Templesinindiainfo

Best Spiritual Website

Sri Lalitha Chalisa Lyrics in English

Sri Lalitha Chalisa in English:

॥ śrī lalitā cālīsā ॥
(kr̥tajñatalu: śrīmati śrīvāṇi gōraṇṭla gāriki)

lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāram || 1 ||

hērambuniki mātavugā hariharādulu sēvimpa
caṇḍunimuṇḍuni saṁhāraṁ cāmuṇḍēśvari avatāram || 2 ||

padmarēkula kāntulalō bālātripurasundarigā
haṁsavāhanārūḍhiṇigā vēdamātavai vaccitivi || 3 ||

śvētavastramu dhariyiñci akṣaramālanu paṭṭukōni
bhaktimārgamu cūpitivi jñānajyōtini nimpitivi || 4 ||

nitya annadānēśvarigā kāśīpuramuna kōluvuṇḍa
ādibikṣuvai vaccāḍu sākṣādāparamēśvaruḍu || 5 ||

kadambavana sañcāriṇigā kāmēśvaruni kalatramugā
kāmitārtha pradāyinigā kañci kāmākṣivaināvu || 6 ||

śrīcakrarāja nilayinigā śrīmat tripurasundarigā
siri sampadalu ivvammā śrīmahālakṣmiga rāvammā || 7 ||

maṇidvīpamuna kōluvuṇḍi mahākāli avatāramulō
mahiṣāsuruni campitivi mullōkālanu ēlitivi || 8 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

pasiḍi vēnnēlā kāntulalō paṭṭuvastrapudhāraṇalō
pārijāta pūmālalō pārvati dēvigā vaccitivi || 9 ||

raktavastramu dhariyiñci raṇaraṅgamuna pravēśiñci
raktabījuni hatamārci ramyakapardinivaināvu || 10 ||

kārtikēyuniki mātavugā kātyāyinigā karuṇiñci
kaliyugamantā kāpāḍa kanakadurgavai vēlisitivi || 11 ||

rāmaliṅgēśvaru rāṇivigā ravikula sōmuni ramaṇiviga
ramāvāṇi sēvitagā rājarājēśvarivaināvu || 12 ||

khaḍgaṁ śūlaṁ dhariyiñci pāśupatāstraṁ cēbūni
śuṁbha niśuṁbhula dunumāḍi vaccindi śrīśyāmalagā || 13 ||

mahāmantrādhidēvatagā lalitātripurasundarigā
dāridrya bādhalu tōligiñci mahadānandamu kaligiñcē || 14 ||

artatrāṇaparāyaṇivē advaitāmr̥ta varṣiṇivē
ādiśaṅkarā pūjitavē aparṇādēvi rāvammā || 15 ||

viṣṇu pādamuna janiyiñci gaṅgāvatāramu ēttitivi
bhāgīrathuḍu ninu kōluva bhūlōkāniki vaccitivi || 16 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

āśutōṣuni mēppiñci ardhaśarīraṁ dālcitivi
ādiprakr̥ti rūpiṇigā darśanamiccēnu jagadamba || 17 ||

dakṣuni iṇṭa janiyiñci satīdēviga cāliñci
aṣṭādaśa pīṭhēśvarigā darśanamiccēnu jagadamba || 18 ||

śaṅkhu cakramunu dhariyiñci rākṣasa saṁhāramunu cēsi
lōkarakṣaṇa cēsāvu bhaktula madilō nilicāvu || 19 ||

parābhaṭṭārika dēvatagā paramaśānta svarūpiṇiga
cirunavvulanu cindistū cēraku gaḍanu dharayiñcitivi || 20 ||

pañcadaśākṣari mantrādhitagā paramēśvara paramēśvaritō
pramathagaṇamulu kōluvuṇḍa kailāsambē pulakiñcē || 21 ||

surulu asurulu andarunu śirasunu vañci mrōkkaṅgā
māṇikyāla kāntulatō nī pādamulu mērisinavi || 22 ||

mūlādhāra cakramulō yōginulaku ādīśvariyai
aṅkuśāyudha dhāriṇigā bhāsillēnu śrī jagadamba || 23 ||

sarvadēvatala śaktulacē satya svarūpiṇi rūpōndi
śaṅkhanādamu cēsitivi siṁhavāhinigā vaccitivi || 24 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

mahāmēruvu nilayanivi mandāra kusumamālalatō
munulandaru ninu kōlavaṅga mōkṣamārgamu cūpitivi || 25 ||

cidambarēśvari nī līla cidvilāsamē nī sr̥ṣṭi
cidrūpī paradēvatagā cirunavvulanu cindiñcē || 26 ||

ambā śāṁbhavi avatāraṁ amr̥tapānaṁ nī nāmaṁ
adbhutamainadi nī mahima atisundaramu nī rūpam || 27 ||

ammalaganna ammavugā muggurammalaku mūlamugā
jñānaprasūnā rāvammā jñānamunandarikivvammā || 28 ||

niṣṭatō ninnē kōlicēdamu nī pūjalanē cēsēdamu
kaṣṭamulannī kaḍatērci kanikaramutō mamu kāpāḍu || 29 ||

rākṣasa bādhalu paḍalēka dēvatalantā prārthimpa
abhayahastamu cūpitivi avatāramulu dālcitivi || 30 ||

aruṇāruṇapu kāntulalō agni varṇapu jvālalalō
asurulanandari dunumāḍi aparājitavai vaccitivi || 31 ||

girirājuniki putrikagā nandananduni sōdarigā
bhūlōkāniki vaccitivi bhaktula kōrkēlu tīrcitivi || 32 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

paramēśvaruniki priyasatigā jagamantaṭikī mātavugā
andari sēvalu andukōni antaṭa nīvē niṇḍitivi || 33 ||

karuṇiñcammā lalitammā kāpāḍammā durgammā
dariśanamiyyaga rāvammā bhaktula kaṣṭaṁ tīrcammā || 34 ||

ē vidhamugā ninu kōlicinanu ē pēruna ninu pilicinanu
mātr̥hr̥dayavai dayacūpu karuṇāmūrtiga kāpāḍu || 35 ||

mallēlu mōllalu tēccitimi manasunu nīkē iccitimi
maguvalamantā cēritimi nī pārāyaṇa cēsitimi || 36 ||

trimātr̥rūpā lalitammā sr̥ṣṭi sthiti layakāriṇivi
nī nāmamulu ēnnēnnō lēkkiñcuṭa mā taramavunā || 37 ||

āśritulandaru rāraṇḍi ammarūpamu cūḍaṇḍi
ammaku nīrājanamicci amma dīvēna pōndudamu || 38 ||

sadācāra sampannavugā sāmagāna priyalōlinivi
sadāśiva kuṭumbinivi saubhāgyamiccē dēvatavu || 39 ||

maṅgalagaurī rūpamunu manasula niṇḍā nimpaṇḍi
mahādēviki manamantā maṅgala hāratuliddāmu || 40 ||

(lalitāmātā śaṁbhupriyā jagatiki mūlaṁ nīvammā
śrī bhuvanēśvari avatāraṁ jagamantaṭikī ādhāraṁ)

Also Read:

Sri Lalitha Chalisa Lyrics in English | Telugu

Sri Lalitha Chalisa Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top