Templesinindiainfo

Best Spiritual Website

Sri Shiva Hrudayam Lyrics in English

Sri Shiva Hrudayam in English:

॥ śrī śiva hr̥dayam ॥
(dhanyavādaḥ – sadguru śrī śivānandamūrtiḥ)

asya śrī śivahr̥dayastōtra mahāmantrasya vāmadēva r̥ṣiḥ paṅktyaiśchandhaḥ śrīsāmbasadāśiva dēvatāḥ ōṁ bījaṁ namaḥ śaktiḥ śivāyēti kīlakaṁ mama caturvarga phalāptayē śrīsāmbasadāśiva hr̥daya mantra japē viniyōgaḥ |

r̥ṣyādinyāsaḥ |
vāmadēva r̥ṣibhyō namaḥ śirasi | paṅktyaichandasē namaḥ mukhē | śrīsāmbasadāśivāya dēvatāyai namaḥ hr̥di | ōṁ bījāya namaḥ guhyē | namaḥ śaktayē namaḥ pādayōḥ | śivāyēti kīlakāya namaḥ nābhau | viniyōgāya namaḥ idi karasampuṭē |

karanyāsaḥ |
ōṁ sadāśivāya aṅguṣṭhābhyāṁ namaḥ |
naṁ gaṅgādharāya tarjanībhyāṁ namaḥ |
maṁ mr̥tyuñjayāya madhyamābhyāṁ namaḥ |
śiṁ śūlapāṇayē anāmikābhyāṁ namaḥ |
vāṁ pinākapāṇayē kaniṣṭhikābhyāṁ namaḥ |
yaṁ umāpatayē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
ōṁ sadāśivāya hr̥dayāya namaḥ |
naṁ gaṅgādharāya śirasē svāhā |
maṁ mr̥tyuñjayāya śikhāyai vaṣaṭ |
śiṁ śūlapāṇayē kavacāya hum |
vāṁ pinākapāṇayē nētratrayāya vauṣaṭ |
yaṁ umāpatayē astrāya phaṭ |
bhūrbhuvassuvarōmitidigbhandhaḥ |

dhyānam |

vāmāṅkanyasta vāmētara karakamalāyāstathā vāmahasta
nyastā raktōtpalāyāḥ stanaparivilasadvāmahasta priyāyāḥ |
sarvākalpābhirāmō dhr̥ta paraśuḥ mr̥gābhīṣṭadaḥ kāñcanābhaḥ
dhyēyaḥ padmāsanasthaḥ smara lalitavapuḥ sampadē pārvatīśaḥ ||

ōṁ praṇavō mē śiraḥ pātu māyābījaṁ śikhāṁ mama |
prāsādō hr̥dayaṁ pātu namō nābhiṁ sadā:’vatu || 1 ||

liṅgaṁ mē śivaḥ pāyādaṣṭārṇaṁ sarvasandhiṣu |
dhr̥vaḥ pādayugaṁ pātu kaṭiṁ māyāsadā:’vatu || 2 ||

namaḥ śivāya kaṇṭhaṁ mē śirō māyāsadā:’vatu |
śaktyaṣṭārṇaḥ sadā pāyādāpādatalamastakam || 3 ||

sarvadikṣu ca varṇavyāhr̥t pañcārṇaḥ pāpanāśanaḥ |
vāgbījapūrvaḥ pañcārṇō vācāṁ siddhiṁ prayacchatu || 4 ||

lakṣmīṁ diśatu lakṣyārthaḥ kāmādya kāmamicchatu |
parāpūrvastu pañcārṇaḥ paralōkaṁ prayacchatu || 5 ||

mōkṣaṁ diśatu tārādyaḥ kēvalaṁ sarvadā:’vatu |
tryakṣarī sahitaḥ śaṁbhuḥ tridivaṁ samprayacchatu || 6 ||

saubhāgya vidyā sahitaḥ saubhāgyaṁ mē prayacchatu |
ṣōḍaśī sampuṭataḥ śaṁbhuḥ sarvadā māṁ prarakṣatu || 7 ||

