Templesinindiainfo

Best Spiritual Website

Sri Rama Karnamrutham Lyrics in English

Sri Rama Karnamrutham in English:

॥ śrī rāma karṇāmr̥tam ॥
maṅgalaślōkāḥ |
maṅgalaṁ bhagavānviṣṇurmaṅgalaṁ madhusūdanaḥ |
maṅgalaṁ puṇḍarīkākṣō maṅgalaṁ garuḍadhvajaḥ || 1 ||

maṅgalaṁ kōsalēndrāya mahanīyaguṇābdhayē |
cakravartitanūjāya sārvabhaumāya maṅgalam || 2 ||

vēdavēdāntavēdyāya mēghaśyāmalamūrtayē |
puṁsāṁ mōhanarūpāya puṇyaślōkāya maṅgalam || 3 ||

viśvāmitrāntaraṅgāya mithilānagarīpatēḥ |
bhāgyānāṁ paripākāya bhavyarūpāya maṅgalam || 4 ||

pitr̥bhaktāya satataṁ bhrātr̥bhissaha sītayā |
nanditākhilalōkāya rāmacandrāya maṅgalam || 5 ||

tyaktasākētavāsāya citrakūṭavihāriṇē |
sēvyāya sarvayamināṁ dhīrōdāttāya maṅgalam || 6 ||

saumitriṇā ca jānakyā cāpabāṇāsidhāriṇā |
saṁsēvyāya sadā bhaktyā sānujāyāstu maṅgalam || 7 ||

daṇḍakāraṇyavāsāya khaṇḍitāmaraśatravē |
gr̥dhrarājāya bhaktāya muktidāyāstu maṅgalam || 8 ||

sādaraṁ śabarīdattaphalamūlābhilāṣiṇē |
saulabhyaparipūrṇāya sattvōdyuktāya maṅgalam || 9 ||
[**sattvōdriktāya**]

hanūmatsamavētāya harīśābhīṣṭadāyinē |
vālipramathanāyāstu mahādhīrāya maṅgalam || 10 ||

śrīmatē raghuvīrāya sētulaṅghitasindhavē |
jitarākṣasarājāya raṇadhīrāya maṅgalam || 11 ||

āsādya nagarīṁ divyāmabhiṣiktāya sītayā |
rājādhirājarājāya rāmabhadrāya maṅgalam || 12 ||

vibhīṣaṇakr̥tē prītyā viśvābhīṣṭapradāyinē |
jānakīprāṇanāthāya sadā rāmāya maṅgalam || 13 ||

—-

śrīrāmaṁ trijagadguruṁ suravaraṁ sītāmanōnāyakaṁ
śyāmāṅgaṁ śaśikōṭipūrṇavadanaṁ cañcatkalākaustubham |
saumyaṁ satyaguṇōttamaṁ susarayūtīrē vasantaṁ prabhuṁ
trātāraṁ sakalārthasiddhisahitaṁ vandē raghūṇāṁ patim || 14 ||

śrīrāghavaṁ daśarathātmajamapramēyaṁ
sītāpatiṁ raghuvarānvayaratnadīpam |
ājānubāhumaravindadalāyatākṣaṁ
rāmaṁ niśācaravināśakaraṁ namāmi || 15 ||

śrīrāmacandra karuṇākara rāghavēndra
rājēndracandra raghuvamśasamudracandra |
sugrīvanētrayugalōtpala-pūrṇacandra
sītāmanaḥkumudacandra namō namastē || 16 ||

sītāmanōmānasarājahaṁsa
saṁsārasantāpahara kṣamāvan |
śrīrāma daityāntaka śāntarūpa
śrītārakabrahma namō namastē || 17 ||

viṣṇō rāghava vāsudēva nr̥harē dēvaughacūḍāmaṇē |
saṁsārārṇavakarṇadhāraka harē kr̥ṣṇāya tubhyaṁ namaḥ || 18 ||

sugrīvādisamastavānaravaraissaṁsēvyamānaṁ sadā |
viśvāmitraparāśarādimunibhissaṁstūyamānaṁ bhajē || 19 ||

rāmaṁ candanaśītalaṁ kṣitisutāmōhākaraṁ śrīkaraṁ
vaidēhīnayanāravindamihiraṁ sampūrṇacandrānanam |
rājānaṁ karuṇāsamētanayanaṁ sītāmanōnandanaṁ
sītādarpaṇacārugaṇḍalalitaṁ vandē sadā rāghavam || 20 ||

jānāti rāma tava nāmaruciṁ mahēśō
jānāti gautamasatī caraṇaprabhāvam |
jānāti dōrbalaparākramamīśacāpō
jānātyamōghapaṭubāṇagatiṁ payōdhiḥ || 21 ||

mātā rāmō matpitā rāmacandrō
bhrātā rāmō matsakhā rāghavēśaḥ |
sarvasvaṁ mē rāmacandrō dāyālu-
rnānyaṁ daivaṁ naiva jānē na jānē || 22 ||

vimalakamalanētraṁ visphurannīlagātraṁ
tapanakulapavitraṁ dānavadhvantamitram |
bhuvanaśubhacaritraṁ bhūmiputrīkalatraṁ
daśarathavaraputraṁ naumi rāmākhyamitram || 23 ||

mārgē mārgē śākhināṁ ratnavēdī
vēdyāṁ vēdyāṁ kinnarībr̥ndagītam |
gītē gītē mañjulālāpagōṣṭhī
gōṣṭhyāṁ gōṣṭhyāṁ tvatkathā rāmacandra || 24 ||

vr̥kṣē vr̥kṣē vīkṣitāḥ pakṣisaṅghāḥ
saṅghē saṅghē mañjulāmōdavākyam |
vākyē vākyē mañjulālāpagōṣṭhī
gōṣṭhyāṁ gōṣṭhyāṁ tvatkathā rāmacandra || 25 ||

duritatimiracandrō duṣṭakañjātacandraḥ
surakuvalayacandrassūryavamśābdhicandraḥ |
svajananivahacandraśśatrurājīvacandraḥ
praṇatakumudacandraḥ pātu māṁ rāmacandraḥ || 26 ||

kalyāṇadaṁ kauśikayajñapālaṁ
kalānidhiṁ kāñcanaśailadhīram |
kañjātanētraṁ karuṇāsamudraṁ
kākutstharāmaṁ kalayāmi cittē || 27 ||

rājīvāyatalōcanaṁ raghuvaraṁ nīlōtpalaśyāmalaṁ
mandārāñcitamaṇḍapē sulalitē sauvarṇakē puṣpakē |
āsthānē navaratnarājikhacitē siṁhāsanē saṁsthitaṁ
sītālakṣmaṇalōkapālasahitaṁ vandē munīndrāspadam || 28 ||

