Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Gayatri Mantra Stuti Lyrics in English

Sri Lakshmi Gayatri Mantra Stuti in English:

॥ śrī lakṣmī gāyatrī mantrastutiḥ ॥
śrīrlakṣmī kalyāṇī kamalā kamalālayā padmā |
māmakacētassadmani hr̥tpadmē vasatu viṣṇunā sākam || 1 ||

tatsadōṁ śrīmitipadaiḥ caturbhiścaturāgamaiḥ |
caturmukhastutā mahyamindirēṣṭaṁ prayacchatu || 2 ||

saccitsukhatrayīmūrti sarvapuṇyaphalātmikā |
sarvēśamahiṣī mahyamindirēṣṭaṁ prayacchatu || 3 ||

vidyā vēdāntasiddhāntavivēcanavicārajā |
viṣṇusvarūpiṇī mahyamindirēṣṭaṁ prayacchatu || 4 ||

turīyādvaitavijñānasiddhisattāsvarūpiṇī |
sarvatattvamayī mahyamindirēṣṭaṁ prayacchatu || 5 ||

varadābhayadāmbhōjadharapāṇicatuṣṭayā |
vāgīśajananī mahyamindirēṣṭaṁ prayacchatu || 6 ||

rēcakaiḥ pūrakaiḥ pūrṇakumbhakaiḥ pūtadēhibhiḥ |
munibhirbhāvitā mahyamindirēṣṭaṁ prayacchatu || 7 ||

ṇītyakṣaramupāsantō yatprasādēna santatiṁ |
kulasya prāpnuyurmahyamindirēṣṭaṁ prayacchatu || 8 ||

yantramantrakriyāsiddhirūpā sarvasukhātmikā
yajanādimayī mahyamindirēṣṭaṁ prayacchatu || 9 ||

bhagavatyacyutē viṣṇāvanantē nityavāsinī |
bhagavatyamalā mahyamindirēṣṭaṁ prayacchatu || 10 ||

gōvipravēdasūryāgnigaṅgābilvasuvarṇagā |
sālagrāmamayī mahyamindirēṣṭaṁ prayacchatu || 11 ||

dēvatā dēvatānāṁ ca kṣīrasāgarasambhavā |
kalyāṇī bhārgavī mahyamindirēṣṭaṁ prayacchatu || 12 ||

vakti yō vacasā nityaṁ satyamēva na cānr̥taṁ |
tasminyā ramatē mahyamindirēṣṭaṁ prayacchatu || 13 ||

syamantakādimaṇayō yatprasādāmśakāmśakāḥ |
anantavibhavā nityamindirēṣṭaṁ prayacchatu || 14 ||

dhīrāṇāṁ vyāsavālmīkipūrvāṇāṁ vācakaṁ tapaḥ |
yatprāptiphalakaṁ mahyamindirēṣṭaṁ prayacchatu || 15 ||

mahānubhāvairmunibhiḥ mahābhāgaistapasvibhiḥ |
ārādhyaprārthitā mahyamindirēṣṭaṁ prayacchatu || 16 ||

himācalasutāvāṇīsakhyasaubhāgyalakṣaṇā |
yā mūlaprakr̥tirmahyamindirēṣṭaṁ prayacchatu || 17 ||

dhiyā bhaktyā bhiyā vācā tapaśśaucakriyārjavaiḥ |
sadbhissamarcitā mahyamindirēṣṭaṁ prayacchatu || 18 ||

yōgēna karmaṇā bhaktyā śraddhayā śrīssamāpyatē |
satyaśaucaparairmahyamindirēṣṭaṁ prayacchatu || 19 ||

yōgakṣēmau sukhādīnāṁ puṇyajānāṁ nijārthinē |
dadāti dayayā mahyamindirēṣṭaṁ prayacchatu || 20 ||

naśśarīrāṇi cētāṁsi karaṇāni sukhāni ca |
yadadhīnāni sā mahyamindirēṣṭaṁ prayacchatu || 21 ||

prajñāmāyurbalaṁ vittaṁ prajāmārōgyamīśatāṁ |
yaśaḥ puṇyaṁ sukhiṁ mahyamindirēṣṭaṁ prayacchatu || 22 ||

cōrārivyālarōgarṇagrahapīḍā nivāriṇī |
anītīrabhayaṁ mahyamindirēṣṭaṁ prayacchatu || 23 ||

dayāmāśritavātsalyaṁ dākṣiṇyaṁ satyaśīlatāṁ |
nityaṁ yā vahatē mahyamindirēṣṭaṁ prayacchatu || 24 ||

yā dēvyavyājakaruṇā yā jagajjananī ramā |
svatantraśaktiryā mahyamindirēṣṭaṁ prayacchatu || 25 ||

brahmaṇyasubrahmaṇyōktāṁ gāyatryakṣarasammitāṁ |
iṣṭasiddhirbhavēnnityaṁ paṭhatāmindirāstutim || 26 ||

Also Read:

Sri Lakshmi Gayatri Mantra Stuti Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Gayatri Mantra Stuti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top