Templesinindiainfo

Best Spiritual Website

Sri Rama Pattabhishekam Sarga Lyrics in English

Sri Rama Pattabhishekam Sarga in English:

॥ śrīrāma paṭṭābhiṣēka sargaḥ (yuddhakāṇḍam) ॥
śirasyañjalimādhāya kaikēyyānandavardhanaḥ |
babhāṣē bharatō jyēṣṭhaṁ rāmaṁ satyaparākramam || 1 ||

pūjitā māmikā mātā dattaṁ rājyamidaṁ mama |
taddadāmi punastubhyaṁ yathā tvamadadā mama || 2 ||

dhuramēkākinā nyastāmr̥ṣabhēṇa balīyasā |
kiśōravadguruṁ bhāraṁ na vōḍhumahamutsahē || 3 ||

vārivēgēna mahatā bhinnaḥ sēturiva kṣaran |
durbandhanamidaṁ manyē rājyacchidramasaṁvr̥tam || 4 ||

gatiṁ khara ivāśvasya haṁsasyēva ca vāyasaḥ |
nānvētumutsahē rāma tava mārgamarindama || 5 ||

yathā cārōpitō vr̥kṣō jātaścāntarnivēśanē |
mahāṁśca sudurārōhō mahāskandhaḥ praśākhavān || 6 ||

śīryēta puṣpitō bhūtvā na phalāni pradarśayan |
tasya nānubhavēdarthaṁ yasya hētōḥ sa rōpyatē || 7 ||

ēṣōpamā mahābāhō tvadarthaṁ vēttumarhasi |
yadyasmānmanujēndra tvaṁ bhaktānbhr̥tyānna śādhi hi || 8 ||

jagadadyābhiṣiktaṁ tvāmanupaśyatu sarvataḥ |
pratapantamivādityaṁ madhyāhnē dīptatējasam || 9 ||

tūryasaṅghātanirghōṣaiḥ kāñcīnūpuranisvanaiḥ |
madhurairgītaśabdaiśca pratibudhyasva rāghava || 10 ||

yāvadāvartatē cakraṁ yāvatī ca vasundharā |
tāvattvamiha sarvasya svāmitvamanuvartaya || 11 ||

bharatasya vacaḥ śrutvā rāmaḥ parapurañjayaḥ |
tathēti pratijagrāha niṣasādāsanē śubhē || 12 ||

tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ |
sukhahastāḥ suśīghrāśca rāghavaṁ paryupāsata || 13 ||

pūrvaṁ tu bharatē snātē lakṣmaṇē ca mahābalē |
sugrīvē vānarēndrē ca rākṣasēndrē vibhīṣaṇē || 14 ||

viśōdhitajaṭaḥ snātaścitramālyānulēpanaḥ |
mahārhavasanō rāmastasthau tatra śriyā jvalan || 15 ||

pratikarma ca rāmasya kārayāmāsa vīryavān |
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ || 16 ||

pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ |
ātmanaiva tadā cakrurmanasvinyō manōharam || 17 ||

tatō vānarapatnīnāṁ sarvāsāmēva śōbhanam |
cakāra yatnātkausalyā prahr̥ṣṭā putralālasā || 18 ||

tataḥ śatrughnavacanātsumantrō nāma sārathiḥ |
yōjayitvā:’bhicakrāma rathaṁ sarvāṅgaśōbhanam || 19 ||

arkamaṇḍalasaṅkāśaṁ divyaṁ dr̥ṣṭvā rathōttamam |
ārurōha mahābāhū rāmaḥ satyaparākramaḥ || 20 ||

sugrīvō hanumāṁścaiva mahēndrasadr̥śadyutī |
snātau divyanibhairvastrairjagmatuḥ śubhakuṇḍalau || 21 ||

varābharaṇasampannā yayustāḥ śubhakuṇḍalāḥ |
sugrīvapatnyaḥ sītā ca draṣṭuṁ nagaramutsukāḥ || 22 ||

