Shivaraksha Stotram in Marathi:
॥ शिवरक्शास्तोत्रं ॥
श्री गणेशाय नमः ||
अस्य श्रीशिवरक्शास्तोत्रमन्त्रस्य याघ्य़वल्क्य ऋश्हिः ||
श्री सदाशिवो देवता || अनुश्ह्टप च्हन्दः ||
श्रीसदाशिवप्रीत्यर्थं शिवरक्शास्तोत्रजपे विनियोगः ||
चरितं देवदेवस्य महादेवस्य पावनम |
अपारं परमोदारं चतुर्वर्गस्य साधनम || १ ||
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम |
शिवं ध्यात्वा दशभुजं शिवरक्शां पठेन्नरः || २ ||
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः |
नयने मदनध्वंसी कर्णो सर्पविभूश्हण || ३ ||
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः |
जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः || ४ ||
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः |
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक || ५ ||
हृदयं शंकरः पातु जठरं गिरिजापतिः |
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः || ६ ||
सक्थिनी पातु दीनार्तशरणागतवत्सलः ||
उरू महेश्वरः पातु जानुनी जगदीश्वरः || ७ ||
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ||
चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः || ८ ||
एतां शिवबलोपेतां रक्शां यः सुकृती पठेत |
स भुक्त्वा सकलान्कामान शिवसायुज्यमाप्नुयात || ९ ||
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये |
दूरादाशु पलायन्ते शिवनामाभिरक्शणात || १० ||
अभयङ्करनामेदं कवचं पार्वतीपतेः |
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत_त्रयम || ११ ||
इमां नारायणः स्वप्ने शिवरक्शां यथा |अ |अदिशत |
प्रातरुत_थाय योगीन्द्रो याघ्य़वल्क्यः तथा |अलिखत || १२ ||
|| इति श्रीयाघ्य़वल्क्यप्रोक्तं शिवरक्शास्तोत्रं सम्पूर्णम ||
Also Read:
Sri Shiva Raksha Stotram Lyrics in Hindi | English | Marathi | Kannada | Telugu | Tamil