dhyāyē rāmaṁ sudhāmśuṁ natasakalabhavāraṇyatāpaprahāraṁ |
śyāmaṁ śāntaṁ surēndraṁ suramunivinutaṁ kōṭisūryaprakāśam |
sītāsaumitrisēvyaṁ suranarasugamaṁ divyasiṁhāsanasthaṁ |
sāyāhnē rāmacandraṁ smitaruciramukhaṁ sarvadā mē prasannam || 29 ||

indranīlamaṇisannibhadēhaṁ
vandanīyamasakr̥nmunibr̥ndaiḥ |
lambamānatulasīvanamālaṁ
cintayāmi satataṁ raghuvīram || 30 ||

sampūrṇacandravadanaṁ sarasīruhākṣaṁ
māṇikyakuṇḍaladharaṁ mukuṭābhirāmam |
cāmpēyagauravasanaṁ śaracāpahastaṁ
śrīrāmacandramaniśaṁ manasā smarāmi || 31 ||

mātuḥ pārśvē carantaṁ maṇimayaśayanē mañjubhūṣāñcitāṅgaṁ |
mandaṁ mandaṁ pibantaṁ mukulitanayanaṁ stanyamanyastanāgram |
aṅgulyāgraiḥ spr̥śantaṁ sukhaparavaśayā sasmitāliṅgitāṅgaṁ |
gāḍhaṁ gāḍhaṁ jananyā kalayatu hr̥dayaṁ māmakaṁ rāmabālam || 32 ||

rāmābhirāmaṁ nayanābhirāmaṁ
vācābhirāmaṁ vadanābhirāmam |
sarvābhirāmaṁ ca sadābhirāmaṁ
vandē sadā dāśarathiṁ ca rāmam || 33 ||

rāśabdōccāramātrēṇa mukhānniryāti pātakāḥ |
punaḥ pravēśabhītyā ca makārastu kavāṭavat || 34 ||

anarghamāṇikyavirājamāna-
śrīpādukālaṅkr̥taśōbhanābhyām |
aśēṣabr̥ndārakavanditābhyāṁ
namō namō rāmapadāmbujābhyām || 35 ||

calatkanakakuṇḍalōllasitadivyagaṇḍasthalaṁ
carācarajaganmayaṁ caraṇapadmagaṅgāśrayam |
caturvidhaphalapradaṁ caramapīṭhamadhyasthitaṁ
cidamśamakhilāspadaṁ daśarathātmajaṁ cintayē || 36 ||

sanandanamunipriyaṁ sakalavarṇavēdātmakaṁ
samastanigamāgamasphuritatattvasiṁhāsanam |
sahasranayanābjajādyamarabr̥ndasaṁsēvitaṁ
samaṣṭipuravallabhaṁ daśarathātmajaṁ cintayē || 37 ||

jāgratsvapnasuṣupti-kālavilasattattvātmacinmātrakaṁ
caitanyātmakamādhipāparahitaṁ bhūmyāditanmātrakam |
śāmbhavyādisamastayōgakulakaṁ sāṅkhyāditattvātparaṁ
śabdāvācyamahaṁ namāmi satataṁ vyutpattināśātparam || 38 ||

ikṣvākuvamśārṇavajātaratnaṁ
sītāṅganāyauvanabhāgyaratnam |
vaikuṇṭharatnaṁ mama bhāgyaratnaṁ
śrīrāmaratnaṁ śirasā namāmi || 39 ||

ikṣvākunandanaṁ sugrīvapūjitaṁ
trailōkyarakṣakaṁ satyasandhaṁ sadā |
rāghavaṁ raghupatiṁ rājīvalōcanaṁ
rāmacandraṁ bhajē rāghavēśaṁ bhajē || 40 ||

bhaktapriyaṁ bhaktasamādhigamyaṁ
cintāharaṁ cintitakāmadhēnum |
sūryēndukōṭidyutibhāsvaraṁ taṁ
rāmaṁ bhajē rāghavarāmacandram || 41 ||

śrīrāmaṁ janakakṣitīśvarasutāvaktrāmbujāhāriṇaṁ
śrīmadbhānukulābdhikaustubhamaṇiṁ śrīratnavakṣassthalam |
śrīkaṇṭhādyamaraugharatnamakuṭālaṅkārapādāmbujaṁ
śrīvatsōjjvalamindranīlasadr̥śaṁ śrīrāmacandraṁ bhajē || 42 ||

rāmacandra caritākathāmr̥taṁ
lakṣmaṇāgrajaguṇānukīrtanam |
rāghavēśa tava pādasēvanaṁ
sambhavantu mama janmajanmani || 43 ||

ajñānasambhava-bhavāmbudhibāḍabāgni-
ravyaktatattvanikarapraṇavādhirūḍhaḥ |
sītāsamētamanujēna hr̥dantarālē
prāṇaprayāṇasamayē mama sannidhattē || 44 ||

rāmō matkuladaivataṁ sakaruṇaṁ rāmaṁ bhajē sādaraṁ
rāmēṇākhilaghōrapāpanihatī rāmāya tasmai namaḥ |
rāmānnāsti jagatrayaikasulabhō rāmasya dāsō:’smyahaṁ
rāmē prītiratīva mē kulagurō śrīrāma rakṣasva mām || 45 ||

vaidēhīsahitaṁ suradrumatalē haimē mahāmaṇṭapē |
madhyēpuṣpakamāsanē maṇimayē vīrāsanē saṁsthitam |
agrē vācayati prabhañjanasutē tattvaṁ munibhyaḥ paraṁ |
vyākhyāntaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 46 ||

vāmē bhūmisutā purastu hanumānpaścātsumitrāsuta-
śśatrughnō bharataśca pārśvadalayōrvāyvādikōṇēṣvapi |
sugrīvaśca vibhīṣaṇaśca yuvarāṭ tārāsutō jāmbavān
madhyē nīlasarōjakōmalaruciṁ rāmaṁ bhajē śyāmalam || 47 ||

kēyūrāṅgadakaṅkaṇairmaṇigaṇairvairōcamānaṁ sadā
rākāparvaṇicandrakōṭisadr̥śaṁ chatrēṇa vairājitam |
hēmastambhasahasraṣōḍaśayutē madhyē mahāmaṇḍapē
dēvēśaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 48 ||

sākētē śaradindukundadhavalē saughē mahāmaṇṭapē |
paryastāgarudhūpadhūmapaṭalē karpūradīpōjjvalē |
sugrīvāṅgadavāyuputrasahitaṁ saumitriṇā sēvitaṁ
līlāmānuṣavigrahaṁ raghupatiṁ rāmaṁ bhajē śyāmalam || 49 ||