ayōdhyāyāṁ tu sacivā rājñō daśarathasya yē |
purōhitaṁ puraskr̥tya mantrayāmāsurarthavat || 23 ||

aśōkō vijayaścaiva sumantraścaiva saṅgatāḥ |
mantrayanrāmavr̥ddhyarthamr̥ddhyarthaṁ nagarasya ca || 24 ||

sarvamēvābhiṣēkārthaṁ jayārhasya mahātmanaḥ |
kartumarhatha rāmasya yadyanmaṅgalapūrvakam || 25 ||

iti tē mantriṇaḥ sarvē sandiśya tu purōhitam |
nagarānniryayustūrṇaṁ rāmadarśanabuddhayaḥ || 26 ||

hariyuktaṁ sahasrākṣō rathamindra ivānaghaḥ |
prayayau rathamāsthāya rāmō nagaramuttamam || 27 ||

jagrāha bharatō raśmīñśatrughnaśchatramādadē |
lakṣmaṇō vyajanaṁ tasya mūrdhni samparyavījayat || 28 ||

śvētaṁ ca vālavyajanaṁ jagrāha purataḥ sthitaḥ |
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ || 29 ||

r̥ṣisaṅghaistadā:’:’kāśē dēvaiśca samarudgaṇaiḥ |
stūyamānasya rāmasya śuśruvē madhuradhvaniḥ || 30 ||

tataḥ śatruñjayaṁ nāma kuñjaraṁ parvatōpamam |
ārurōha mahātējāḥ sugrīvaḥ plavagarṣabhaḥ || 31 ||

navanāgasahasrāṇi yayurāsthāya vānarāḥ |
mānuṣaṁ vigrahaṁ kr̥tvā sarvābharaṇabhūṣitāḥ || 32 ||

śaṅkhaśabdapraṇādaiśca dundubhīnāṁ ca nissvanaiḥ |
prayayau puruṣavyāghrastāṁ purīṁ harmyamālinīm || 33 ||

dadr̥śustē samāyāntaṁ rāghavaṁ sapurassaram |
virājamānaṁ vapuṣā rathēnātirathaṁ tadā || 34 ||

tē vardhayitvā kākutsthaṁ rāmēṇa pratinanditāḥ |
anujagmurmahātmānaṁ bhrātr̥bhiḥ parivāritam || 35 ||

amātyairbrāhmaṇaiścaiva tathā prakr̥tibhirvr̥taḥ |
śriyā virurucē rāmō nakṣatrairiva candramāḥ || 36 ||

sa purōgāmibhistūryaistālasvastikapāṇibhiḥ |
pravyāharadbhirmuditairmaṅgalāni yayau vr̥taḥ || 37 ||

akṣataṁ jātarūpaṁ ca gāvaḥ kanyāstathā dvijāḥ |
narā mōdakahastāśca rāmasya puratō yayuḥ || 38 ||

sakhyaṁ ca rāmaḥ sugrīvē prabhāvaṁ cānilātmajē |
vānarāṇāṁ ca tatkarma rākṣasānāṁ ca tadbalam |
vibhīṣaṇasya samyōgamācacakṣē ca mantriṇām || 39 ||

śrutvā tu vismayaṁ jagmurayōdhyāpuravāsinaḥ || 40 ||

dyutimānētadākhyāya rāmō vānarasaṁvr̥taḥ |
hr̥ṣṭapuṣṭajanākīrṇāmayōdhyāṁ pravivēśa ha || 41 ||

tatō hyabhyucchrayanpaurāḥ patākāstē gr̥hē gr̥hē || 42 ||

aikṣvākādhyuṣitaṁ ramyamāsasāda piturgr̥ham || 43 ||

athābravīdrājasutō bharataṁ dharmiṇāṁ varam |
arthōpahitayā vācā madhuraṁ raghunandanaḥ || 44 ||

piturbhavanamāsādya praviśya ca mahātmanaḥ |
kausalyāṁ ca sumitrāṁ ca kaikēyīmabhivādya ca || 45 ||

