Templesinindiainfo

Best Spiritual Website

Sri Shiva Padadi Kesantha Varnana Stotram lyrics in English

Shri Siva Padadi Kesantha Varnana Stotram in English:

॥ śrī śiva pādādikēśāntavarṇana stōtram ॥
kalyāṇaṁ nō vidhattāṁ kaṭakataṭalasatkalpavāṭīnikuñja-
krīḍāsaṁsaktavidyādharanikaravadhūgītarudrāpadānaḥ |
tārairhērambanādaistaralitaninadattārakārātikēkī
kailāsaḥ śarvanirvr̥tyabhijanakapadaḥ sarvadā parvatēndraḥ || 1 ||

yasya prāhuḥ svarūpaṁ sakaladiviṣadāṁ sārasarvasvayōgaṁ
yasyēṣuḥ śār̆ṅgadhanvā samajani jagatāṁ rakṣaṇē jāgarūkaḥ |
maurvī darvīkarāṇāmapi ca paribr̥ḍhaḥ pūstrayī sā ca lakṣyaṁ
sō:’vyādavyājamasmānaśivabhidaniśaṁ nākināṁ śrīpinākaḥ || 2 ||

ātaṅkāvēgahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṁ
mātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ |
krūraḥ sūrāyutānāmapi ca paribhavaṁ svīyabhāsā vitanva-
nghōrākāraḥ kuṭhārō dr̥ḍhataraduritākhyāṭavīṁ pāṭayēnnaḥ || 3 ||

kālārātēḥ karāgrē kr̥tavasatiruraḥśāṇaśātō ripūṇāṁ
kālē kālē kulādripravaratanayayā kalpitasnēhalēpaḥ |
pāyānnaḥ pāvakārciḥprasarasakhamukhaḥ pāpahantā nitāntaṁ
śūlaḥ śrīpādasēvābhajanarasajuṣāṁ pālanaikāntaśīlaḥ || 4 ||

dēvasyāṅkāśrayāyāḥ kulagiriduhiturnētrakōṇapracāra-
prastārānatyudārānpipaṭhiṣuriva yō nityamatyādarēṇa |
ādhattē bhaṅgituṅgairaniśamavayavairantaraṅgaṁ samōdaṁ
sōmāpīḍasya sō:’yaṁ pradiśatu kuśalaṁ pāṇiraṅgaḥ kuraṅgaḥ || 5 ||

kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghōraghōṣaiḥ
kaṇṭhārāvairaṅkuṭhairapi bharitajagaccakravālāntarālaḥ |
caṇḍaḥ prōddaṇḍaśr̥ṅgaḥ kakudakabalitōttuṅgakailāsaśr̥ṅgaḥ
kaṇṭhēkālasya vāhaḥ śamayatu śamalaṁ śāśvataḥ śākvarēndraḥ || 6 ||

niryaddānāmbudhārāparimalataralībhūtarōlambapālī-
jhaṅkāraiḥ śaṅkarādrēḥ śikharaśatadarīḥ pūrayanbhūrighōṣaiḥ |
śārvaḥ sauvarṇaśailapratimapr̥thuvapuḥ sarvavighnāpahartā
śarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṁ svastidō hastivaktraḥ || 7 ||

yaḥ puṇyairdēvatānāṁ samajani śivayōḥ ślāghyavīryaikamatyā-
dyannāmni śrūyamāṇē ditijabhaṭaghaṭā bhītibhāraṁ bhajantē |
bhūyātsō:’yaṁ vibhūtyai niśitaśaraśikhāpāṭitakrauñcaśailaḥ
saṁsārāgādhakūpōdarapatitasamuttārakastārakāriḥ || 8 ||

ārūḍhaḥ prauḍhavēgapravijitapavanaṁ tuṅgatuṅgaṁ turaṅgaṁ
cēlaṁ nīlaṁ vasānaḥ karatalavilasatkāṇḍakōdaṇḍadaṇḍaḥ |
rāgadvēṣādinānāvidhamr̥gapaṭalībhītikr̥dbhūtabhartā
kurvannākhēṭalīlāṁ parilasatu manaḥkānanē māmakīnē || 9 ||

ambhōjābhyāṁ ca rambhārathacaraṇalatādvandvakumbhīndrakumbhai-
rbimbēnēndōśca kambōrupari vilasatā vidrumēṇōtpalābhyām |
ambhōdēnāpi sambhāvitamupajanitāḍambaraṁ śambarārēḥ
śambhōḥ sambhōgayōgyaṁ kimapi dhanamidaṁ sambhavētsampadē naḥ || 10 ||

