Templesinindiainfo

Best Spiritual Website

Sri Subrahmanya Trishati Namavali Lyrics in English

Subrahmanya Trishati Namavali English Lyrics:

śrī subrahmaṇya triśatī nāmāvalī
ōṁ śrīṁ sauṁ śaravaṇabhavāya namaḥ |
ōṁ śaraccandrāyutaprabhāya namaḥ |
ōṁ śaśāṅkaśēkharasutāya namaḥ |
ōṁ śacīmāṅgalyarakṣakāya namaḥ |
ōṁ śatāyuṣyapradātrē namaḥ |
ōṁ śatakōṭiraviprabhāya namaḥ |
ōṁ śacīvallabhasuprītāya namaḥ |
ōṁ śacīnāyakapūjitāya namaḥ |
ōṁ śacīnāthacaturvaktradēvadaityābhivanditāya namaḥ |
ōṁ śacīśārtiharāya namaḥ | 10 |

ōṁ śambhavē namaḥ |
ōṁ śambhūpadēśakāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaṅkaraprītāya namaḥ |
ōṁ śamyākakusumapriyāya namaḥ |
ōṁ śaṅkukarṇamahākarṇapramukhādyabhivanditāya namaḥ |
ōṁ śacīnāthasutāprāṇanāyakāya namaḥ |
ōṁ śaktipāṇimatē namaḥ |
ōṁ śaṅkhapāṇipriyāya namaḥ |
ōṁ śaṅkhōpamaṣaḍgalasuprabhāya namaḥ | 20 |

ōṁ śaṅkhaghōṣapriyāya namaḥ |
ōṁ śaṅkhacakraśūlādikāyudhāya namaḥ |
ōṁ śaṅkhadhārābhiṣēkādipriyāya namaḥ |
ōṁ śaṅkaravallabhāya namaḥ |
ōṁ śabdabrahmamayāya namaḥ |
ōṁ śabdamūlāntarātmakāya namaḥ |
ōṁ śabdapriyāya namaḥ |
ōṁ śabdarūpāya namaḥ |
ōṁ śabdānandāya namaḥ |
ōṁ śacīstutāya namaḥ | 30 |

ōṁ śatakōṭipravistārayōjanāyatamandirāya namaḥ |
ōṁ śatakōṭiraviprakhyaratnasiṁhāsanānvitāya namaḥ |
ōṁ śatakōṭimaharṣīndrasēvitōbhayapārśvabhuvē namaḥ |
ōṁ śatakōṭisurastrīṇāṁ nr̥ttasaṅgītakautukāya namaḥ |
ōṁ śatakōṭīndradikpālahastacāmarasēvitāya namaḥ |
ōṁ śatakōṭyakhilāṇḍādimahābrahmāṇḍanāyakāya namaḥ |
ōṁ śaṅkhapāṇividhibhyāṁ ca pārśvayōrupasēvitāya namaḥ |
ōṁ śaṅkhapadmanidhīnāṁ ca kōṭibhiḥ parisēvitāya namaḥ |
ōṁ śaśāṅkādityakōṭībhiḥ savyadakṣiṇasēvitāya namaḥ |
ōṁ śaṅkhapālādyaṣṭanāgakōṭibhiḥ parisēvitāya namaḥ | 40 |

ōṁ śaśāṅkārapataṅgādigrahanakṣatrasēvitāya namaḥ |
ōṁ śaśibhāskarabhaumādigrahadōṣārtibhañjanāya namaḥ |
ōṁ śatapatradvayakarāya namaḥ |
ōṁ śatapatrārcanapriyāya namaḥ |
ōṁ śatapatrasamāsīnāya namaḥ |
ōṁ śatapatrāsanastutāya namaḥ |
ōṁ śarīrabrahmamūlādiṣaḍādhāranivāsakāya namaḥ |
ōṁ śatapatrasamutpannabrahmagarvavibhēdanāya namaḥ |
ōṁ śaśāṅkārdhajaṭājūṭāya namaḥ |
ōṁ śaraṇāgatavatsalāya namaḥ | 50 |