śāntaṁ śāradacandrakōṭisadr̥śaṁ candrābhirāmānanaṁ
candrārkāgnivikāsikuṇḍaladharaṁ candrāvataṁsastutam |
vīṇāpustakasākṣasūtravilasadvyākhyānamudrākaraṁ
dēvēśaṁ bharatādibhiḥ parivr̥taṁ rāmaṁ bhajē śyāmalam || 50 ||

rāmaṁ rākṣasamardanaṁ raghupatiṁ śakrārividhvaṁsinaṁ
sugrīvēpsitarājyadaṁ surapatēḥ putrāntakaṁ śār̆ṅgiṇam |
bhaktānāmabhayapradaṁ bhayaharaṁ pāpaughavidhvaṁsinaṁ
sītāsēvitapādapadmayugalaṁ rāmaṁ bhajē śyāmalam || 51 ||

kandarpāyutakōṭikōṭitulitaṁ kālāmbudaśyāmalaṁ
kambugrīvamudārakaustubhadharaṁ karṇāvataṁsōtpalam |
kastūrītilakōjjvalaṁ smitamukhaṁ cinmudrayālaṅkr̥taṁ
sītālakṣmaṇavāyuputrasahitaṁ siṁhāsanasthaṁ bhajē || 52 ||

sākētē navaratnapaṅktikhacitē citradhvajālaṅkr̥tē
vāsē svarṇamayē dalāṣṭalalitē padmē vimānōttamē |
āsīnaṁ bharatādisōdarajanaiḥ śākhāmr̥gaiḥ kinnaraiḥ
dikpālairmunipuṅgavairnr̥pagaṇaissaṁsēvyamānaṁ bhajē || 53 ||

kastūrīghanasārakuṅkumalasacchrīcandanālaṅkr̥taṁ
kandarpādhikasundaraṁ ghananibhaṁ kākutsthavamśadhvajam |
kalyāṇāmbharavēṣṭitaṁ kamalayā yuktaṁ kalāvallabhaṁ
kalyāṇācalakārmukapriyasakhaṁ kalyāṇarāmaṁ bhajē || 54 ||

muktērmūlaṁ munivarahr̥dānandakandaṁ mukundaṁ
kūṭasthākhyaṁ sakalavaradaṁ sarvacaitanyarūpam |
nādātītaṁ kamalanilayaṁ nādanādāntatattvaṁ
nādātītaṁ prakr̥tirahitaṁ rāmacandraṁ bhajē:’ham || 55 ||

tārākāraṁ nikhilanilayaṁ tattvamasyādilakṣyaṁ
śabdāvācyaṁ triguṇarahitaṁ vyōmamaṅguṣṭhamātram |
nirvāṇākhyaṁ saguṇamaguṇavyōmarandhrāntarasthaṁ
sauṣumnāntaḥ praṇavasahitaṁ rāmacandraṁ bhajē:’ham || 56 ||

nijānandākāraṁ nigamaturagārādhitapadaṁ
parabrahmānandaṁ paramapadagaṁ pāpaharaṇam |
kr̥pāpārāvāraṁ paramapuruṣaṁ padmanilayaṁ
bhajē rāmaṁ śyāmaṁ prakr̥tirahitaṁ nirguṇamaham || 57 ||

sākētē nagarē samastamahimādhārē jaganmōhanē
ratnastambhasahasramaṇṭapamahāsiṁhāsanē sāmbujē |
viśvāmitravasiṣṭhagautamaśukavyāsādibhirmaunibhiḥ
dhyēyaṁ lakṣmaṇalōkapālasahitaṁ sītāsamētaṁ bhajē || 58 ||

rāmaṁ śyāmābhirāmaṁ raviśaśinayanaṁ kōṭisūryaprakāśaṁ
divyaṁ divyāstrapāṇiṁ śaramukhaśaradhiṁ cārukōḍaṇḍahastam |
kālaṁ kālāgnirudraṁ ripukuladahanaṁ vighnavicchēdadakṣaṁ
bhīmaṁ bhīmāṭ-ṭahāsaṁ sakalabhayaharaṁ rāmacandraṁ bhajē:’ham || 59 ||

śrīrāmaṁ bhuvanaikasundaratanuṁ dhārādharaśyāmalaṁ
rājīvāyatalōcanaṁ raghuvaraṁ rākēndubimbānanam |
kōdaṇḍādinijāyudhāśritabhujairbhrāntaṁ vidēhātmajā-
dhīśaṁ bhaktajanāvanaṁ raghuvaraṁ śrīrāmacandraṁ bhajē || 60 ||

śrīvatsāṅkamudārakaustubhalasatpītāmbarālaṅkr̥taṁ
nānāratnavirājamānamakuṭaṁ nīlāmbudaśyāmalam |
kastūrīghanasāracarcitatanuṁ mandāramālādharaṁ
kandarpāyutasundaraṁ raghupatiṁ sītāsamētaṁ bhajē || 61 ||

sadānandadēvē sahasrārapadmē
galaccandrapīyūṣadhārāmr̥tāntē |
sthitaṁ rāmamūrtiṁ niṣēvē niṣēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē || 62 ||

sudhābhāsitadvīpamadhyē vimānē
suparvālivr̥kṣōjjvalē śēṣatalpē |
niṣaṇṇaṁ ramāṅkaṁ niṣēvē niṣēvē-
:’nyadaivaṁ na sēvē na sēvē na sēvē || 63 ||

cidamśaṁ samānandamānandakandaṁ
suṣumnākhyarandhrāntarālē ca haṁsam |
sacakraṁ saśaṅkhaṁ sapītāmbarāṅkaṁ
parañcānyadaivaṁ na jānē na jānē || 64 ||

caturvēdakūṭōllasatkāraṇākhyaṁ
sphuraddivyavaimānikē bhōgitalpē |
parandhāmamūrtiṁ niṣaṇṇaṁ niṣēvē
niṣēvē:’nyadaivaṁ na sēvē na sēvē || 65 ||

siṁhāsanasthaṁ surasēvitavyaṁ
ratnāṅkitālaṅkr̥tapādapadmam |
sītāsamētaṁ śaśisūryanētraṁ
rāmaṁ bhajē rāghava rāmacandram || 66 ||

rāmaṁ purāṇapuruṣaṁ ramaṇīyavēṣaṁ
rājādhirājamakuṭārcitapādapīṭham |
sītāpatiṁ sunayanaṁ jagadēkavīraṁ
śrīrāmacandramaniśaṁ kalayāmi cittē || 67 ||

parānandavastusvarūpādisākṣiṁ
parabrahmagamyaṁ parañjyōtimūrtim |
parāśaktimitrā:’priyārādhitāṅghriṁ
parandhāmarūpaṁ bhajē rāmacandram || 68 ||