vēṇīsaubhāgyavismāpitatapanasutācāruvēṇīvilāsā-
nvāṇīnirdhūtavāṇīkaratalavidhr̥tōdāravīṇāvirāvān |
ēṇīnētrāntabhaṅgīnirasananipuṇāpāṅgakōṇānupāsē
śōṇānprāṇānudūḍhapratinavasuṣamākandalānindumaulēḥ || 11 ||

nr̥ttārambhēṣu hastāhatamurajadhimiddhiṅkr̥tairatyudārai-
ścittānandaṁ vidhattē sadasi bhagavataḥ santataṁ yaḥ sa nandī |
caṇḍīśādyāstathānyē caturaguṇagaṇaprīṇitasvāmisatkā-
rōtkarṣōdyatprasādāḥ pramathaparibr̥ḍhāḥ pāntu santōṣiṇō naḥ || 12 ||

muktāmāṇikyajālaiḥ parikalitamahāsālamālōkanīyaṁ
pratyuptānargharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām |
udyānairadrikanyāparijanavanitāmānanīyaiḥ parītaṁ
hr̥dyaṁ hr̥dyastu nityaṁ mama bhuvanapatērdhāma sōmārdhamaulēḥ || 13 ||

stambhairjambhāriratnapravaraviracitaiḥ sambhr̥tōpāntabhāgaṁ
śumbhatsōpānamārgaṁ śucimaṇinicayairgumbhitānalpaśilpam |
kumbhaiḥ sampūrṇaśōbhaṁ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥ
śambhōḥ sambhāvanīyaṁ sakalamunijanaiḥ svastidaṁ syātsadō naḥ || 14 ||

nyastō madhyē sabhāyāḥ parisaravilasatpādapīṭhābhirāmō
hr̥dyaḥ pādaiścaturbhiḥ kanakamaṇimayairuccakairujjvalātmā ||

vāsōratnēna kēnāpyadhikamr̥dutarēṇāstr̥tō vistr̥taśrīḥ
pīṭhaḥ pīḍābharaṁ naḥ śamayatu śivayōḥ svairasaṁvāsayōgyaḥ || 15 ||

āsīnasyādhipīṭhaṁ trijagadadhipatēraṅghripīṭhānuṣaktau
pāthōjābhōgabhājau parimr̥dulatalōllāsipadmādirēkhau |
pātāṁ pādāvubhau tau namadamarakirīṭōllasaccāruhīra-
śrēṇīśōṇāyamānōnnatanakhadaśakōdbhāsamānau samānau || 16 ||

yannādō vēdavācāṁ nigadati nikhilaṁ lakṣaṇaṁ pakṣikētu-
rlakṣmīsambhōgasaukhyaṁ viracayati yayōścāparē rūpabhēdē |
śambhōḥ sambhāvanīyē padakamalasamāsaṅgatastuṅgaśōbhē
māṅgalẏaṁ naḥ samagraṁ sakalasukhakarē nūpurē pūrayētām || 17 ||

aṅgē śr̥ṅgārayōnēḥ sapadi śalabhatāṁ nētravahnau prayātē
śatrōruddhr̥tya tasmādiṣudhiyugamadhō nyastamagrē kimētat |
śaṅkāmitthaṁ natānāmamarapariṣadāmantaraṅkūrayatta-
tsaṅghātaṁ cāru jaṅghāyugamakhilapatēraṁhasāṁ saṁharēnnaḥ || 18 ||

jānudvandvēna mīnadhvajanr̥varasamudrōpamānēna sākaṁ
rājantau rājarambhākarikarakanakastambhasambhāvanīyau |
ūrū gaurīkarāmbhōruhasarasasamāmardanānandabhājau
cārū dūrīkriyāstāṁ duritamupacitaṁ janmajanmāntarē naḥ || 19 ||

