Templesinindiainfo

Best Spiritual Website

Sri Rudra Kavacham Lyrics in Hindi

Sri Rudrakavacham in Hindi:

॥ श्री रुद्र कवचम् ॥
ओं अस्य श्री रुद्र कवच स्तोत्र महामन्त्रस्य दूर्वासऋषिः अनुष्ठुप् छन्दः त्र्यम्बक रुद्रो देवता ह्रां बीजं श्रीं शक्तिः ह्रीं कीलकं मम मनसोऽभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादि षड्बीजैः षडङ्गन्यासः ॥

ध्यानम् ।
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं ।
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तं ।
नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे ।
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

दूर्वास उवाच ।
प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरं ।
एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥ १ ॥

रुद्र वर्म प्रवक्ष्यामि अङ्ग प्राणस्य रक्षये ।
अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥ २ ॥

रुद्रो मे जाग्रतः पातु पातु पार्श्वौ हरस्तथा ।
शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥ ३ ॥

नेत्रयोस्त्र्यम्बकः पातु मुखं पातु महेश्वरः ।
कर्णयोः पातु मे शम्भुः नासिकायां सदाशिवः ॥ ४ ॥

वागीशः पातु मे जिह्वां ओष्ठौ पात्वम्बिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवां बाहून्-श्चैव पिनाकधृत् ॥ ५ ॥

हृदयं मे महादेवः ईश्वरोव्यात् स्तनान्तरं ।
नाभिं कटिं च वक्षश्च पातु सर्वं उमापतिः ॥ ६ ॥

बाहुमध्यान्तरं चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरं रक्षतु सर्वेशो गात्राणि च यथा क्रमम् ॥ ७ ॥

वज्रशक्तिधरं चैव पाशाङ्कुशधरं तथा ।
गण्डशूलधरं नित्यं रक्षतु त्रिदशेश्वरः ॥ ८ ॥

प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे ।
सन्ध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥ ९ ॥

शीतोष्णा दथकालेषु तुहिनद्रुमकण्टके ।
निर्मनुष्ये समे मार्गे पाहि मां वृषभध्वज ॥ १० ॥

इत्येतद्द्रुद्रकवचं पवित्रं पापनाशनं ।
महादेव प्रसादेन दूर्वास मुनिकल्पितम् ॥ ११ ॥

ममाख्यातं समासेन न भयं तेनविद्यते ।
प्राप्नोति परमाऽरोग्यं पुण्यमायुष्यवर्धनम् ॥ १२ ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनं ।
कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥ १३ ॥

अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥ १४ ॥

त्राहिमां पार्वतीनाथ त्राहिमां त्रिपुरन्तक ।
पाशं खट्वाङ्ग दिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥ १५ ॥

नमस्करोमि देवेश त्राहि मां जगदीश्वर ।
शत्रुमध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥ १६ ॥

गमनागमने चैव त्राहि मां भक्तवत्सल ।
त्वं चित्वमादितश्चैव त्वं बुद्धिस्त्वं परायणम् ॥ १७ ॥

कर्मणामनसा चैव त्वं बुद्धिश्च यथा सदा ।
सर्व ज्वर भयं छिन्दि सर्व शत्रून्निवक्त्याय ॥ १८ ॥

सर्व व्याधिनिवारणं रुद्रलोकं स गच्छति
रुद्रलोकं सगच्छत्योन्नमः ॥

इति स्कन्दपुराणे दूर्वास प्रोक्तं श्री रुद्रकवचं सम्पूर्णम् ॥

Also Read:

Sri Rudra Kavacham Lyrics in Hindi | English | MarathiKannada | Telugu | Tamil

Sri Rudra Kavacham Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top