Templesinindiainfo

Best Spiritual Website

Sri Manasa Devi Stotram (Mahendra Krutam) Lyrics in Hindi

Sri Manasa Devi Stotram (Mahendra Krutam) in Hindi:

॥ श्री मनसा देवी स्तोत्रम् ॥

महेन्द्र उवाच ।
देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ।
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ १ ॥

स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ २ ॥

शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता ।
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ ३ ॥

त्वं मया पूजिता साध्वि जननी च यथाऽदितिः ।
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ ४ ॥

त्वया मे रक्षिताः प्राणा पुत्रदाराः सुरेश्वरि ।
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ ५ ॥

नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ।
तथाऽपि तव पूजां वै वर्धयामि पुनः पुनः ॥ ६ ॥

ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ।
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने ॥ ७ ॥

पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च ।
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ॥ ८ ॥

ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ ९ ॥

[ ॥ स्तोत्रम् ॥ ]
त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला ।
नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ १० ॥

तपसा तेजसा त्वां च मनसा ससृजे पिता ।
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ ११ ॥

मनसा देवितुं शक्ता चात्मना सिद्धयोगिनी ।
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ १२ ॥

यां भक्त्या मानसा देवाः पूजयन्त्यनिशं भृशम् ।
तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः ॥ १३ ॥

सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ १४ ॥

[ ॥ फलश्रुति ॥ ]
इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीं च ताम् ।
निर्जगामस्व भवनं भूषावास परिच्छदाम् ॥ १५ ॥

पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे ।
भ्रातृभिः पूजिता शश्वन्मान्यावन्द्या च सर्वतः ॥ १६ ॥

गोलोकात्सुरभी ब्रह्मंस्तत्रागत्य सुपूजिताम् ।
इदं स्तोत्रम् पुण्यबीजं तां सम्पूज्य च यः पठेत् ॥ १७ ॥

तस्य नागभयं नास्ति तस्यवंशे भवेच्च यः ।
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रम् यदा पठेत् ॥ १८ ॥

पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ १९ ॥

इति श्रीब्रह्मवैवर्तेमहापुराणे द्वितीयेप्रकृतिखण्डे मनसोपाख्याने महेन्द्र कृत श्रीमनसादेवी स्तोत्रम् सम्पूर्णम् ॥

Also Read:

Sri Manasa Devi Stotram (Mahendra Krutam) Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Manasa Devi Stotram (Mahendra Krutam) Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top