āmuktānargharatnaprakarakarapariṣvaktakalyāṇakāñcī-
dāmnā baddēna dugdhadyutinicayamuṣā cīnapaṭṭāmbarēṇa |
saṁvītē śailakanyāsucaritaparipākāyamāṇē nitambē
nityaṁ narnartu cittaṁ mama nikhilajagatsvāminaḥ sōmamaulēḥ || 20 ||

sandhyākālānurajyaddinakarasarucā kāladhautēna gāḍhaṁ
vyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhēna vītōpamēna |
uddīpraiḥ svaprakāśairupacitamahimā manmathārērudārō
madhyō mithyārthasaddhyaṅmama diśatu sadā saṅgatiṁ maṅgalānām || 21 ||

nābhīcakrālavālānnavanavasuṣamādōhadaśrīparītā-
dudgacchantī purastādudarapathamatikramya vakṣaḥ prayānti |
śyāmā kāmāgamārthaprakathanalipivadbhāsatē yā nikāmaṁ
sā mā sōmārdhamaulēḥ sukhayatu satataṁ rōmavallīmatallī || 22 ||

āślēṣēṣvadrijāyāḥ kaṭhinakucataṭīliptakāśmīrapaṅka-
vyāsaṅgādudyadarkadyutibhirupacitaspardhamuddāmahr̥dyam |
dakṣārātērudūḍhapratinavamaṇimālāvalībhāsamānaṁ
vakṣō vikṣōbhitāghaṁ satatanatijuṣāṁ rakṣatādakṣataṁ naḥ || 23 ||

vāmāṅkē visphurantyāḥ karatalavilasaccāruraktōtpalāyāḥ
kāntāyā vāmavakṣōruhabharaśikharōnmardanavyagramēkam |
anyāṁstrīnapyudārānvaraparaśumr̥gālaṅkr̥tānindumaulē-
rbāhūnābaddhahēmāṅgadamaṇikaṭakānantarālōkayāmaḥ || 24 ||

sambhrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalōkōpatāpā-
tsaṁvignasyāpi viṣṇōḥ sarabhasamubhayōrvāraṇaprēraṇābhyām |
madhyē traiśaṅkavīyāmanubhavati daśāṁ yatra hālāhalōṣmā
sō:’yaṁ sarvāpadāṁ naḥ śamayatu nicayaṁ nīlakaṇṭhasya kaṇṭhaḥ || 25 ||

hr̥dyairadrīndrakanyāmr̥dudaśanapadairmudritō vidrumaśrī-
ruddyōtantyā nitāntaṁ dhavaladhavalayā miśritō dantakāntyā |
muktāmāṇikyajālavyatikarasadr̥śā tējasā bhāsamānaḥ
sadyōjātasya dadyādadharamaṇirasau sampadāṁ sañcayaṁ naḥ || 26 ||

karṇālaṅkāranānāmaṇinikararucāṁ sañcayairañcitāyāṁ
varṇyāyāṁ svarṇapadmōdaraparivilasatkarṇikāsaṁnibhāyām |
paddhatyāṁ prāṇavāyōḥ praṇatajanahr̥dambhōjavāsasya śambhō-
rnityaṁ naścittamētadviracayatu sukhēnāsikāṁ nāsikāyām || 27 ||

atyantaṁ bhāsamānē ruciratararucāṁ saṅgamātsanmaṇīnā-
mudyaccaṇḍāśudhāmaprasaranirasanaspaṣṭadr̥ṣṭāpadānē |
bhūyāstāṁ bhūtayē naḥ karivarajayinaḥ karṇapāśāvalambē
bhaktālībhālasajjajjanimaraṇalipēḥ kuṇḍalē kuṇḍalē tē || 28 ||

yābhyāṁ kālavyavasthā bhavati tanumatāṁ yō mukhaṁ dēvatānāṁ
yēṣāmāhuḥ svarūpaṁ jagati munivarā dēvatānāṁ trayīṁ tām |
rudrāṇīvaktrapaṅkēruhasatatavihārōtsukēndindirēbhya-
stēbhyastribhyaḥ praṇāmāñjalimuparacayē trīkṣaṇasyēkṣaṇēbhyaḥ || 29 ||

vāmaṁ vāmāṅkagāyā vadanasarasijē vyāvaladvallabhāyā
vyānamrēṣvanyadanyatpunaralikabhavaṁ vītaniḥśēṣaraukṣyam |
bhūyō bhūyōpi mōdānnipatadatidayāśītalaṁ cūtabāṇē
dakṣārērīkṣaṇānāṁ trayamapaharatādāśu tāpatrayaṁ naḥ || 30 ||

yasminnardhēndumugdhadyutinicayatiraskāranistandrakāntau
kāśmīrakṣōdasaṅkalpatamiva ruciraṁ citrakaṁ bhāti nētram |
tasminnullīlacillīnaṭavarataruṇīlāsyaraṅgāyamāṇē
kālārēḥ phāladēśē viharatu hr̥dayaṁ vītacintāntaraṁ naḥ || 31 ||

svāmingaṅgāmivāṅgīkuru tava śirasau māmapītyarthayantīṁ
dhanyāṁ kanyāṁ kharāmśōḥ śirasi vahati kiṁ nvēṣa kāruṇyaśālī |
itthaṁ śaṅkāṁ janānāṁ janayadatighanaṁ kaiśikaṁ kālamēgha-
cchāyaṁ bhūyādudāraṁ tripuravijayinaḥ śrēyasē bhūyasē naḥ || 32 ||