ōṁ rakārarūpāya namaḥ |
ōṁ ramaṇāya namaḥ |
ōṁ rājīvākṣāya namaḥ |
ōṁ rahōgatāya namaḥ |
ōṁ ratīśakōṭisaundaryāya namaḥ |
ōṁ ravikōṭyudayaprabhāya namaḥ |
ōṁ rāgasvarūpāya namaḥ |
ōṁ rāgaghnāya namaḥ |
ōṁ raktābjapriyāya namaḥ |
ōṁ rājarājēśvarīputrāya namaḥ | 60 |

ōṁ rājēndravibhavapradāya namaḥ |
ōṁ ratnaprabhākirīṭāgrāya namaḥ |
ōṁ ravicandrāgnilōcanāya namaḥ |
ōṁ ratnāṅgadamahābāhavē namaḥ |
ōṁ ratnatāṭaṅkabhūṣaṇāya namaḥ |
ōṁ ratnakēyūrabhūṣāḍhyāya namaḥ |
ōṁ ratnahāravirājitāya namaḥ |
ōṁ ratnakiṅkiṇikāñcyādibaddhasatkaṭiśōbhitāya namaḥ |
ōṁ ravasamyuktaratnābhanūpurāṅghrisarōruhāya namaḥ |
ōṁ ratnakaṅkaṇacūlyādisarvābharaṇabhūṣitāya namaḥ | 70 |

ōṁ ratnasiṁhāsanāsīnāya namaḥ |
ōṁ ratnaśōbhitamandirāya namaḥ |
ōṁ rākēndumukhaṣaṭkāya namaḥ |
ōṁ ramāvāṇyādipūjitāya namaḥ |
ōṁ rākṣasāmaragandharvakōṭikōṭyabhivanditāya namaḥ |
ōṁ raṇaraṅgē mahādaityasaṅgrāmajayakautukāya namaḥ |
ōṁ rākṣasānīkasaṁhārakōpāviṣṭāyudhānvitāya namaḥ |
ōṁ rākṣasāṅgasamutpannaraktapānapriyāyudhāya namaḥ |
ōṁ ravayuktadhanurhastāya namaḥ |
ōṁ ratnakukkuṭadhāraṇāya namaḥ | 80 |

ōṁ raṇaraṅgajayāya namaḥ |
ōṁ rāmāstōtraśravaṇakautukāya namaḥ |
ōṁ rambhāghr̥tācīviśvācīmēnakādyabhivanditāya namaḥ |
ōṁ raktapītāmbaradharāya namaḥ |
ōṁ raktagandhānulēpanāya namaḥ |
ōṁ raktadvādaśapadmākṣāya namaḥ |
ōṁ raktamālyavibhūṣitāya namaḥ |
ōṁ ravipriyāya namaḥ |
ōṁ rāvaṇēśastōtrasāmamanōharāya namaḥ |
ōṁ rājyapradāya namaḥ | 90 |

ōṁ randhraguhyāya namaḥ |
ōṁ rativallabhasupriyāya namaḥ |
ōṁ raṇānubandhanirmuktāya namaḥ |
ōṁ rākṣasānīkanāśakāya namaḥ |
ōṁ rājīvasambhavadvēṣiṇē namaḥ |
ōṁ rājīvāsanapūjitāya namaḥ |
ōṁ ramaṇīyamahācitramayūrārūḍhasundarāya namaḥ |
ōṁ ramānāthastutāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ rakārākarṣaṇakriyāya namaḥ | 100 |

ōṁ vakārarūpāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ vajraśaktyabhayānvitāya namaḥ |
ōṁ vāmadēvādisampūjyāya namaḥ |
ōṁ vajrapāṇimanōharāya namaḥ |
ōṁ vāṇīstutāya namaḥ |
ōṁ vāsavēśāya namaḥ |
ōṁ vallīkalyāṇasundarāya namaḥ |
ōṁ vallīvadanapadmārkāya namaḥ |
ōṁ vallīnētrōtpalōḍupāya namaḥ | 110 |