mandasmitaṁ kuṇḍalagaṇḍabhāgaṁ
pītāmbaraṁ bhūṣaṇabhūṣitāṅgam |
nīlōtpalāṅgaṁ bhuvanaikamitraṁ
rāmaṁ bhajē rāghava rāmacandram || 69 ||

acintyamavyaktamanantarūpa-
madvaitamānandamanādigamyam |
puṇyasvarūpaṁ puruṣōttamākhyaṁ
rāmaṁ bhajē rāghava rāmacandram || 70 ||

padmāsanasthaṁ surasēvitavyaṁ
padmālayānandakaṭākṣavīkṣyam |
gandharvavidyādharagīyamānaṁ
rāmaṁ bhajē rāghava rāmacandram || 71 ||

anantakīrtiṁ varadaṁ prasannaṁ
padmāsanaṁ sēvakapārijātam |
rājādhirājaṁ raghuvīrakētuṁ
rāmaṁ bhajē rāghava rāmacandram || 72 ||

sugrīvamitraṁ sujanānurūpaṁ
laṅkāharaṁ rākṣasavamśanāśam |
vēdāśrayāṅgaṁ vipulāyatākṣaṁ
rāmaṁ bhajē rāghava rāmacandram || 73 ||

sakr̥tpraṇatarakṣāyāṁ sākṣī yasya vibhīṣaṇaḥ |
sāparādhapratīkāraḥ sa śrīrāmō gatirmama || 74 ||

phalamūlāśinau dāntau tāpasau dharmacāriṇau |
rakṣaḥkulavihantārau bhrātarau rāmalakṣmaṇau || 75 ||

taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 76 ||

kausalyānayanēnduṁ daśarathamukhāravindamārtāṇḍam |
sītāmānasahaṁsaṁ rāmaṁ rājīvalōcanaṁ vandē || 77 ||

bharjanaṁ bhavabījānāṁ mārjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāmarāmēti kīrtanam || 78 ||

na jānē jānakī jānē rāma tvannāmavaibhavam |
sarvēśō bhagavān śambhurvālmīkirvētti vā navā || 79 ||

karataladhr̥tacāpaṁ kālamēghasvarūpaṁ
sarasijadalanētraṁ cāruhāsaṁ sugātram |
vicinutavanavāsaṁ vikramōdagravēṣaṁ
praṇamata raghunāthaṁ jānakīprāṇanātham || 80 ||

vidyutsphuranmakarakuṇḍaladīptacāru-
gaṇḍasthalaṁ maṇikirīṭavirājamānam |
pītāmbaraṁ jaladanīlamudārakāntiṁ
śrīrāmacandramaniśaṁ kalayāmi cittē || 81 ||

ratnōllasajjvalitakuṇḍalagaṇḍabhāgaṁ
kastūrikātilakaśōbhitaphālabhāgam |
karṇāntadīrghanayanaṁ karuṇākaṭākṣaṁ
śrīrāmacandra mukhamātmani sannidhattam || 82 ||

vaidēhīsahitaṁ ca lakṣmaṇayutaṁ kaikēyiputrānvitaṁ
sugrīvaṁ ca vibhīṣaṇānilasutau nīlaṁ nalaṁ sāṅgadam |
viśvāmitravasiṣṭhagautamabharadvājādikān mānayan
rāmō mārutisēvitaḥ smaratu māṁ sāmrājyasiṁhāsanē || 83 ||

sakalaguṇanidhānaṁ yōgibhisstūyamānaṁ
bhajitasuravimānaṁ rakṣitēndrādimānam |
mahitavr̥ṣabhayānaṁ sītayā śōbhamānaṁ
smaratu hr̥dayabhānuṁ brahmarāmābhirāmam || 84 ||

tridaśakumudacandrō dānavāmbhōjacandrō
duritatimiracandrō yōgināṁ jñānacandraḥ |
praṇatanayanacandrō maithilīnētracandrō
daśamukharipucandraḥ pātu māṁ rāmacandraḥ || 85 ||

yannāmaiva sahasranāmasadr̥śaṁ yannāma vēdaissamaṁ
yannāmāṅkitavākya-māsurabalastrīgarbhavicchēdanam |
yannāma śvapacāryabhēdarahitaṁ muktipradānōjjvalaṁ
tannāmā:’laghurāmarāmaramaṇaṁ śrīrāmanāmāmr̥tam || 86 ||

rājīvanētra raghupuṅgava rāmabhadra
rākēndubimbasadr̥śānana nīlagātra |
rāmā:’bhirāma raghuvamśasamudbhava tvaṁ
śrīrāmacandra mama dēhi karāvalambam || 87 ||

māṇikyamañjīrapadāravindaṁ
rāmārkasamphullamukhāravindam |
bhaktābhayaprāpikarāravindāṁ
dēvīṁ bhajē rāghavavallabhāṁ tām || 88 ||

jayatu vijayakārī jānakīmōdakārī
tapanakulavihārī daṇḍakāraṇyacārī |
daśavadanakuṭhārī daityavicchēdakārī
maṇimakuṭakadhārī caṇḍakōdaṇḍadhārī || 89 ||

rāmaḥ pitā raghava ēva mātā
rāmassubandhuśca sakhā hitaśca |
rāmō gururmē paramaṁ ca daivaṁ
rāmaṁ vinā nā:’nyamahaṁ smarāmi || 90 ||

śrīrāma mē tvaṁ hi pitā ca mātā
śrīrāma mē tvaṁ hi suhr̥cca bandhuḥ |
śrīrāma mē tvaṁ hi guruśca gōṣṭhī
śrīrāma mē tvaṁ hi samastamēva || 91 ||

rāmacandracaritāmr̥tapānaṁ
sōmapānaśatakōṭisamānam |
sōmapānaśatakōṭibhirīyā-
jjanma naiti raghunāyakanāmnā || 92 ||

rāma rāma dayāsindhō rāvaṇārē jagatpatē |
tvatpādakamalāsakti-rbhavējjanmani janmani || 93 ||