yacca madbhavanaṁ śrēṣṭhaṁ sāśōkavanikaṁ mahat |
muktāvaiḍūryasaṅkīrṇaṁ sugrīvāya nivēdaya || 46 ||

tasya tadvacanaṁ śrutvā bharataḥ satyavikramaḥ |
pāṇau gr̥hītvā sugrīvaṁ pravivēśa tamālayam || 47 ||

tatastailapradīpāṁśca paryaṅkāstaraṇāni ca |
gr̥hītvā viviśuḥ kṣipraṁ śatrughnēna pracōditāḥ || 48 ||

uvāca ca mahātējāḥ sugrīvaṁ rāghavānujaḥ |
abhiṣēkāya rāmasya dūtānājñāpaya prabhō || 49 ||

sauvarṇānvānarēndrāṇāṁ caturṇāṁ caturō ghaṭān |
dadau kṣipraṁ sa sugrīvaḥ sarvaratnavibhūṣitān || 50 ||

yathā pratyūṣasamayē caturṇāṁ sāgarāmbhasām |
pūrṇairghaṭaiḥ pratīkṣadhvaṁ tathā kuruta vānarāḥ || 51 ||

ēvamuktā mahātmānō vānarā vāraṇōpamāḥ |
utpēturgaganaṁ śīghraṁ garuḍā iva śīghragāḥ || 52 ||

jāmbavāṁśca hanūmāṁśca vēgadarśī ca vānarāḥ |
r̥ṣabhaścaiva kalaśāñjalapūrṇānathānayan || 53 ||

nadīśatānāṁ pañcānāṁ jalaṁ kumbhēṣu cāharan || 54 ||

pūrvātsamudrātkalaśaṁ jalapūrṇamathānayat |
suṣēṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam || 55 ||

r̥ṣabhō dakṣiṇāttūrṇaṁ samudrājjalamāharat |
raktacandanaśākhābhiḥ saṁvr̥taṁ kāñcanaṁ ghaṭam || 56 ||

gavayaḥ paścimāttōyamājahāra mahārṇavāt |
ratnakumbhēna mahatā śītaṁ mārutavikramaḥ || 57 ||

uttarācca jalaṁ śīghraṁ garuḍānilavikramaḥ |
ājahāra sa dharmātmā nalaḥ sarvaguṇānvitaḥ || 58 ||

tatastairvānaraśrēṣṭhairānītaṁ prēkṣya tajjalam |
abhiṣēkāya rāmasya śatrughnaḥ sacivaiḥ saha |
purōhitāya śrēṣṭhāya suhr̥dbhyaśca nyavēdayat || 59 ||

tataḥ sa prayatō vr̥ddhō vasiṣṭhō brāhmaṇaiḥ saha |
rāmaṁ ratnamayē pīṭhē sahasītaṁ nyavēśayat || 60 ||

vasiṣṭhō vāmadēvaśca jābāliratha kāśyapaḥ |
kātyāyanaḥ suyajñaśca gautamō vijayastathā || 61 ||

abhyaṣiñcannaravyāghraṁ prasannēna sugandhinā |
salilēna sahasrākṣaṁ vasavō vāsavaṁ yathā || 62 ||

r̥tvigbhirbrāhmaṇaiḥ pūrvaṁ kanyābhirmantribhistathā |
yōdhaiścaivābhyaṣiñcaṁstē samprahr̥ṣṭāḥ sanaigamaiḥ || 63 ||

sarvauṣadhirasairdivyairdaivatairnabhasi sthitaiḥ |
caturbhirlōkapālaiśca sarvairdēvaiśca saṅgataiḥ || 64 ||

brahmaṇā nirmitaṁ pūrvaṁ kirīṭaṁ ratnaśōbhitam |
abhiṣiktaḥ purā yēna manustaṁ dīptatējasam || 65 ||

tasyānvavāyē rājānaḥ kramādyēnābhiṣēcitāḥ |
sabhāyāṁ hēmakluptāyāṁ śōbhitāyāṁ mahājanaiḥ |
ratnairnānāvidhaiścaiva citritāyāṁ suśōbhanaiḥ || 66 ||

