Templesinindiainfo

Best Spiritual Website

Sri Sukta Vidhana Purvaka Shodasopachara Puja Lyrics in English

Sri Sukta Vidhana Purvaka Shodasopachara Puja in English:

॥ śrīsūkta vidhāna pūrvaka ṣoḍaśopacāra pūjā ॥
dhyānam –
{dhyānaślokāḥ}
oṃ śrī ______ namaḥ dhyāyāmi.

āvāhanam –
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha..
oṃ śrī ______ namaḥ āvāhayāmi.

āsanam-
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m.
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham..
oṃ śrī ______ namaḥ navaratnakhacita suvarṇa siṃhāsanaṃ samarpayāmi.

pādyam-
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm.
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām..
oṃ śrī ______ namaḥ pādayo pādyaṃ samarpayāmi.

arghyam-
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm.
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam..
oṃ śrī ______ namaḥ hastayoḥ arghyaṃ samarpayāmi.

ācamanīyam-
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām.
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe..
oṃ śrī ______ namaḥ mukhe ācamanīyaṃ samarpayāmi.

pañcāmṛta snānam-
āpyā̍yasva̱ same̍tu te vi̱śvata̍ssoma̱ vṛṣṇi̍yam.
bhavā̱ vāja̍sya saṅga̱the..
oṃ śrī ______ namaḥ kṣīreṇa snapayāmi.

da̱dhi̱krāvṇo̍akāriṣaṃ ji̱ṣṇoraśva̍sya vā̱jina̍:.
su̱ra̱bhi no̱ mukhā̍ kara̱tprāṇa̱ āyūg̍ṃhi tāriṣat..
oṃ śrī ______ namaḥ dadhnā snapayāmi.

śu̱krama̍si̱ jyoti̍rasi̱ tejo̍si de̱vova̍ssavi̱totpu̍nā̱tu
acchi̍dreṇa pa̱vitre̍ṇa̱ vaso̱ssūrya̍sya ra̱śmibhi̍:.
oṃ śrī ______ namaḥ ājyena snapayāmi.

madhu̱vātā̍ ṛtāya̱te madhu̍kṣaranti̱ sindha̍vaḥ.
mādhvī̎rnaḥ sa̱ntvauṣa̍dhīḥ.
madhu̱ nakta̍mu̱toṣa̍si̱ madhu̍ma̱tpārthi̍vagṃ raja̍:.
madhu̱dyaura̍stu naḥ pi̱tā.
madhu̍mānno̱ vana̱spati̱rmadhu̍māgṃ astu̱ sūrya̍:.
mādhvī̱rgāvo̍ bhavantu naḥ.
oṃ śrī ______ namaḥ madhunā snapayāmi.

svā̱duḥ pa̍vasva di̱vyāya̱ janma̍ne.
svā̱durindrā̎ya su̱havī̎tu nāmne.
svā̱durmi̱trāya̱ varu̍ṇāya vā̱yave̱.
bṛha̱spata̍ye̱ madhu̍mā̱ṃ adā̎bhyaḥ.
oṃ śrī ______ namaḥ śarkareṇa snapayāmi.

yāḥ pha̱linī̱ryā a̍pha̱lā a̍pu̱ṣpāyāśca̍ pu̱ṣpiṇī̍:.
bṛha̱spati̍ prasūtā̱stāno̍ munca̱ntvagṃ ha̍saḥ..
oṃ śrī ______ namaḥ phalodakena snapayāmi.

snānam –
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ.
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ..

āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana.
ma̱heraṇā̍ya̱ cakṣa̍se.
yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍:.
u̱śa̱tīri̍va mā̱ta̍raḥ.
tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha.
āpo̍ ja̱naya̍thā ca naḥ.
oṃ śrī ______ namaḥ śuddhodaka snānaṃ samarpayāmi.
snānānantaraṃ śuddha ācamanīyaṃ samarpayāmi.

vastram –
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha.
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me..
oṃ śrī ______ namaḥ vastrayugmaṃ samarpayāmi.

yajñopavītam –
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham.
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t..
oṃ śrī ______ namaḥ yajñopavītaṃ samarpayāmi.

gandham –
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m.
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam..
oṃ śrī ______ namaḥ divya śrī candanaṃ samarpayāmi.
oṃ śrī ______ namaḥ haridrā kuṅkuma kajjala kastūrī gorocanādi sugandha dravyāṇi samarpayāmi.