ēvaṁ dvādaśa bhēdāni vidyāyāḥ sarvadā:’vatu |
sarvamantrasvarūpaśca śivaḥ pāyānnirantaram || 8 ||

yantrarūpaḥ śivaḥ pātu sarvakālaṁ mahēśvaraḥ |
śivasyapīṭhaṁ māṁ pātu gurupīṭhasya dakṣiṇē || 9 ||

vāmē gaṇapatiḥ pātu śrī durgā puratō:’vatu |
kṣētrapālaḥ paścimē tu sadā pātu sarasvatī || 10 ||

ādhāraśaktiḥ kālāgnirudrō māṇḍūka sañjñitaḥ |
ādikūrmō varāhaśca anantaḥ pr̥thivī tathā || 11 ||

ētānmāṁ pātu pīṭhādhaḥ sthitāḥ sarvatra dēvatāḥ |
mahārṇavē jalamayē māṁ pāyāt amr̥tārṇavaḥ || 12 ||

ratnadvīpē ca māṁ pātu saptadvīpēśvaraḥ tathā |
tathā hēmagiriḥ pātu girikānana bhūmiṣu || 13 ||

māṁ pātu nandanōdyānaṁ vāpikōdyāna bhūmiṣu |
kalpavr̥kṣaḥ sadā pātu mama kalpasahētuṣu || 14 ||

bhūmau māṁ pātu sarvatra sarvadā maṇibhūtalam |
gr̥haṁ mē pātu dēvasya ratnanirmita maṇḍapam || 15 ||

āsanē śayanē caiva ratnasiṁhāsanaṁ tathā |
dharmaṁ jñānaṁ ca vairāgyamaiśvaryaṁ cā:’nugacchatu || 16 ||

athā:’jñānamavairāgyamanaiśvaryaṁ ca naśyatu |
sattvarajastamaścaiva guṇān rakṣantu sarvadā || 17 ||

mūlaṁ vidyā tathā kandō nālaṁ padmaṁ ca rakṣatu |
patrāṇi māṁ sadā pātu kēsarāḥ karṇikā:’vatu || 18 ||

maṇḍalēṣu ca māṁ pātu sōmasūryāgnimaṇḍalam |
ātmā:’tmānaṁ sadā pātu antarātmā:’ntarātmakam || 19 ||

pātu māṁ paramātmā:’pi jñānātmā parirakṣatu |
vāmā jyēṣṭhā tathā śrēṣṭhā raudrī kālī tathaiva ca || 20 ||

kalapūrvā vikaraṇī balapūrvā tathaiva ca |
balapramathanī cāpi sarvabhūtadamanyatha || 21 ||

manōnmanī ca navamī ētā māṁ pātu dēvatāḥ |
yōgapīṭhaḥ sadā pātu śivasya paramasya mē || 22 ||

śrīśivō mastakaṁ pātu brahmarandhramumā:’vatu |
hr̥dayaṁ hr̥dayaṁ pātu śiraḥ pātu śirō mama || 23 ||

śikhāṁ śikhā sadā pātu kavacaṁ kavacō:’vatu |
nētratrayaṁ pātu hastau astraṁ ca rakṣatu || 24 ||

lalāṭaṁ pātu hr̥llēkhā gaganaṁ nāsikā:’vatu |
rākā gaṇḍayugaṁ pāṭu ōṣṭhau pātu karālikaḥ || 25 ||

jihvāṁ pātu mahēṣvāsō gāyatrī mukhamaṇḍalam |
tālumūlaṁ tu sāvitrī jihvāmūlaṁ sarasvatī || 26 ||

vr̥ṣadhvajaḥ pātu kaṇṭhaṁ kṣētrapālō bhujau mama |
caṇḍīśvaraḥ pātu vakṣō durgā kukṣiṁ sadā:’vatu || 27 ||

skandō nābhiṁ sadā pātu nandī pātu kaṭidvayam |
pārśvau vighnēśvaraḥ pātu pātu sēnāpatirvalim || 28 ||

brāhmīliṅgaṁ sadā pāyādasitāṅgādibhairavāḥ |
rurubhairava yuktā ca gudaṁ pāyānmahēśvaraḥ || 29 ||