śrīrāmacandrēti dayāparēti
bhaktapriyēti bhavabandhanamōcanēti |
nāthēti nāgaśayanēti sadā stuvantaṁ
māṁ pāhi bhītamaniśaṁ kr̥paṇaṁ kr̥pālō || 94 ||

ayōdhyānātha rājēndra sītākānta jagatpatē |
śrīrāma puṇḍarīkākṣa rāmacandra namō:’stu tē || 95 ||

hē rāma hē ramaṇa hē jagadēkavīra
hē nātha hē raghupatē karuṇālavāla |
hē jānakīramaṇa hē jagadēkabandhō
māṁ pāhi dīnamaniśaṁ kr̥paṇaṁ kr̥taghnam || 96 ||

jānāti rāma tava tattvagatiṁ hanūmān |
jānāti rāma tava sakhyagatiṁ kapīśaḥ |
jānāti rāma tava yuddhagatiṁ daśāsyō |
jānāti rāma dhanadānuja ēva satyam || 97 ||

sēvyaṁ śrīrāmamantraṁ śravaṇaśubhakaraṁ śrēṣṭhasujñānimantraṁ
stavyaṁ śrīrāmamantraṁ narakaduritadurvāranirghātamantram |
bhavyaṁ śrīrāmamantraṁ bhajatu bhajatu saṁsāranistāramantraṁ
divyaṁ śrīrāmamantraṁ divi bhuvi vilasanmōkṣarakṣaikamantram || 98 ||

nikhilanilayamantraṁ nityatattvākhyamantraṁ
bhavakulaharamantraṁ bhūmijāprāṇamantram |
pavanajanutamantraṁ pārvatīmōkṣamantraṁ
paśupatinijamantraṁ pātu māṁ rāmamantram || 99 ||

praṇavanilayamantraṁ prāṇanirvāṇamantraṁ
prakr̥tipuruṣamantraṁ brahmarudrēndramantram |
prakaṭaduritarāgadvēṣanirṇāśamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 100 ||

daśarathasutamantraṁ daityasaṁhāramantraṁ
vibudhavinutamantraṁ viśvavikhyātamantram |
munigaṇanutamantraṁ muktimārgaikamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 101 ||

saṁsārasāgarabhayāpahaviśvamantraṁ
sākṣānmumukṣujanasēvitasiddhamantram |
sāraṅgahastamukhahastanivāsamantraṁ
kaivalyamantramaniśaṁ bhaja rāmamantram || 102 ||

jayatu jayatu mantraṁ janmasāphalyamantraṁ
jananamaraṇabhēdaklēśavicchēdamantram |
sakalanigamamantraṁ sarvaśāstraikamantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 103 ||

jagati viśadamantraṁ jānakīprāṇamantraṁ
vibudhavinutamantraṁ viśvavikhyātamantram |
daśarathasutamantraṁ daityasaṁhāramantraṁ
raghupatinijamantraṁ rāmarāmētimantram || 104 ||

brahmādiyōgimunipūjitasiddhamantraṁ
dāridryaduḥkhabhavarōgavināśamantram |
saṁsārasāgarasamuttaraṇaikamantraṁ
vandē mahābhayaharaṁ raghurāmamantram || 105 ||

śatrucchēdaikamantraṁ sarasamupaniṣadvākyasampūjyamantraṁ
saṁsārōttāramantraṁ samucitasamayē saṅganiryāṇamantram |
sarvaiśvaryaikamantraṁ vyasanabhujagasandaṣṭasantrāṇamantraṁ
jihvē śrīrāmamantraṁ japa japa saphalaṁ janmasāphalyamantram || 106 ||

nityaṁ śrīrāmamantraṁ nirupamamadhikaṁ nītisujñānamantraṁ
satyaṁ śrīrāmamantraṁ sadamalahr̥dayē sarvadārōgyamantram |
stutyaṁ śrīrāmamantraṁ sulalitasumanassaukhyasaubhāgyamantraṁ
paṭhyaṁ śrīrāmamantraṁ pavanajavaradaṁ pātu māṁ rāmamantram || 107 ||

vyāmōhapraśamauṣadhaṁ munimanōvr̥ttipravr̥ttyauṣadhaṁ
daityōnmūlakarauṣadhaṁ bhavabhayapradhvaṁsanaikauṣadham |
bhaktānandakarauṣadhaṁ tribhuvanē sañjīvanaikauṣadhaṁ
śrēyaḥ prāptikarauṣadhaṁ piba manaḥ śrīrāmanāmauṣadham || 108 ||

sakalabhuvanaratnaṁ sarvaśāstrārtharatnaṁ
samaravijayaratnaṁ saccidānandaratnam |
daśamukhahararatnaṁ dānavārātiratnaṁ
raghukulanr̥paratnaṁ pātu māṁ rāmaratnam || 109 ||

sakalabhuvanaratnaṁ saccidānandaratnaṁ
sakalahr̥dayaratnaṁ sūryabimbāntaratnam |
vimalasukr̥taratnaṁ vēdavēdāntaratnaṁ
puraharajaparatnaṁ pātu māṁ rāmaratnam || 110 ||

nigamaśikhararatnaṁ nirmalānandaratnaṁ
nirupamaguṇaratnaṁ nādanādāntaratnam |
daśarathakularatnaṁ dvādaśāntasstharatnaṁ
paśupatijaparatnaṁ pātu māṁ rāmaratnam || 111 ||

śatamakhasutaratnaṁ ṣōḍaśāntasstharatnaṁ
munijanajaparatnaṁ mukhyavaikuṇṭharatnam |
nirupamaguṇaratnaṁ nīrajāntasstharatnaṁ
paramapadaviratnaṁ pātu māṁ rāmaratnam || 112 ||

sakalasukr̥taratnaṁ satyavākyārtharatnaṁ
śamadamaguṇaratnaṁ śāśvatānandaratnam |
praṇayanilayaratnaṁ prasphuṭadyōtiratnaṁ
paramapadaviratnaṁ pātu māṁ rāmaratnam || 113 ||

nigamaśikhararatnaṁ nityamāśāsyaratnaṁ
jananutanr̥paratnaṁ jānakīrūparatnam |
bhuvanavalayaratnaṁ bhūbhujāmēkaratnaṁ
raghukulavararatnaṁ pātu māṁ rāmaratnam || 114 ||

viśālanētraṁ paripūrṇagātraṁ
sītākalatraṁ suravairijaitram |
kāruṇyapātraṁ jagataḥ pavitraṁ
śrīrāmaratnaṁ praṇatō:’smi nityam || 115 ||

hē gōpālaka hē dayājalanidhē hē sadguṇāmbhōnidhē
hē daityāntaka hē vibhīṣaṇadayāparīṇa hē bhūpatē |
hē vaidēhasutāmanōjavihr̥tē hē kōṭimārākr̥tē
hē navyāmbujanētra pālaya paraṁ jānāmi na tvāṁ vinā || 116 ||

yasya kiñcidapi nō haraṇīyaṁ
karma kiñcidapi nō caraṇīyam |
rāmanāma ca sadā smaraṇīyaṁ
līlayā bhavajalaṁ taraṇīyam || 117 ||

daśarathasutamīśaṁ daṇḍakāraṇyavāsaṁ
śatamakhamaṇinīlaṁ jānakīprāṇalōlam |
sakalabhuvanamōhaṁ sannutāmbhōdadēhaṁ
bahulanutasamudraṁ bhāvayē rāmabhadram || 118 ||

viśālanētraṁ paripūrṇagātraṁ
sītākalatraṁ suravairijaitram |
jagatpavitraṁ paramātmatantraṁ
śrīrāmacandraṁ praṇamāmi cittē || 119 ||