ābharaṇam –
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi.
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍:..
oṃ śrī ______ namaḥ sarvābharaṇāni samarpayāmi.

puṣpāṇi –
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama.
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm.. 11..
oṃ śrī ______ namaḥ nānāvidha parimala patra puṣpāṇi samarpayāmi.

dhūpam –
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe.
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le..
oṃ śrī ______ namaḥ dhūpaṃ samarpayāmi.

dīpam-
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm.
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha..
oṃ śrī ______ namaḥ dīpaṃ samarpayāmi.

naivedyam –
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm.
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha..
oṃ śrī ______ namaḥ naivedyaṃ samarpayāmi.

oṃ bhūrbhuva̍ssuva̍:. tatsa̍vitu̱rvare̎ṇya̱m. bha̱rgo̍ de̱vasya̍ dhī̱mahi.
dhiyo̱ yona̍: praco̱dayā̎t..

satyaṃ tvā ṛtena pariṣiñcāmi
(sāyaṅkāle – ṛtaṃ tvā satyena pariṣiñcāmi)
amṛtamastu. a̱mṛ̱to̱pa̱stara̍ṇamasi.
oṃ prā̱ṇāya̱ svāhā̎. oṃ a̱pā̱nāya̱ svāhā̎. oṃ vyā̱nāya̱ svāhā̎.
oṃ u̱dā̱nāya̱ svāhā̎. oṃ sa̱mā̱nāya̱ svāhā̎.
madhye madhye pānīyaṃ samarpayāmi. a̱mṛ̱tā̱pi̱dhā̱nama̍si.
uttarāpośanaṃ samarpayāmi. hastau prakṣālayāmi. pādau prakṣālayāmi. śuddhācamanīyaṃ samarpayāmi.

tāmbūlam –
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m.
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham..
oṃ śrī ______ namaḥ tāmbūlaṃ samarpayāmi.

nīrājanam –
yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̎dājya̱ manva̍ham.
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet..
oṃ śrī ______ namaḥ karpūra nīrājanaṃ samarpayāmi.
nīrājanānantaraṃ śuddhācamanīyaṃ samarpayāmi. namaskaromi.

mantrapuṣpam –
oṃ śrī ______ namaḥ suvarṇa divya mantrapuṣpaṃ samarpayāmi.

ātmapradakṣiṇa namaskārān –
yānikāni ca pāpāni janmāntarakṛtāni ca
tāni tāni praṇaśyanti pradakṣiṇa pade pade.
pāpo’haṃ pāpakarmā’haṃ pāpātmā pāpasambhava.
trāhimāṃ kṛpayā devī śaraṇāgatavatsale.
anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama.
tasmātkāruṇya bhāvena rakṣa rakṣa sureśvarī.
oṃ śrī ______ namaḥ ātmapradakṣiṇa namaskārān samarpayāmi.

sāṣṭāṅga namaskāram –
urasā śirasā dṛṣṭyā manasā vacasā tathā.
padbhyāṃ karābhyāṃ karṇābhyāṃ praṇāmoṣṭāṅgamucyate..
oṃ śrī ______ namaḥ sāṣṭāṅga namaskārāṃ samarpayāmi.

sarvopacārāḥ –
oṃ śrī ______ namaḥ chatraṃ ācchādayāmi.
oṃ śrī ______ namaḥ cāmarairvījayāmi.
oṃ śrī ______ namaḥ nṛtyaṃ darśayāmi.
oṃ śrī ______ namaḥ gītaṃ śrāvayāmi.
oṃ śrī ______ namaḥ āndolikānnārohayāmi.
oṃ śrī ______ namaḥ aśvānārohayāmi.
oṃ śrī ______ namaḥ gajānārohayāmi.
samasta rājñīyopacārān devyopacārān samarpayāmi.

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā.
dāso’yamiti māṃ matvā kṣamasva parameśvarī.
āvāhanaṃ na jānāmi na jānāmi visarjanam.
pūjāvidhiṃ na jānāmi kṣamasva parameśvarī.
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ maheśvarī.
yatpūjitaṃ mayā devī paripūrṇaṃ tadastu te.

anayā śrīsūkta vidhāna pūrvaka dhyāna āvāhanādi ṣoḍaśopacāra pūjayā bhagavatī sarvātmikā śrī ______ suprītā suprasannā varadā bhavantu..

tīrthaprasāda grahaṇam –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam..
samastapāpakṣayakaraṃ śrī ______ pādodakaṃ pāvanaṃ śubham..

śrī ______ namaḥ prasādaṃ śīrasā gṛhṇāmi.

oṃ śāntiḥ śāntiḥ śāntiḥ.

Also Read:

Sri Sukta Vidhana Purvaka Shodasopachara Puja Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Sukta Vidhana Purvaka Shodasopachara Puja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top