śr̥ṅgārākalpayōgyaiḥ śikharivarasutāsatsakhīhastalūnaiḥ
sūnairābaddhamālāvaliparivilasatsaurabhākr̥ṣṭabhr̥ṅgam |
tuṅgaṁ māṇikyakāntyā parihasitasurāvāsaśailēndraśr̥ṅgaṁ
saṅghaṁ naḥ saṅkaṭānāṁ vighaṭayatu sadā kāṅkaṭīkaṁ kirīṭam || 33 ||

vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisēvānubhāvā-
duttaṁsatvaṁ prayātaḥ sulabhataraghr̥ṇāsyandinaścandramaulēḥ |
tatsēvantāṁ janaghāḥ śivamiti nijayāvasthayaiva bruvāṇaṁ
vandē dēvasya śambhōrmukuṭasughaṭitaṁ mugdhapīyūṣabhānum || 34 ||

kāntyā samphullamallīkusumadhavalayā vyāpya viśvaṁ virāja-
nvr̥ttākārō vitanvanmuhurapi ca parāṁ nirvr̥tiṁ pādabhājām |
sānandaṁ nandidōṣṇā maṇikaṭakavatā vāhyamānaḥ purārēḥ
śvētacchatrākhyaśītadyutirapaharatādāpadastāpadā naḥ || 35 ||

divyākalpōjjvalānāṁ śivagirisutayōḥ pārśvayōrāśritānāṁ
rudrāṇīsatsakhīnāṁ madataralakaṭākṣāñcalairañcitānām |
udvēlladbāhuvallīvilasanasamayē cāmarāndōlanīnā-
mudbhūtaḥ kaṅkaṇālīvalayakalakalō vārayēdāpadō naḥ || 36 ||

svargaukaḥsundarīṇāṁ sulalitavapuṣāṁ svāmisēvāparāṇāṁ
valgadbhūṣāṇi vakrāmbujaparivigalanmugdhagītāmr̥tāni |
nityaṁ nr̥ttanyupāsē bhujavidhutipadanyāsabhāvāvalōka-
pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni || 37 ||

sthānaprāptyā svarāṇāṁ kimapi viśadatāṁ vyañjayanmañjuvīṇā-
svānāvacchinnatālakramamamr̥tamivāsvādyamānaṁ śivābhyām |
nānārāgātihr̥dyaṁ navarasamadhurastōtrajātānuviddhaṁ
gānaṁ vīṇāmaharṣēḥ kalamatilalitaṁ karṇapūrayatāṁ naḥ || 38 ||

cētō jātapramōdaṁ sapadi vidadhati prāṇināṁ vāṇinīnāṁ
pāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā |
svīyārāvēṇa pāthōdhararavapaṭunā nādayantī mayūrīṁ
māyūrī mandabhāvaṁ maṇimurajabhavā mārjanā mārjayēnnaḥ || 39 ||

dēvēbhyō dānavēbhyaḥ pitr̥munipariṣatsiddhavidyādharēbhyaḥ
sādhyēbhyaścāraṇēbhyō manujapaśupatajjātikīṭādikēbhyaḥ |
śrīkailāsaprarūḍhāstr̥ṇaviṭapimukhāścāpi yē santi tēbhyaḥ
sarvēbhyō nirvicāraṁ natimuparacayē śarvapādāśrayēbhyaḥ || 40 ||

dhyāyannitthaṁ prabhātē pratidivasamidaṁ stōtraratnaṁ paṭhēdyaḥ
kiṁ vā brūmastadīyaṁ sucaritamathavā kīrtayāmaḥ samāsāt |
sampajjātaṁ samagraṁ sadasi bahumatiṁ sarvalōkapriyatvaṁ
samprāpyāyuḥśatāntē padamayati parabrahmaṇō manmathārēḥ || 41 ||

Also Read:

Sri Shiva Padadi Kesantha Varnana Stotram in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Shiva Padadi Kesantha Varnana Stotram lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top