nānāratnamayē pīṭhē kalpayitvā yathāvidhi |
kirīṭēna tataḥ paścādvasiṣṭhēna mahātmanā |
r̥tvigbhirbhūṣaṇaiścaiva samayōkṣyata rāghavaḥ || 67 ||

chatraṁ tu tasya jagrāha śatrughnaḥ pāṇḍuraṁ śubham |
śvētaṁ ca vālavyajanaṁ sugrīvō vānarēśvaraḥ |
aparaṁ candrasaṅkāśaṁ rākṣasēndrō vibhīṣaṇaḥ || 68 ||

mālāṁ jvalantīṁ vapuṣā kāñcanīṁ śatapuṣkarām |
rāghavāya dadau vāyurvāsavēna pracōditaḥ || 69 ||

sarvaratnasamāyuktaṁ maṇiratnavibhūṣitam |
muktāhāraṁ narēndrāya dadau śakrapracōditaḥ || 70 ||

prajagurdēvagandharvā nanr̥tuścāpsarōgaṇāḥ |
abhiṣēkē tadarhasya tadā rāmasya dhīmataḥ || 71 ||

bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ |
gandhavanti ca puṣpāṇi babhūvū rāghavōtsavē || 72 ||

sahasraśatamaśvānāṁ dhēnūnāṁ ca gavāṁ tathā |
dadau śataṁ vr̥ṣānpūrvaṁ dvijēbhyō manujarṣabhaḥ || 73 ||

triṁśatkōṭīrhiraṇyasya brāhmaṇēbhyō dadau punaḥ |
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ || 74 ||

arkaraśmipratīkāśāṁ kāñcanīṁ maṇivigrahām |
sugrīvāya srajaṁ divyāṁ prāyacchanmanujarṣabhaḥ || 75 ||

vaiḍūryamaṇicitrē ca vajraratnavibhūṣitē |
vāliputrāya dhr̥timānaṅgadāyāṅgadē dadau || 76 ||

maṇipravarajuṣṭaṁ ca muktāhāramanuttamam |
sītāyai pradadau rāmaścandraraśmisamaprabham || 77 ||

arajē vāsasī divyē śubhānyābharaṇāni ca |
avēkṣamāṇā vaidēhī pradadau vāyusūnavē || 78 ||

avamucyātmanaḥ kaṇṭhāddhāraṁ janakanandinī |
avaikṣata harīnsarvānbhartāraṁ ca muhurmuhuḥ || 79 ||

tāmiṅgitajñaḥ samprēkṣya babhāṣē janakātmajām |
pradēhi subhagē hāraṁ yasya tuṣṭāsi bhāmini |
pauruṣaṁ vikramō buddhiryasminnētāni sarvaśaḥ || 80 ||

dadau sā vāyuputrāya taṁ hāramasitēkṣaṇā |
hanumāṁstēna hārēṇa śuśubhē vānararṣabhaḥ |
candrāṁśucayagaurēṇa śvētābhrēṇa yathā:’calaḥ || 81 ||

tatō dvividamaindābhyāṁ nīlāya ca parantapaḥ |
sarvānkāmaguṇānvīkṣya pradadau vasudhādhipaḥ || 82 ||

sarvavānaravr̥ddhāśca yē cānyē vānarēśvarāḥ |
vāsōbhirbhūṣaṇaiścaiva yathārhaṁ pratipūjitāḥ || 83 ||

vibhīṣaṇō:’tha sugrīvō hanumān jāmbavāṁstathā |
sarvavānaramukhyāśca rāmēṇākliṣṭakarmaṇā || 84 ||

yathārhaṁ pūjitāḥ sarvaiḥ kāmai ratnaiśca puṣkalaiḥ |
prahr̥ṣṭamanasaḥ sarvē jagmurēva yathāgatam || 85 ||

natvā sarvē mahātmānaṁ tatastē plavagarṣabhāḥ |
visr̥ṣṭāḥ pārthivēndrēṇa kiṣkindhāmabhyupāgaman || 86 ||

sugrīvō vānaraśrēṣṭhō dr̥ṣṭvā rāmābhiṣēcanam |
pūjitaścaiva rāmēṇa kiṣkindhāṁ prāviśatpurīm || 87 ||