ōṁ vallīdvinayanānandāya namaḥ |
ōṁ vallīcittataṭāmr̥tāya namaḥ |
ōṁ vallīkalpalatāvr̥kṣāya namaḥ |
ōṁ vallīpriyamanōharāya namaḥ |
ōṁ vallīkumudahāsyēndavē namaḥ |
ōṁ vallībhāṣitasupriyāya namaḥ |
ōṁ vallīmanōhr̥tsaundaryāya namaḥ |
ōṁ vallīvidyullatāghanāya namaḥ |
ōṁ vallīmaṅgalavēṣāḍhyāya namaḥ |
ōṁ vallīmukhavaśaṅkarāya namaḥ | 120 |

ōṁ vallīkucagiridvandvakuṅkumāṅkitavakṣakāya namaḥ |
ōṁ vallīśāya namaḥ |
ōṁ vallabhāya namaḥ |
ōṁ vāyusārathayē namaḥ |
ōṁ varuṇastutāya namaḥ |
ōṁ vakratuṇḍānujāya namaḥ |
ōṁ vatsāya namaḥ |
ōṁ vatsalāya namaḥ |
ōṁ vatsarakṣakāya namaḥ |
ōṁ vatsapriyāya namaḥ | 130 |

ōṁ vatsanāthāya namaḥ |
ōṁ vatsavīragaṇāvr̥tāya namaḥ |
ōṁ vāraṇānanadaityaghnāya namaḥ |
ōṁ vātāpighnōpadēśakāya namaḥ |
ōṁ varṇagātramayūrasthāya namaḥ |
ōṁ varṇarūpāya namaḥ |
ōṁ varaprabhavē namaḥ |
ōṁ varṇasthāya namaḥ |
ōṁ vāraṇārūḍhāya namaḥ |
ōṁ vajraśaktyāyudhapriyāya namaḥ | 140 |

ōṁ vāmāṅgāya namaḥ |
ōṁ vāmanayanāya namaḥ |
ōṁ vacadbhuvē namaḥ |
ōṁ vāmanapriyāya namaḥ |
ōṁ varavēṣadharāya namaḥ |
ōṁ vāmāya namaḥ |
ōṁ vācaspatisamarcitāya namaḥ |
ōṁ vasiṣṭhādimuniśrēṣṭhavanditāya namaḥ |
ōṁ vandanapriyāya namaḥ |
ōṁ vakāranr̥padēvastrīcōrabhūtārimōhanāya namaḥ | 150 |

ōṁ ṇakārarūpāya namaḥ |
ōṁ nādāntāya namaḥ |
ōṁ nāradādimunistutāya namaḥ |
ōṁ ṇakārapīṭhamadhyasthāya namaḥ |
ōṁ nagabhēdinē namaḥ |
ōṁ nagēśvarāya namaḥ |
ōṁ ṇakāranādasantuṣṭāya namaḥ |
ōṁ nāgāśanarathasthitāya namaḥ |
ōṁ ṇakārajapasuprītāya namaḥ |
ōṁ nānāvēṣāya namaḥ | 160 |

ōṁ nagapriyāya namaḥ |
ōṁ ṇakārabindunilayāya namaḥ |
ōṁ navagrahasurūpakāya namaḥ |
ōṁ ṇakārapaṭhanānandāya namaḥ |
ōṁ nandikēśvaravanditāya namaḥ |
ōṁ ṇakāraghaṇṭāninadāya namaḥ |
ōṁ nārāyaṇamanōharāya namaḥ |
ōṁ ṇakāranādaśravaṇāya namaḥ |
ōṁ nalinōdbhavaśikṣakāya namaḥ |
ōṁ ṇakārapaṅkajādityāya namaḥ | 170 |

ōṁ navavīrādhināyakāya namaḥ |
ōṁ ṇakārapuṣpabhramarāya namaḥ |
ōṁ navaratnavibhūṣaṇāya namaḥ |
ōṁ ṇakārānarghaśayanāya namaḥ |
ōṁ navaśaktisamāvr̥tāya namaḥ |
ōṁ ṇakāravr̥kṣakusumāya namaḥ |
ōṁ nāṭyasaṅgītasupriyāya namaḥ |
ōṁ ṇakārabindunādajñāya namaḥ |
ōṁ nayajñāya namaḥ |
ōṁ nayanōdbhavāya namaḥ | 180 |

