pāpáṁ nāśa̲yati |
sāyaṁ prātaḥ práyuñjā̲nō̲ pāpō:’pā́pō bha̲vati |
sarvatrādhīyānō:’pavíghnō bha̲vati |
dharmārthakāmamōkṣáṁ ca vi̲ndati |
idamatharvaśīrṣamaśiṣyāyá na dē̲yam |
yō yadi mṓhāddā̲syati | sa pāpī́yān bha̲vati |
sahasrāvartanādyaṁ yaṁ kāmámadhī̲tē |
taṁ tamanḗna sā̲dhayēt || 11 ||

anēna gaṇapatimábhiṣi̲ñcati | sa vā́gmī bha̲vati |
caturthyāmanáśnan ja̲pati sa vidyā́vān bha̲vati |
ityatharváṇa vā̲kyam |
brahmādyā̲varáṇaṁ vi̲dyānna bibhēti kadā́canē̲ti || 12 ||

yō dūrvāṅkúrairya̲jati sa vaiśravaṇōpámō bha̲vati |
yō lā́jairya̲jati sa yaśṓvān bha̲vati | sa mēdhā́vān bha̲vati |
yō mōdakasahasrḗṇa ya̲jati sa vāñchita phalamávāpnō̲ti |
yaḥ sājya samídbhirya̲jati sa sarvaṁ labhatē sa sárvaṁ la̲bhatē || 13 ||

aṣṭau brāhmaṇān samyag grā́hayi̲tvā sūryavarcásvī bha̲vati |
sūryagrahē máhāna̲dyāṁ pratimā sannidhau vā ja̲ptvā siddhamántrō bha̲vati |
mahāvighnā̀t pramu̲cyatē | mahādōṣā̀t pramu̲cyatē |
mahāpratyavāyā̀t pramu̲cyatē |
sa sarvavidbhavati sa sarvávidbha̲vati |
ya ḗvaṁ vē̲da | ityúpa̲niṣát || 14 ||

ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||

ōṁ bha̲draṁ karṇḗbhiḥ śr̥ṇu̲yāmá dēvāḥ |
bha̲draṁ páśyēmā̲kṣabhi̲ryajátrāḥ |
sthi̲rairaṅgaìstuṣṭu̲vāgṁ sásta̲nūbhíḥ |
vyaśḗma dē̲vahíta̲ṁ yadāyúḥ |
sva̲sti na̲ indrṓ vr̥̲ddhaśrávāḥ |
sva̲sti náḥ pū̲ṣā vi̲śvavḗdāḥ |
sva̲sti na̲stārkṣyō̲ aríṣṭanēmiḥ |
sva̲sti nō̲ br̥ha̲spatírdadhātu ||
ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||

Also Read:

Sri Ganapati Atharvashirsha Upanishat lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Ganapati Atharvashirsha Upanishat Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top