Templesinindiainfo

Best Spiritual Website

Sri Mangala Chandika Stotram Lyrics in English

Sri Mangala Chandika Stotram in English:

॥ śrī maṅgalacaṇḍikā stōtram ॥
ōṁ hrīṁ śrīṁ klīṁ sarvapūjyē dēvī maṅgalacaṇḍikē |
aiṁ krūṁ phaṭ svāhētyēvaṁ cāpyēkaviṁśākṣarō manuḥ || 20 ||

pūjyaḥ kalpataruścaiva bhaktānāṁ sarvakāmadaḥ |
daśalakṣajapēnaiva mantrasiddhirbhavēnnr̥ṇām || 21 ||

mantrasiddhirbhavēd yasya sa viṣṇuḥ sarvakāmadaḥ |
dhyānam ca śrūyatāṁ brahman vēdōktaṁ sarva sammatam || 22|

dēvīṁ ṣōḍaśavarṣīyāṁ śaśvat susthirayauvanām |
sarvarūpaguṇāḍhyāṁ ca kōmalāṅgīṁ manōharām || 23 ||

śvētacampaka varṇābhāṁ candrakōṭisamaprabhām |
vahniśuddhāṁśukādhānāṁ ratnabhūṣaṇabhūṣitām || 24 ||

bibhrantīṁ kabarībhāraṁ mallikāmālyabhūṣitam |
bimbōṣṭiṁ sudatīṁ śuddhāṁ śaratpadmanibhānanām || 25 ||

īṣaddhāsyaprasannāsyāṁ sunīlōlpalalōcanām |
jagaddhātrīñca dātrīñca sarvēbhyaḥ sarvasampadām || 26 ||

saṁsārasāgarē ghōrē pītarupāṁ varāṁ bhajē || 27 ||

dēvyāśca dhyānamityēvaṁ stavanaṁ śrūyatāṁ munē |

prayataḥ saṅkaṭagrastō yēna tuṣṭāva śaṅkaraḥ || 28 ||

śaṅkara uvāca |

rakṣa rakṣa jaganmātardēvi maṅgalacaṇḍikē |
hārikē vipadāṁ rāśērharṣamaṅgalakārikē || 29 ||

harṣamaṅgaladakṣē ca harṣamaṅgaladāyikē |
śubhē maṅgaladakṣē ca śubhē maṅgalacaṇḍikē || 30 ||

maṅgalē maṅgalārhē ca sarvamaṅgalamaṅgalē |
satāṁ maṅgalapradē dēvi sarvēṣāṁ maṅgalālayē || 31 ||

pūjyē maṅgalavārē ca maṅgalābhīṣṭadaivatē |
pūjyē maṅgalabhūpasya manuvaṁśasya santatam || 32 ||

maṅgalādhiṣṭātr̥dēvi maṅgalānāṁ ca maṅgalē |
saṁsāra maṅgalādhārē mōkṣamaṅgaladāyini || 33 ||

sārē ca maṅgalādhārē pārē ca sarvakarmaṇām |
pratimaṅgalavārē ca pūjyē durgē sukhapradē ||

stōtrēṇānēna śambhuśca stutvā maṅgalacaṇḍikām |
pratimaṅgalavārē ca pūjāṁ kr̥tvāgataḥ śivaḥ || 35 ||

prathamē pūjitā dēvī śivēna sarvamaṅgalā |
dvitīyē pūjitā sā ca maṅgalēna grahēna ca ||

tr̥tīyē pūjitā bhadrā maṅgalēna gr̥hēṇa ca |
caturthē maṅgalēvārē sundarībhiḥ prapūjitā ||

pañcamē maṅgalākāṅkṣī narairmaṅgalacaṇḍikā |
pūjitā prativiśvēṣu viśvēśa pūjitā sadā ||

tataḥ sarvatra sampūjyā babhūva paramēśvarī
dēvaiśca munibhiścaiva mānavairmanubhirmunēḥ |

dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ |
tanmaṅgalaṁ bhavēttasya na bhavēt tadamaṅgalam || 36 ||

iti maṅgalacaṇḍikā stōtraṁ |

Also Read:

Sri Mangala Chandika Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Mangala Chandika Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top