Templesinindiainfo

Best Spiritual Website

Srimad Bhagavadgita Mahathmyam Lyrics in English

Srimad Bhagavadgita Mahathmyam in English:

॥ śrī gītā māhātmyam ॥
dharōvāca –
bhagavanparēmēśāna bhaktiravyabhicāriṇī |
prārabdhaṁ bhujyamānasya kathaṁ bhavati hē prabhō || 1 ||

śrī viṣṇuruvāca –
prārabdhaṁ bhujyamānō hi gītābhyāsarataḥ sadā |
sa muktaḥ sa sukhī lōkē karmaṇā nōpalipyatē || 2 ||

mahāpāpātipāpāni gītādhyānam karōti cēt |
kvacitsparśaṁ na kurvanti nalinīdalamambuvat || 3 ||

gītāyāḥ pustakaṁ yatra yatra pāṭhaḥ pravartatē |
tatra sarvāṇi tīrthāni prayāgādīni tatra vai || 4 ||

sarvē dēvāśca r̥ṣayō yōginaḥ pannagāśca yē |
gōpāla gōpikā vāpi nāradōddhavapārṣadaiḥ || 5 ||

sahāyō jāyatē śīghraṁ yatra gītā pravartatē |
yatra gītāvicāraśca paṭhanaṁ pāṭhanaṁ śr̥tam |
tatrāhaṁ niścitaṁ pr̥thvi nivasāmi sadaiva hi || 6 ||

gītāśrayō:’haṁ tiṣṭhāmi gītā mē cōttamaṁ gr̥ham |
gītājñānamupāśritya trīnlōkānpālayāmyaham || 7 ||

gītā mē paramā vidyā brahmarūpā na saṁśayaḥ |
ardhamātrākṣarā nityā sānirvācyapadātmikā || 8 ||

cidānandēna kr̥ṣṇēna prōktā svamukhatō:’rjunam |
vēdatrayī parānandā tattvārthajñānasamyutā || 9 ||

yō:’ṣṭādaśajapō nityaṁ narō niścalamānasaḥ |
jñānasiddhiṁ sa labhatē tatō yāti parāṁ padam || 10 ||

pāṭhē:’samarthaḥ sampūrṇē tatō:’rdhaṁ pāṭhamācarēt |
tadā gōdānajaṁ puṇyaṁ labhatē nātra saṁśayaḥ || 11 ||

tribhāgaṁ paṭhamānastu gaṅgāsnānaphalaṁ labhēt |
ṣaḍaṁśaṁ japamānastu sōmayāgaphalaṁ labhēt || 12 ||

ēkādhyāyaṁ tu yō nityaṁ paṭhatē bhaktisamyutaḥ |
rudralōkamavāpnōti gaṇō bhūtvā vasēcciram || 13 ||

adhyāyaṁ ślōkapādaṁ vā nityaṁ yaḥ paṭhatē naraḥ |
sa yāti naratāṁ yāvanmanvantaraṁ vasundharē || 14 ||

gītāyāḥ ślōkadaśakaṁ sapta pañca catuṣṭayam |
dvau trīnēkaṁ tadardhaṁ vā ślōkānāṁ yaḥ paṭhēnnaraḥ || 15 ||

candralōkamavāpnōti varṣāṇāmayutaṁ dhruvam |
gītāpāṭhasamāyuktō mr̥tō mānuṣatāṁ vrajēt || 16 ||

gītābhyāsaṁ punaḥ kr̥tvā labhatē muktimuttamām |
gītētyuccārasamyuktō mriyamāṇō gatiṁ labhēt || 17 ||

gītārthaśravaṇāsaktō mahāpāpayutō:’pi vā |
vaikuṇṭhaṁ samavāpnōti viṣṇunā saha mōdatē || 18 ||

gītārthaṁ dhyāyatē nityaṁ kr̥tvā karmāṇi bhūriśaḥ |
jīvanmuktaḥ sa vijñēyō dēhāntē paramaṁ padam || 19 ||

gītāmāśritya bahavō bhūbhujō janakādayaḥ |
nirdhūtakalmaṣā lōkē gītāyātāḥ paraṁ padam || 20 ||

gītāyāḥ paṭhanaṁ kr̥tvā māhātmyaṁ naiva yaḥ paṭhēt |
vr̥thā pāṭhō bhavēttasya śrama ēva hyudāhr̥taḥ || 21 ||

ētanmāhātmyasamyuktaṁ gītābhyāsaṁ karōti yaḥ |
sa tatphalamavāpnōti durlabhāṁ gatimāpnuyāt || 22 ||

sūta uvāca –
māhātmyamētadgītāyā mayā prōkta sanātanam |
gītāntē ca paṭhēdyastu yaduktaṁ tatphalaṁ labhēt || 23 ||

iti śrīvārāhapurāṇē śrīgītāmāhātmyaṁ sampūrṇam ||

Also Read:

Srimad Bhagavadgita Mahathmyam Lyrics in Hindi | English | Kannada | Telugu | Tamil

Srimad Bhagavadgita Mahathmyam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top