Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Manasa Puja Stotram Lyrics in English

Sri Subrahmanya Manasa Puja Stotram English Lyrics:

śrī subrahmaṇya mānasapūjā stōtram
śrīmanmērudharādharādhipa mahāsaubhāgyasaṁśōbhitē
mandāradrumavāṭikāparivr̥tē śrīskandaśailēmalē
saudhē hāṭakanirmitē maṇimayē sanmaṇṭapābhyantarē
brahmānandaghanaṁ guhākhyamanaghaṁ siṁhāsanaṁ cintayē || 1 ||

madanāyutalāvaṇyaṁ navyāruṇaśatāruṇam |
nīlajīmūtacikuraṁ ardhēndu sadr̥śālikam || 2 ||

puṇḍarīkaviśālākṣaṁ pūrṇacandranibhānanam |
cāmpēya vilasannāsaṁ mandahāsāñcitōrasam || 3 ||

gaṇḍasthalacalacchōtra kuṇḍalaṁ cārukandharam |
karāsaktakanaḥdaṇḍaṁ ratnahārāñcitōrasam || 4 ||

kaṭītaṭalasaddivyavasanaṁ pīvarōrukam |
surāsurādikōṭīra nīrājitapadāmbujam || 5 ||

nānāratna vibhūṣāḍhyaṁ divyacandanacarcitam |
sanakādi mahāyōgi sēvitaṁ karuṇānidhim || 6 ||

bhaktavāñchitadātāraṁ dēvasēnāsamāvr̥tam |
tējōmayaṁ kārtikēyaṁ bhāvayē hr̥dayāmbujē || 7 ||

āvāhayāmi viśvēśaṁ mahāsēnaṁ mahēśvaram |
tējastrayātmakaṁ pīṭhaṁ śarajanman gr̥hāṇa bhōḥ || 8 ||

anavadyaṁ gr̥hāṇēśa pādyamadya ṣaḍānana |
pārvatīnandanānarghyaṁ arpayāmyarghyamadbhutam || 9 ||

ācamyatāmagnijāta svarṇapātrōdyatairjalaiḥ |
pañcāmr̥tarasairdivyaiḥ sudhāsamavibhāvitaiḥ || 10 ||

dadhikṣīrājyamadhubhiḥ pañcagavyaiḥ phalōdakaiḥ |
nānāphalarasairdivyairnārikēlaphalōdakaiḥ || 11 ||

divyauṣadhirasaiḥ svarṇaratnōdaka kuśōdakaiḥ |
himāmbucandanarasairghanasārādivāsitaiḥ || 12 ||

brahmāṇḍōdaramadhyastha tīrthaiḥ paramapāvanaiḥ |
pāvanaṁ paramēśāna tvāṁ tīrthaiḥ snāpayāmyaham || 13 ||

sudhōrmikṣīradhavalaṁ bhasmanōdhūlyatāvakam |
sauvarṇavāsasākāyāṁ vēṣṭayē:’bhīṣṭasiddhayē || 14 ||

yajñōpavītaṁ sujñānadāyinē tē:’rpayē guham |
kirīṭahārakēyūra bhūṣaṇāni samarpayē || 15 ||

rōcanāgarukastūrī sitābhramasr̥ṇānvitam |
gandhasāraṁ surabhilaṁ surēśābhyupagamyatām || 16 ||

racayē tilakaṁ phālē gandhaṁ mr̥gamadēna tē |
akṣayyaphaladānarghānakṣatānarpayē prabhō || 17 ||

kumudōtpala kahlāra kamalaiḥ śatapatrakaiḥ |
jātīcampakapunnāga vakulaiḥ karavīrakaiḥ || 18 ||

dūrvāpravālamālūra mācīmaruvapatrakaiḥ |
akīṭādihatairnavyaiḥ kōmalaistulasīdalaiḥ || 19 ||

pāvanaiścandrakadalī kusumairnandivardhanaiḥ |
navamālālikābhiḥ matallikātallajairapi || 20 ||

kuraṇḍairapi śamyākaiḥ mandārairatisundaraiḥ |
agarhitaiśca barhiṣṭhaḥ pāṭīdaiḥ pārijātakaiḥ || 21 ||