jaya jaya raghurāma śrīmukhāmbhōjabhānō
jaya jaya raghuvīra śrīmadambhōjanētra |
jaya jaya raghunātha śrīkarābhyarcitāṅghri
jaya jaya raghuvarya śrīśa kāruṇyasindhō || 120 ||

mandāramūlē maṇipīṭhasaṁsthaṁ
sudhāplutaṁ divyavirāṭsvarūpam |
sabindunādāntakalāntaturya-
mūrtiṁ bhajē:’haṁ raghuvamśaratnam || 121 ||

nādaṁ nādavinīlacittapavanaṁ nādāntattvapriyaṁ
nāmākāravivarjitaṁ navaghanaśyāmāṅganādapriyam |
nādāmbhōjamarandamattavilasadbhr̥ṅgaṁ madāntassthitaṁ
nādāntadhr̥vamaṇḍalābjaruciraṁ rāmaṁ bhajē tārakam || 122 ||

nānābhūtahr̥dabjapadmanilayaṁ nāmōjjvalābhūṣaṇaṁ |
nāmastōtrapavitritatribhuvanaṁ nārāyaṇāṣṭākṣaram |
nādāntēndugalatsudhāplutatanuṁ nānātmacinmātrakam |
nānākōṭiyugāntabhānusadr̥śaṁ rāmaṁ bhajē tārakam || 123 ||

vēdyaṁ vēdaguruṁ viriñcijanakaṁ vēdāntamūrtiṁ sphura-
dvēdaṁ vēdakalāpamūlamahimādhārāntakandāṅkuram |
vēdaśr̥ṅgasamānaśēṣaśayanaṁ vēdāntavēdyātmakaṁ
vēdārādhitapādapaṅkajamahaṁ rāmaṁ bhajē tārakam || 124 ||

majjīvaṁ madanugrahaṁ madadhipaṁ madbhāvanaṁ matsukhaṁ
mattātaṁ mama sadguruṁ mama varaṁ mōhāndhavicchēdanam |
matpuṇyaṁ madanēkabāndhavajanaṁ majjīvanaṁ mannidhiṁ
matsiddhiṁ mama sarvakarmasukr̥taṁ rāmaṁ bhajē tārakam || 125 ||

nityaṁ nīrajalōcanaṁ nirupamaṁ nīvāraśūkōpamaṁ
nirbhēdānubhavaṁ nirantaraguṇaṁ nīlāṅgarāgōjjvalam |
niṣpāpaṁ nigamāgamārcitapadaṁ nityātmakaṁ nirmalaṁ
niṣpuṇyaṁ nikhilaṁ nirañjanapadaṁ rāmaṁ bhajē tārakam || 126 ||

dhyāyē tvāṁ hr̥dayāmbujē raghupatiṁ vijñānadīpāṅkuraṁ
haṁsōhaṁsaparamparādimahimādhāraṁ jaganmōhanam |
hastāmbhōjagadābjacakramatulaṁ pītāmbaraṁ kaustubhaṁ
śrīvatsaṁ puruṣōttamaṁ maṇinibhaṁ rāmaṁ bhajē tārakam || 127 ||

satyajñānamanantamacyutamajaṁ cāvyākr̥taṁ tatparaṁ
kūṭasthādisamastasākṣimanaghaṁ sākṣādvirāṭtattvadam |
vēdyaṁ viśvamayaṁ svalīnabhuvanasvārājyasaukhyapradaṁ
pūrṇaṁ pūrṇataraṁ purāṇapuruṣaṁ rāmaṁ bhajē tārakam || 128 ||

rāmaṁ rākṣasavamśanāśanakaraṁ rākēndubimbānanaṁ
rakṣōriṁ raghuvamśavardhanakaraṁ raktādharaṁ rāghavam |
rādhāyātmanivāsinaṁ ravinibhaṁ ramyaṁ ramānāyakaṁ
randhrāntargataśēṣaśāyinamahaṁ rāmaṁ bhajē tārakam || 129 ||

ōtaprōtasamastavastunicayaṁ ōṅkārabījākṣaraṁ
ōṅkāraprakr̥tiṁ ṣaḍakṣarahitaṁ ōṅkārakandāṅkuram |
ōṅkārasphuṭabhūrbhuvassuparitaṁ ōghatrayārādhitam
ōṅkārōjjvalasiṁhapīṭhanilayaṁ rāmaṁ bhajē tārakam || 130 ||

sākētē nagarē samastasukhadē harmyē:’bjakōṭidyutē
nakṣatragrahapaṅktilagnaśikharē cāntaryapaṅkēruhē |
vālmīkātriparāśarādimunibhissaṁsēvyamānaṁ sthitaṁ
sītālaṅkr̥tavāmabhāgamaniśaṁ rāmaṁ bhajē tārakam || 131 ||

vaikuṇṭhē nagarē suradrumatalē cānandavaprāntarē
nānāratnavinirmitasphuṭapaṭuprākārasaṁvēṣṭitē |
saudhēndūpalaśēṣatalpalalitē nīlōtpalacchāditē
paryaṅkē śayanaṁ ramādisahitaṁ rāmaṁ bhajē tārakam || 132 ||

vandē rāmamanādipūruṣamajaṁ vandē ramānāyakaṁ
vandē hārikirīṭakuṇḍaladharaṁ vandē sunīladyutim |
vandē cāpakalambakōjjvalakaraṁ vandē jaganmaṅgalaṁ
vandē paṅktirathātmajaṁ mama guruṁ vandē sadā rāghavam || 133 ||

vandē śaunakagautamādyabhinutaṁ vandē ghanaśyāmalaṁ
vandē tārakapīṭhamadhyanilayaṁ vandē jagannāyakam |
vandē bhaktajanaughadēvivaṭapaṁ vandē dhanurvallabhaṁ
vandē tattvamasītivākyajanakaṁ vandē sadā rāghavam || 134 ||

vandē sūryaśaśāṅkalōcanayugaṁ vandē jagatpāvanaṁ
vandē patrasahasrapadmanilayaṁ vandē purāripriyam |
vandē rākṣasavamśanāśanakaraṁ vandē sudhāśītalaṁ
vandē dēvakapīndrakōṭivinutaṁ vandē sadā rāghavam || 135 ||

vandē sāgaragarvabhaṅgaviśikhaṁ vandē jagajjīvanaṁ
vandē kauśikayāgarakṣaṇakaraṁ vandē guruṇāṁ gurum |
vandē bāṇaśarāsanōjjvalakaraṁ vandē jaṭāvalkalaṁ
vandē lakṣmaṇabhūmijānvitamahaṁ vandē sadā rāghavam || 136 ||