[* rāmēṇa sarvakāmaiśca yathārhaṁ pratipūjitaḥ | *]
vibhīṣaṇō:’pi dharmātmā saha tairnairr̥tarṣabhaiḥ |
labdhvā kuladhanaṁ rājā laṅkāṁ prāyādvibhīṣaṇaḥ || 88 ||

sa rājyamakhilaṁ śāsannihatārirmahāyaśāḥ |
rāghavaḥ paramōdāraḥ śaśāsa parayā mudā || 89 ||

uvāca lakṣmaṇaṁ rāmō dharmajñaṁ dharmavatsalaḥ || 90 ||

ātiṣṭha dharmajña mayā sahēmāṁ
gāṁ pūrvarājādhyuṣitāṁ balēna |
tulyaṁ mayā tvaṁ pitr̥bhirdhr̥tā yā
tāṁ yauvarājyē dhuramudvahasva || 91 ||

sarvātmanā paryanunīyamānō
yadā na saumitrirupaiti yōgam |
niyujyamānō:’pi ca yauvarājyē
tatō:’bhyaṣiñcadbharataṁ mahātmā || 92 ||

pauṇḍarīkāśvamēdhābhyāṁ vājapēyēna cāsakr̥t |
anyaiśca vividhairyajñairayajatpārthivarṣabhaḥ || 93 ||

rājyaṁ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ |
śatāśvamēdhānājahrē sadaśvānbhūridakṣiṇān || 94 ||

ājānulambabāhuḥ sa mahāskandhaḥ pratāpavān |
lakṣmaṇānucarō rāmaḥ pr̥thivīmanvapālayat || 95 ||

rāghavaścāpi dharmātmā prāpya rājyamanuttamam |
ījē bahuvidhairyajñaiḥ sasuhr̥jjñātibāndhavaḥ || 96 ||

na paryadēvanvidhavā na ca vyālakr̥taṁ bhayam |
na vyādhijaṁ bhayaṁ vā:’pi rāmē rājyaṁ praśāsati || 97 ||

nirdasyurabhavallōkō nānarthaḥ kaṁ-cidaspr̥śat |
na ca sma vr̥ddhā bālānāṁ prētakāryāṇi kurvatē || 98 ||

sarvaṁ muditamēvāsītsarvō dharmaparō:’bhavat |
rāmamēvānupaśyantō nābhyahiṁsanparasparam || 99 ||

āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ |
nirāmayā viśōkāśca rāmē rājyaṁ praśāsati || 100 ||

rāmō rāmō rāma iti prajānāmabhavankathāḥ |
rāmabhūtaṁ jagadabhūdrāmē rājyaṁ praśāsati || 101 ||

nityapuṣpā nityaphalāstaravaḥ skandhavistr̥tāḥ |
kālē varṣī ca parjanyaḥ sukhasparśaśca mārutaḥ || 102 ||

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā lōbhavivarjitāḥ |
svakarmasu pravartantē tuṣṭāḥ svairēva karmabhiḥ || 103 ||

āsanprajā dharmaratā rāmē śāsati nānr̥tāḥ |
sarvē lakṣaṇasampannāḥ sarvē dharmaparāyaṇāḥ || 104 ||

daśa varṣasahasrāṇi daśa varṣaśatāni ca |
bhrātr̥bhiḥ sahitaḥ śrīmānrāmō rājyamakārayat || 105 ||