ōṁ ṇakāraparvatēndrāgrasamutpannasudhāraṇayē namaḥ |
ōṁ ṇakārapēṭakamaṇayē namaḥ |
ōṁ nāgaparvatamandirāya namaḥ |
ōṁ ṇakārakaruṇānandāya namaḥ |
ōṁ nādātmanē namaḥ |
ōṁ nāgabhūṣaṇāya namaḥ |
ōṁ ṇakārakiṅkiṇībhūṣāya namaḥ |
ōṁ nayanādr̥śyadarśanāya namaḥ |
ōṁ ṇakāravr̥ṣabhāvāsāya namaḥ |
ōṁ nāmapārāyaṇapriyāya namaḥ | 190 |

ōṁ ṇakārakamalārūḍhāya namaḥ |
ōṁ nāmānantasamanvitāya namaḥ |
ōṁ ṇakāraturagārūḍhāya namaḥ |
ōṁ navaratnādidāyakāya namaḥ |
ōṁ ṇakāramakuṭajvālāmaṇayē namaḥ |
ōṁ navanidhipradāya namaḥ |
ōṁ ṇakāramūlamantrārthāya namaḥ |
ōṁ navasiddhādipūjitāya namaḥ |
ōṁ ṇakāramūlanādāntāya namaḥ |
ōṁ ṇakārastambhanakriyāya namaḥ | 200 |

ōṁ bhakārarūpāya namaḥ |
ōṁ bhaktārthāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ bhayāpahāya namaḥ |
ōṁ bhaktapriyāya namaḥ |
ōṁ bhaktavandyāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhaktārtibhañjanāya namaḥ | 210 |

ōṁ bhadrāya namaḥ |
ōṁ bhaktasaubhāgyadāyakāya namaḥ |
ōṁ bhaktamaṅgaladātrē namaḥ |
ōṁ bhaktakalyāṇadarśanāya namaḥ |
ōṁ bhaktadarśanasantuṣṭāya namaḥ |
ōṁ bhaktasaṅghasupūjitāya namaḥ |
ōṁ bhaktastōtrapriyānandāya namaḥ |
ōṁ bhaktābhīṣṭapradāyakāya namaḥ |
ōṁ bhaktasampūrṇaphaladāya namaḥ |
ōṁ bhaktasāmrājyabhōgadāya namaḥ | 220 |

ōṁ bhaktasālōkyasāmīpyarūpamōkṣavarapradāya namaḥ |
ōṁ bhavauṣadhayē namaḥ |
ōṁ bhavaghnāya namaḥ |
ōṁ bhavāraṇyadavānalāya namaḥ |
ōṁ bhavāndhakāramārtāṇḍāya namaḥ |
ōṁ bhavavaidyāya namaḥ |
ōṁ bhavāyudhāya namaḥ |
ōṁ bhavaśailamahāvajrāya namaḥ |
ōṁ bhavasāgaranāvikāya namaḥ |
ōṁ bhavamr̥tyubhayadhvaṁsinē namaḥ | 230 |

ōṁ bhāvanātītavigrahāya namaḥ |
ōṁ bhayabhūtapiśācaghnāya namaḥ |
ōṁ bhāsvarāya namaḥ |
ōṁ bhāratīpriyāya namaḥ |
ōṁ bhāṣitadhvanimūlāntāya namaḥ |
ōṁ bhāvābhāvavivarjitāya namaḥ |
ōṁ bhānukōpapitr̥dhvaṁsinē namaḥ |
ōṁ bhāratīśōpadēśakāya namaḥ |
ōṁ bhārgavīnāyakaśrīmadbhāginēyāya namaḥ |
ōṁ bhavōdbhavāya namaḥ | 240 |

ōṁ bhārakrauñcāsuradvēṣāya namaḥ |
ōṁ bhārgavīnāthavallabhāya namaḥ |
ōṁ bhaṭavīranamaskr̥tyāya namaḥ |
ōṁ bhaṭavīrasamāvr̥tāya namaḥ |
ōṁ bhaṭatārāgaṇōḍvīśāya namaḥ |
ōṁ bhaṭavīragaṇastutāya namaḥ |
ōṁ bhāgīrathēyāya namaḥ |
ōṁ bhāṣārthāya namaḥ |
ōṁ bhāvanāśabarīpriyāya namaḥ |
ōṁ bhakārē kalicōrāribhūtādyuccāṭanōdyatāya namaḥ | 250 |

ōṁ vakārasukalāsaṁsthāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ vasudāyakāya namaḥ |
ōṁ vakārakumudēndavē namaḥ |
ōṁ vakārābdhisudhāmayāya namaḥ |
ōṁ vakārāmr̥tamādhuryāya namaḥ |
ōṁ vakārāmr̥tadāyakāya namaḥ |
ōṁ dakṣē vajrābhītiyutāya namaḥ |
ōṁ vāmē śaktivarānvitāya namaḥ |
ōṁ vakārōdadhipūrṇēndavē namaḥ | 260 |

ōṁ vakārōdadhimauktikāya namaḥ |
ōṁ vakāramēghasalilāya namaḥ |
ōṁ vāsavātmajarakṣakāya namaḥ |
ōṁ vakāraphalasārajñāya namaḥ |
ōṁ vakārakalaśāmr̥tāya namaḥ |
ōṁ vakārapaṅkajarasāya namaḥ |
ōṁ vasavē namaḥ |
ōṁ vaṁśavivardhanāya namaḥ |
ōṁ vakāradivyakamalabhramarāya namaḥ |
ōṁ vāyuvanditāya namaḥ | 270 |
ōṁ vakāraśaśisaṅkāśāya namaḥ |
ōṁ vajrapāṇisutāpriyāya namaḥ |
ōṁ vakārapuṣpasadgandhāya namaḥ |
ōṁ vakārataṭapaṅkajāya namaḥ |
ōṁ vakārabhramaradhvānāya namaḥ |
ōṁ vayastējōbalapradāya namaḥ |
ōṁ vakāravanitānāthāya namaḥ |
ōṁ vaśyādyaṣṭakriyāpradāya namaḥ |
ōṁ vakāraphalasatkārāya namaḥ |
ōṁ vakārājyahutāśanāya namaḥ | 280 |

ōṁ varcasvinē namaḥ |
ōṁ vāṅmanō:’tītāya namaḥ |
ōṁ vātāpyarikr̥tapriyāya namaḥ |
ōṁ vakāravaṭamūlasthāya namaḥ |
ōṁ vakārajaladhēstaṭāya namaḥ |
ōṁ vakāragaṅgāvēgābdhayē namaḥ |
ōṁ vajramāṇikyabhūṣaṇāya namaḥ |
ōṁ vātarōgaharāya namaḥ |
ōṁ vāṇīgītaśravaṇakautukāya namaḥ |
ōṁ vakāramakarārūḍhāya namaḥ | 290 |

ōṁ vakārajaladhēḥ patayē namaḥ |
ōṁ vakārāmalamantrārthāya namaḥ |
ōṁ vakāragr̥hamaṅgalāya namaḥ |
ōṁ vakārasvargamāhēndrāya namaḥ |
ōṁ vakārāraṇyavāraṇāya namaḥ |
ōṁ vakārapañjaraśukāya namaḥ |
ōṁ valāritanayāstutāya namaḥ |
ōṁ vakāramantramalayasānumanmandamārutāya namaḥ |
ōṁ vādyantabhāntaṣaṭkramyajapāntē śatrubhañjanāya namaḥ |
ōṁ vajrahastasutāvallīvāmadakṣiṇasēvitāya namaḥ | 300 |

ōṁ vakulōtpalakādambapuṣpadāmasvalaṅkr̥tāya namaḥ |
ōṁ vajraśaktyādisampannadviṣaṭpāṇisarōruhāya namaḥ |
ōṁ vāsanāgandhaliptāṅgāya namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ vaśīkarāya namaḥ |
ōṁ vāsanāyuktatāmbūlapūritānanasundarāya namaḥ |
ōṁ vallabhānāthasuprītāya namaḥ |
ōṁ varapūrṇāmr̥tōdadhayē namaḥ | 308 |

Also Read:

Sri Subrahmanya Trishati Namavali lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Sri Subrahmanya Trishati Namavali Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top