vandē pāṇḍarapuṇḍarīkanayanaṁ vandē:’bjabimbānanaṁ
vandē kambugalaṁ karābjayugalaṁ vandē lalāṭōjjvalam |
vandē pītadukūlamambudanibhaṁ vandē jaganmōhanaṁ
vandē kāraṇamānuṣōjjvalatanuṁ vandē sadā rāghavam || 137 ||

vandē nīlasarōjakōmalaruciṁ vandē jagadvanditaṁ
vandē sūryakulābdhikaustubhamaṇiṁ vandē surārādhitam |
vandē pātakapañcakapraharaṇaṁ vandē jagatkāraṇaṁ
vandē vimśatipañcatattvarahitaṁ vandē sadā rāghavam || 138 ||

vandē sādhakavargakalpakataruṁ vandē trimūrtyātmakaṁ
vandē nādalayāntarasthalagataṁ vandē trivargātmakam |
vandē rāgavihīnacittasulabhaṁ vandē sabhānāyakaṁ
vandē pūrṇadayāmr̥tārṇavamahaṁ vandē sadā rāghavam || 139 ||

vandē sāttvikatattvamudritatanuṁ vandē sudhādāyakaṁ
vandē cārucaturbhujaṁ maṇinibhaṁ vandē ṣaḍabjasthitam |
vandē brahmapipīlikādinilayaṁ vandē virāṭvigrahaṁ
vandē pannagatalpaśāyinamahaṁ vandē sadā rāghavam || 140 ||

siṁhāsanasthaṁ munisiddhasēvyaṁ
raktōtpalālaṅkr̥tapādapadmam |
sītāsamētaṁ śaśisūryanētraṁ
rāmaṁ bhajē rāghavarāmacandram || 141 ||

śrīrāmabhadrāśritasadgurūṇāṁ
pādāravindaṁ bhajatāṁ narāṇām |
ārōgyamaiśvaryamanantakīrti-
rantē ca viṣṇōḥ padamasti satyam || 142 ||

daśarathavaraputraṁ jānakīsatkalatraṁ
daśamukhaharadakṣaṁ padmapatrāyatākṣam |
karadhr̥taśaracāpaṁ cārumuktākalāpaṁ
raghukulanr̥varēṇyaṁ rāmamīḍē śaraṇyam || 143 ||

daśamukhagajasiṁhaṁ daityagarvātiraṁhaṁ
kadanabhayadahastaṁ tārakabrahma śastam |
maṇikhacitakirīṭaṁ mañjulālāpavāṭaṁ
daśarathakulacandraṁ rāmacandraṁ bhajē:’ham || 144 ||

rāmaṁ raktasarōruhākṣamamalaṁ laṅkādhināthāntakaṁ
kausalyānayanōtsukaṁ raghuvaraṁ nāgēndratalpasthitam |
vaidēhīkucakumbhakuṅkumarajōlaṅkārahāraṁ hariṁ
māyāmānuṣavigrahaṁ raghupatiṁ sītāsamētaṁ bhajē || 145 ||

rāmaṁ rākṣasamardanaṁ raghuvaraṁ daitēyabhidhvaṁsinaṁ
sugrīvēpsitarājyadaṁ surapatērbhītyantakaṁ śār̆ṅgiṇam |
bhaktānāmabhayapradaṁ bhayaharaṁ pāpaughavidhvaṁsinaṁ
sāmīristutapādapadmayugalaṁ sītāsamētaṁ bhajē || 146 ||

yatpādāmbujarēṇunā munisatī muktiṅgatā yanmahaḥ
puṇyaṁ pātakanāśanaṁ trijagatāṁ bhāti smr̥taṁ pāvanam |
smr̥tvā rāghavamapramēyamamalaṁ pūrṇēndumandasmitaṁ
taṁ rāmaṁ sarasīruhākṣamamalaṁ sītāsamētaṁ bhajē || 147 ||

vaidēhīkucamaṇḍalāgra-vilasanmāṇikyahastāmbujaṁ
cañcatkaṅkaṇahāranūpura-lasatkēyūrahārānvitam |
divyaśrīmaṇikuṇḍalōjjvala-mahābhūṣāsahasrānvitaṁ
vīraśrīraghupuṅgavaṁ guṇanidhiṁ sītāsamētaṁ bhajē || 148 ||

vaidēhīkucamaṇḍalōpari-lasanmāṇikyahārāvalī-
madhyasthaṁ navanītakōmalaruciṁ nīlōtpalaśyāmalam |
kandarpāyutakōṭisundaratanuṁ pūrṇēndubimbānanaṁ
kausalyākulabhūṣaṇaṁ raghupatiṁ sītāsamētaṁ bhajē || 149 ||

divyāraṇyayatīndranāmanagarē madhyē mahāmaṇṭapē
svarṇastambhasahasraṣōḍaśayutē mandāramūlāśritē |
nānāratnavicitranirmalamahāsiṁhāsanē saṁsthitaṁ
sītālakṣmaṇasēvitaṁ raghupatiṁ sītāsamētaṁ bhajē || 150 ||

kastūrītilakaṁ kapīndraharaṇaṁ kāruṇyavārāṁnidhiṁ
kṣīrāmbhōdhisutāmukhābjamadhupaṁ kalyāṇasampannidhim |
kausalyānayanōtsukaṁ kapivaratrāṇaṁ mahāpauruṣaṁ
kaumārapriyamarkakōṭisadr̥śaṁ sītāsamētaṁ bhajē || 151 ||

vidyutkōṭidivākaradyutinibhaṁ śrīkaustubhālaṅkr̥taṁ
yōgīndraissanakādibhiḥ parivr̥taṁ kailāsanāthapriyam |
muktāratnakirīṭakuṇḍaladharaṁ graivēyahārānvitaṁ
vaidēhīkucasannivāsamaniśaṁ sītāsamētaṁ bhajē || 152 ||

mēghaśyāmalamambujātanayanaṁ vistīrṇavakṣassthalaṁ
bāhudvandvavirājitaṁ suvadanaṁ śōṇāṅghripaṅkēruham |
nānāratnavicitrabhūṣaṇayutaṁ kōdaṇḍabāṇāṅkitaṁ
trailōkyā:’pratimānasundaratanuṁ sītāsamētaṁ bhajē || 153 ||

vaidēhīyutavāmabhāgamatulaṁ vandārumandārakaṁ
vandē prastutakīrtivāsitatarucchāyānukāriprabham |
vaidēhīkucakuṅkumāṅkitamahōraskaṁ mahābhūṣaṇaṁ
vēdāntairupagīyamānamasakr̥tsītāsamētaṁ bhajē || 154 ||

dēvānāṁ hitakāraṇēna bhuvanē dhr̥tvā:’vatāraṁ dhruvaṁ
rāmaṁ kauśikayajñavighnadalanaṁ tattāṭakāsaṁharam |
nityaṁ gautamapatniśāpadalanaśrīpādarēṇuṁ śubhaṁ
śambhōrutkaṭacāpakhaṇḍanamahāsatvaṁ bhajē rāghavam || 155 ||