(rāmāyaṇa phalaśruti)

dhanyaṁ yaśasyamāyuṣyaṁ rājñāṁ ca vijayāvaham |
ādikāvyamidaṁ tvārṣaṁ purā vālmīkinā kr̥tam |
yaḥ paṭhēcchr̥ṇuyāllōkē naraḥ pāpādvimucyatē || 106 ||

putrakāmastu putrānvai dhanakāmō dhanāni ca |
labhatē manujō lōkē śrutvā rāmābhiṣēcanam || 107 ||

mahīṁ vijayatē rājā ripūṁścāpyadhitiṣṭhati |
rāghavēṇa yathā mātā sumitrā lakṣmaṇēna ca || 108 ||

bharatēnēva kaikēyī jīvaputrāstathā striyaḥ |
bhaviṣyanti sadānandāḥ putrapautrasamanvitāḥ || 109 ||

śrutvā rāmāyaṇamidaṁ dīrghamāyuśca vindati |
rāmasya vijayaṁ caiva sarvamakliṣṭakarmaṇaḥ || 110 ||

śr̥ṇōti ya idaṁ kāvyamārṣaṁ vālmīkinā kr̥tam |
śraddadhānō jitakrōdhō durgāṇyatitaratyasau || 111 ||

samāgamaṁ pravāsāntē labhatē cāpi bāndhavaiḥ |
prārthitāṁśca varānsarvānprāpnuyādiha rāghavāt || 112 ||

śravaṇēna surāḥ sarvē prīyantē saṁ-praśr̥ṇvatām |
vināyakāśca śāmyanti gr̥hē tiṣṭhanti yasya vai || 113 ||

vijayēti mahīṁ rājā pravāsī svastimānvrajēt |
striyō rajasvalāḥ śrutvā putrān sūyuranuttamān || 114 ||

pūjayaṁśca paṭhaṁścēmamitihāsaṁ purātanam |
sarvapāpātpramucyēta dīrghamāyuravāpnuyāt || 115 ||

praṇamya śirasā nityaṁ śrōtavyaṁ kṣatriyairdvijāt |
aiśvaryaṁ putralābhaśca bhaviṣyati na saṁśayaḥ || 116 ||

rāmāyaṇamidaṁ kr̥tsnaṁ śr̥ṇvataḥ paṭhataḥ sadā |
prīyatē satataṁ rāmaḥ sa hi viṣṇuḥ sanātanaḥ || 117 ||

ādidēvō mahābāhurharirnārāyaṇaḥ prabhuḥ |
sākṣādrāmō raghuśrēṣṭhaḥ śēṣō lakṣmaṇa ucyatē || 118 ||

kuṭumbavr̥ddhiṁ dhanadhānyavr̥ddhiṁ
striyaśca mukhyāḥ sukhamuttamaṁ ca |
śr̥tvā śubhaṁ kāvyamidaṁ mahārthaṁ
prāpnōti sarvāṁ bhuvi cārthasiddhim || 119 ||

āyuṣyamārōgyakaraṁ yaśasyaṁ
saubhrātr̥kaṁ buddhikaraṁ sukhaṁ ca |
śrōtavyamētanniyamēna sadbhi-
-rākhyānamōjaskaramr̥ddhikāmaiḥ || 120 ||

ēvamētatpurāvr̥ttamākhyānaṁ bhadramastu vaḥ |
pravyāharata visrabdhaṁ balaṁ viṣṇōḥ pravardhatām || 121 ||

dēvāśca sarvē tuṣyanti grahaṇācchravaṇāttathā |
rāmāyaṇasya śravaṇāttuṣyanti pitarastathā || 122 ||

bhaktyā rāmasya yē cēmāṁ saṁhitāmr̥ṣiṇā kr̥tām |
lēkhayantīha ca narāstēṣāṁ vāsastriviṣṭapē || 123 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē caturviṁśatisahasrikāyāṁ saṁhitāyāṁ yuddhakāṇḍē śrīrāmapaṭ-ṭābhiṣēkō nāma ēkatriṁśaduttaraśatatamaḥ sargaḥ || 124 ||

Also Read:

Sri Rama Pattabhishekam Sarga Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Rama Pattabhishekam Sarga Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top