āmōdakusumairanyaiḥ pūjayāmi jagatpatim |
dhūpō:’yaṁ gr̥hyatāṁ dēva ghrāṇēndriya vimōhakam || 22 ||

sarvāntaratamōhantrē guha tē dīpamarpayē |
sadyaḥ samābhr̥taṁ divyamamr̥taṁ tr̥ptihētukam || 23 ||

sālyānnamadbhutaṁ navyaṁ gōghr̥taṁ sūpasaṅgatam |
kadalīnārikēlāmr̥dhānyādyurvārukādibhiḥ || 24 ||

racitairharitairdivya khacarībhiḥ suparpaṭaiḥ |
sarvasaṁstārasampūrṇairājyapakvairatipriyaiḥ || 25 ||

rambhāpanasakūśmāṇḍāpūpā niṣpakvamantaraiḥ |
vidārikā kāravēlla paṭōlī tagarōnmukhaiḥ || 26 ||

śākairbahuvidhairanyaiḥ vaṭakairvaṭusaṁskr̥taiḥ |
sasūpasāranirgamya saracīsurasēna ca || 27 ||

kūśmāṇḍakhaṇḍakalita taptaka rasanēna ca |
supakvacitrānnaśataiḥ laḍḍukēḍḍumakādibhiḥ || 28 ||

sudhāphalāmr̥tasyandimaṇḍaka kṣīramaṇḍakaiḥ |
māṣāpūpagulāpūpa gōdhūmāpūpa śarkaraiḥ || 29 ||

śaśāṅkakiraṇōdbhāsi pōlikā śaṣkulīmukhaiḥ |
bhakṣyairanyaiḥ suruciraiḥ pāyasaiśca rasāyanaiḥ || 30 ||

lēhyairuccāvacaiḥ khaṇḍaśarkarāphāṇitādibhiḥ |
guḍōdakairnārikēlarasairikṣurasairapi || 31 ||

kūrcikābhiranēkābhiḥ maṇḍikābhirupaskr̥tam |
kadalīcūtapanasagōstanī phalarāśibhiḥ || 32 ||

nāraṅga śr̥ṅgabēraila marīcairlikucādibhiḥ |
upadaṁśaiḥ śaraccandra gauragōdadhisaṅgatam || 33 ||

jambīrarasakaisaryā hiṅgusaindhavanāgaraiḥ |
lasatājaladagrēṇa pānīyēna samāśritam || 34 ||

hēmapātrēṣu sarasaṁ sāṅgaryēṇa ca kalpitam |
nityatr̥pta jagannātha tārakārē surēśvara || 35 ||

naivēdyaṁ gr̥hyatāṁ dēva kr̥payā bhaktavatsala |
sarvalōkaikavarada mr̥tyō durdaityarakṣasām || 36 ||

gandhōdakēna tē hastau kṣālayāmi ṣaḍānana |
ēlālavaṅgakarpūra jātīphalasugandhilām || 37 ||

vīṭīṁ sēvaya sarvēśa cēṭīkr̥ta jagatraya |
dattērnīrājayāmi tvāṁ karpūraprabhayānaya || 38 ||

puṣpāñjaliṁ pradāsyāmi svarṇapuṣpākṣatairyutam |
chatrēṇa cāmarēṇāpi nr̥ttagītādibhirguha || 39 ||

rājōpacārairakhilaiḥ santuṣṭō bhava matprabhō |
pradakṣiṇaṁ karōmi tvāṁ viśvātmaka namō:’stu tē || 40 ||

sahasrakr̥tvō racayē śirasā tē:’bhivādanam |
aparādhasahasrāṇi sahasva karuṇākara || 41 ||

namaḥ sarvāntarasthāya namaḥ kaivalyahētavē |
śrutiśīrṣakagamyāya namaḥ śaktidharāya tē || 42 ||

mayūravāhanasyēdaṁ mānasaṁ ca prapūjanam |
yaḥ karōti sakr̥dvāpi guhastasya prasīdati || 43 ||

iti śrī subrahmaṇya mānasa pūjā |

Also Read:

Sri Subrahmanya Manasa Puja Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmanya Manasa Puja Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top