caṇḍayuktā ca kaumārī cōruyugmaṁ ca rakṣatu |
vaiṣṇavī krōdhasamyuktā jānuyugmaṁ sadā:’vatu || 30 ||

unmattayuktā vārāhī jaṅghāyugmaṁ prarakṣatu |
kapālayuktā māhēndrī gulphau mē parirakṣatu || 31 ||

cāmuṇḍā bhīṣaṇayutā pādapr̥ṣṭhē sadā:’vatu |
saṁhārēṇayutā lakṣmī rakṣēt pādatalē ubhē || 32 ||

pr̥thagaṣṭau mātarastu nakhān rakṣantu sarvadā |
rakṣantu rōmakūpāṇi asitāṅgādibhairavāḥ || 33 ||

vajrahastaśca māṁ pāyādindraḥ pūrvē ca sarvadā |
āgnēyyāṁ diśi māṁ pātu śakti hastō:’nalō mahān || 34 ||

daṇḍahastō yamaḥ pātu dakṣiṇādiśi sarvadā |
nirr̥tiḥ khaḍgahastaśca nairr̥tyāṁ diśi rakṣatu || 35 ||

pratīcyāṁ varuṇaḥ pātu pāśahastaśca māṁ sadā |
vāyavyāṁ diśi māṁ pātu dhvajahastaḥ sadāgatiḥ || 36 ||

udīcyāṁ tu kubērastu gadāhastaḥ pratāpavān |
śūlapāṇiḥ śivaḥ pāyāt īśānyāṁ diśi māṁ sadā || 37 ||

kamaṇḍaludharō brahmā ūrthvaṁ māṁ parirakṣatu |
athastādviṣṇuravyaktaścakrapāṇiḥ sadā:’vatu || 38 ||

ōṁ hrauṁ īśānō mē śiraḥ pāyāt |
ōṁ hraiṁ mukhaṁ tatpuruṣō:’vatu || 39 ||

ōṁ hrūṁ aghōrō hr̥dayaṁ pātu |
ōṁ hrīṁ vāmadēvastu guhyakam || 40 ||

ōṁ hrāṁ sadyōjātastu mē pādau |
ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ pātu mē śikhām || 41 ||

phalaśruti |
anuktamapi yat sthānaṁ tatsarvaṁ śaṅkarō:’vatu |
iti mē kathitaṁ nandin śivasya hr̥dayaṁ param || 42 ||

mantrayantrastha dēvānāṁ rakṣaṇātmakamadbhutam |
sahasrāvartanātsiddhiṁ prāpnuyānmantravittamaḥ || 43 ||

śivasya hr̥dayēnaiva nityaṁ saptābhimantritam |
tōyaṁ pītvēpsitāṁ siddhiṁ maṇḍalāllabhatē naraḥ || 44 ||

vandhyā putravatī bhūyāt rōgī rōgāt vimucyatē |
candra sūryagrahē nadyāṁ nābhimātrōdakē sthitaḥ || 45 ||

mōkṣāntaṁ prajēpēdbhaktyā sarvasiddhīśvarō bhavēt |
rudrasaṅkhyā japādrōgī nīrōgī jāyatē kṣaṇāt || 46 ||

upōṣitaḥ pradōṣē ca śrāvaṇyāṁ sōmavāsarē |
śivaṁ sampūjya yatnēna hr̥dayaṁ tatparō japēt || 47 ||

kr̥trimēṣu ca rōgēṣu vātapittajvarēṣu ca |
trisaptamantritaṁ tōyaṁ pītvā:’rōgyamavāpnuyāt || 48 ||

nityamaṣṭōttaraśataṁ śivasya hr̥dayaṁ japēt |
maṇḍalāllabhatē nandin siddhidaṁ nātra saṁśayaḥ || 49 ||

kiṁ bahūktēna nandīśa śivasya hr̥dayasya ca |
japitvātu mahēśasya vāhanatvamavāpsyasi || 50 ||

iti śrīliṅgapurāṇē uttarabhāgē vāmadēva nandīśvara saṁvādē śivahr̥dayastōtra nirūpaṇaṁ nāma aṣṭaṣaṣṭitamōdhyāyaḥ samāptaḥ |

Also Read:

Sri Shiva Hrudayam Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Shiva Hrudayam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top