śrīrāmaṁ navaratnakuṇḍaladharaṁ śrīrāmarakṣāmaṇiṁ
śrīrāmaṁ ca sahasrabhānusadr̥śaṁ śrīrāmacandrōdayam |
śrīrāmaṁ śrutakīrtimākaramahaṁ śrīrāmamuktipradaṁ
śrīrāmaṁ raghunandanaṁ bhayaharaṁ śrīrāmacandraṁ bhajē || 156 ||

rāmamindīvaraśyāmaṁ rājīvāyatalōcanam |
jyāghōṣanirjitārātiṁ jānakīramaṇaṁ bhajē || 157 ||

dīrghabāhumaravindalōcanaṁ
dīnavatsalamanātharakṣakam |
dīkṣitaṁ sakalalōkarakṣaṇē
daivataṁ daśarathātmajaṁ bhajē || 158 ||

prātassmarāmi raghunāthamukhāravindaṁ
mandasmitaṁ madhurabhāṣi viśālaphālam |
karṇāvalambicalakuṇḍalagaṇḍabhāgaṁ
karṇāntadīrghanayanaṁ nayanābhirāmam || 159 ||

prātarbhajāmi raghunāthakarāravindaṁ
rakṣōgaṇāya bhayadaṁ varadaṁ nijēbhyaḥ |
yadrājasaṁsadi vibhidya mahēśacāpaṁ
sītākaragrahaṇamaṅgalamāpa sadyaḥ || 160 ||

prātarnamāmi raghunāthapadāravindaṁ
padmāṅkuśādiśubharēkhaśubhāvahaṁ ca |
yōgīndramānasamadhuvratasēvyamānaṁ
śāpāpahaṁ sapadi gautamadharmapatnyāḥ || 161 ||

prātarvadāmi vacasā raghunāthanāma
vāgdōṣahāri sakalaṁ kaluṣaṁ nihantr̥ |
yatpārvatī svapatinā saha bhōktukāmā
prītyā sahasraharināmasamaṁ jajāpa || 162 ||

prātaḥ śrayē śrutinutaṁ raghunāthamūrtiṁ
nīlāmbudōtpalasitētararatnanīlām |
āmuktamauktikaviśēṣavibhūṣaṇāḍhyāṁ
dhyēyāṁ samastamunibhirnijabhr̥tyamukhyaiḥ || 163 ||

raghukulavaranāthō jānakīprāṇanāthaḥ
pitr̥vacanavidhātā kīśarājyapradātā |
pratiniśicaranāśaḥ prāptarājyapravēśō
vihitabhuvanarakṣaḥ pātu padmāyatākṣaḥ || 164 ||

kuvalayadalanīlaḥ pītavāsāḥ smitāsyō
vividharucirabhūṣābhūṣitō divyamūrtiḥ |
daśarathakulanāthō jānakīprāṇanāthō
nivasatu mama cittē sarvadā rāmacandraḥ || 165 ||

jayatu jayatu rāmō jānakīvallabhō:’yaṁ
jayatu jayatu rāmaścandracūḍārcitāṅghriḥ |
jayatu jayatu vāṇīnāthanāthaḥ parātmā
jayatu jayatu rāmō:’nāthanāthaḥ kr̥pāluḥ || 166 ||

vadatu vadatu vāṇī rāmarāmēti nityaṁ
jayatu jayatu cittaṁ rāmapādāravindam |
namatu namatu dēhaṁ santataṁ rāmacandraṁ
na bhavatu mama pāpaṁ janmajanmāntarēṣu || 167 ||

ānandarūpaṁ varadaṁ prasannaṁ
siṁhēkṣaṇaṁ sēvakapārijātam |
nīlōtpalāṅgaṁ bhuvanaikamitraṁ
rāmaṁ bhajē rāghavarāmacandram || 168 ||

laṅkāvirāmaṁ raṇaraṅgabhīmaṁ
rājīvanētraṁ raghuvamśamitram |
kāruṇyamūrtiṁ karuṇāprapūrtiṁ
śrīrāmacandraṁ śaraṇaṁ prapadyē || 169 ||

sugrīvamitraṁ paramaṁ pavitraṁ
sītākalatraṁ navahēmasūtram |
kāruṇyapātraṁ śatapatranētraṁ
śrīrāmacandraṁ śirasā namāmi || 170 ||

śrīrāghavēti ramaṇēti raghūdvahēti
rāmēti rāvaṇaharēti ramādhavēti |
sākētanāthasumukhēti ca suvratēti
vāṇī sadā vadatu rāma harē harēti || 171 ||

śrīrāmanāmāmr̥tamantrabījaṁ
sañjīvanaṁ cēnmanasi pratiṣṭham |
hālāhalaṁ vā pralayānalaṁ vā
mr̥tyōrmukhaṁ vā vitathīkarōti || 172 ||

kiṁ yōgaśāstraiḥ kimaśēṣavidyā
kiṁ yāgagaṅgādiviśēṣatīrthaiḥ |
kiṁ brahmacaryāśramasañcarēṇa
bhaktirnacēttē raghuvamśakīrtyām || 173 ||

idaṁ śarīraṁ ślathasandhijarjharaṁ
patatyavaśyaṁ pariṇāmapēśalam |
kimauṣathaṁ pr̥cchasi mūḍha durmatē
nirāmayaṁ rāmakathāmr̥taṁ piba || 174 ||

hē rāmabhadrāśraya hē kr̥pālō
hē bhaktalōkaikaśaraṇyamūrtē |
punīhi māṁ tvaccaraṇāravindaṁ
jagatpavitraṁ śaraṇaṁ mamā:’stu || 175 ||

nīlābhradēha nikhilēśa jagannivāsa
rājīvanētra ramaṇīyaguṇābhirāma |
śrīdāma daityakulamardana rāmacandra
tvatpādapadmamaniśaṁ kalayāmi cittē || 176 ||

śrīrāmacandra karuṇākara dīnabandhō
sītāsamēta bharatāgraja rāghavēśa |
pāpārtibhañjana bhayāturadīnabandhō
pāpāmbudhau patitamuddhara māmanātham || 177 ||

indīvaradalaśyāma-mindukōṭinibhānanam |
kandarpakōṭilāvaṇyaṁ vandē:’haṁ raghunandanam || 175 ||

iti śrībōdhēndrasarasvatī kr̥ta śrīrāmakarṇāmr̥tam ||

Also Read:

Sri Rama Karnamrutham Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Rama Karnamrutham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top