Templesinindiainfo

Best Spiritual Website

Sri Hatakeshwara Ashtakam Lyrics in Sanskrit

Shri Hatakeshwara Ashtakam in Sanskrit:

॥ श्री हाटकेश्वराष्टकम् ॥
जटातटान्तरोल्लसत्सुरापगोर्मिभास्वरम्
ललाटनेत्रमिन्दुनाविराजमानशेखरम् ।
लसद्विभूतिभूषितं फणींद्रहारमीश्वरम्
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ १ ॥

पुरान्धकादिदाहकं मनोभवप्रदाहकम्
महाघराशिनाशकं अभीप्सितार्थदायकम् ।
जगत्त्रयैककारकं विभाकरं विदारकम्
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ २ ॥

मदीय मानसस्थले सदाऽस्तु ते पदद्वयम्
मदीय वक्त्रपंकजे शिवेति चाक्षरद्वयम् ।
मदीय लोचनाग्रतः सदाऽर्धचन्द्रविग्रहम्
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ३ ॥

भजंति हाटकेश्वरं सुभक्ति भावतो त्रये
भजंति हाटकेश्वरं प्रमाणमात्र नागराः ।
धनेन तेज साधिकाः कुलेन चाऽखिलोन्नताः
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ४ ॥

सदा शिवोऽहमित्यहर्निशं भजेत यो जनाः
सदा शिवं करोति तं न संशयोऽत्र कश्चन ।
अहो दयालुता महेश्वरस्य दृश्यतां बुधा
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ५ ॥

धराधरात्मजापते त्रिलोचनेश शंकरं
गिरीश चन्द्रशेखराऽहिराजभूषणेश्वरा ।
महेश नन्दिवाहनेति सङ्घटन्नहर्निशं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ६ ॥

महेश पाहि मां मुदा गिरीश पाहि मां सदा
भवार्णवे निमज्जतस्त्वमेव मेऽसि तारकः ।
करावलंबनं झटित्यहोऽधुना प्रदीयतां
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ७ ॥

धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं
सुरासुरेश्वरं रमापतीश्वरं महेश्वरं ।
प्रचण्ड चण्डिकेश्वरं विनीत नन्दिकेश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ८ ॥

हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत् ।
हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात् ॥

Also Read:

Sri Hatakeshwara Ashtakam Lyrics in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Hatakeshwara Ashtakam Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top