Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Stotram (Indra Krutham) Lyrics in English

Sri Lakshmi Stotram in English:

॥ śrī lakṣmī stōtram (indra kr̥tam) ॥
namaḥ kamalavāsinyai nārāyaṇyai namō namaḥ |
kr̥ṣṇapriyāyai satataṁ mahālakṣmai namō namaḥ || 1 ||

padmapatrēkṣaṇāyai ca padmāsyāyai namō namaḥ |
padmāsanāyai padminyai vaiṣṇavyai ca namō namaḥ || 2 ||

sarvasampatsvarūpiṇyai sarvārādhyai namō namaḥ |
haribhaktipradātryai ca harṣadātryai namō namaḥ || 3 ||

kr̥ṣṇavakṣaḥsthitāyai ca kr̥ṣṇēśāyai namō namaḥ |
candraśōbhāsvarūpāyai ratnapadmē ca śōbhanē || 4 ||

sampatyadhiṣṭhātr̥dēvyai mahādēvyai namō namaḥ |
namō vr̥ddhisvarūpāyai vr̥ddhidāyai namō namaḥ || 5 ||

vaikuṇṭhē yā mahālakṣmīḥ yā lakṣmīḥ kṣīrasāgarē |
svargalakṣmīrindragēhē rājyalakṣmīḥ nr̥pālayē || 6 ||

gr̥halakṣmīśca gr̥hiṇāṁ gēhē ca gr̥hadēvatā |
surabhissāgarē jātā dakṣiṇā yajñakāmanī || 7 ||

aditirdēvamātā tvaṁ kamalā kamalālayē |
svāhā tvaṁ ca havirdhānē kavyadānē svadhā smr̥tā || 8 ||

tvaṁ hi viṣṇusvarūpā ca sarvādhārā vasundharā |
śuddhasattvasvarūpā tvaṁ nārāyaṇaparāyāṇā || 9 ||

krōdhahiṁsāvarjitā ca varadā śāradā śubhā |
paramārthapradā tvaṁ ca haridāsyapradā parā || 10 ||

yayā vinā jagatsarvaṁ bhasmībhūtamasārakam |
jīvanmr̥taṁ ca viśvaṁ ca śaśvatsarvaṁ yayā vinā || 11 ||

sarvēṣāṁ ca parā mātā sarvabāndhavarūpiṇī |
dharmārthakāmamōkṣāṇāṁ tvaṁ ca kāraṇarūpiṇī || 12 ||

yathā mātā stanāndhānāṁ śiśūnāṁ śaiśavē sadā |
tathā tvaṁ sarvadā mātā sarvēṣāṁ sarvarūpataḥ || 13 ||

mātr̥hīnasstanāndhastu sa ca jīvati daivataḥ |
tvayā hīnō janaḥ kō:’pi na jīvatyēva niścitam || 14 ||

suprasannasvarūpā tvaṁ māṁ prasannā bhavāmbikē |
vairigrastaṁ ca viṣayaṁ dēhi mahyaṁ sanātani || 15 ||

ahaṁ yāvattvayā hīnaḥ bandhuhīnaśca bhikṣukaḥ |
sarvasampadvihīnaśca tāvadēva haripriyē || 16 ||

rājyaṁ dēhi śriyaṁ dēhi balaṁ dēhi surēśvari |
kīrti dēhi dhanaṁ dēhi yaśō mahyaṁ ca dēhi vai || 17 ||

kāmaṁ dēhi matiṁ dēhi bhōgāndēhi haripriyē |
jñānaṁ dēhi ca dharmaṁ ca sarvasaubhāgyamīpsitam || 18 ||

prabhāvaṁ ca pratāpaṁ ca sarvādhikāramēva ca |
jayaṁ parākramaṁ yuddhē paramaiśvaryamaiva ca || 19 ||

[* adhika pāṭhaṁ –
ityuktvā ca mahēndraśca sarvaiḥ suragaṇaiḥ saha |
praṇamāma sāśrunētrō mūrdhnā caiva punaḥ punaḥ || 20 ||

brahmā ca śaṅkaraścaiva śēṣō dharmaśca kēśavaḥ |
sarvēcakruḥ parihāraṁ surārthē ca punaḥ punaḥ || 21 ||

dēvēbhyaśca varaṁ datvā puṣpamālāṁ manōharām |
kēśavāya dadā lakṣmīḥ santuṣṭā surasaṁsadi || 22 ||

yayudaivāśca santuṣṭāḥ svaṁ svaṁ sthānaṁ ca nārada |
dēvī yayau harēḥ krōḍaṁ dr̥ṣṭā kṣīrōdaśāyinaḥ || 23 ||

yayatuścaiya svagr̥haṁ brahmēśānī ca nārada |
datvā śubhāśiṣaṁ tau ca dēvēbhyaḥ prītipūrvakam || 24 ||

idaṁ stōtram mahāpuṇyaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
kubēratulyaḥ sa bhavēt rājarājēśvarō mahān || 25 ||

siddhastōtram yadi paṭhēt sō:’pi kalpatarūrnaraḥ |
pañcalakṣajapēnaiva stōtrasiddhirbhavēnnr̥ṇām || 26 ||

siddhastōtram yadi paṭhēnmāsamēkaṁ ca samyutaḥ |
mahāsukhī ca rājēndrō bhaviṣyati na saṁśayaḥ || 27 ||
*]

iti śrī indrakr̥taṁ lakṣmī stōtram |

Also Read:

Sri Lakshmi Stotram (Indra Krutham) Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Lakshmi Stotram (Indra Krutham) Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top