Templesinindiainfo

Best Spiritual Website

Gurvashtakam in Hindi

Gurvashtakam Lyrics in Hindi with Meaning

Commentary by N. Balasubramanian This work consisting of eight verses and one more known as फलश्रुतिः or a verse that gives the benefit of reciting the poem is attributed to Sri Sankaracharya. These verses are couched in simple language and are easy to read and understand. In these verses the poet stresses the need for […]

Gurvashtakam Lyrics in Hindi | गुर्वष्टकम्

गुर्वष्टकम् Lyrics in Hindi: वन्देऽहं सच्चिदानन्दं भेदातीतं जगद्गुरुम् । नित्यं पूर्णं निराकारं निर्गुणं सर्वसंस्थितम् ॥ १॥ परात्परतरं ध्येयं नित्यमानन्द-कारणम् । हृदयाकाश-मध्यस्थं शुद्ध-स्फटिक-सन्निभम् ॥ २॥ अखण्ड-मण्डलाकारं व्याप्तं येन चराऽचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ३॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ४॥ अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया । चक्षुरुन्मीलितं येन तस्मै […]

Shri Gurudevashtakam Lyrics in Hindi | श्रीगुरुदेवाष्टकम्

श्रीगुरुदेवाष्टकम् Lyrics in Hindi: संसारदावानललीढलोक त्राणाय कारुण्यघनाघनत्वम् । प्राप्तस्य कल्याणगुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ १॥ महाप्रभोः कीर्तननृत्यगीत वादित्रमद्यन्मनसो रसेन । रोमाञ्चकम्पाश्रुतरङ्गभाजो वन्दे गुरोः श्रीचरणारविन्दम् ॥ २॥ श्रीविग्रहाराधननित्यनाना शृङ्गारतन्मन्दिरमार्जनादौ । युक्तस्य भक्तांश्च नियुञ्जतोऽपि वन्दे गुरोः श्रीचरणारविन्दम् ॥ ३॥ चतुर्विधश्रीभगवत्प्रसाद स्वाद्वन्नतृप्तान् हरिभक्तसङ्घान् । कृत्वैव तृप्तिं भजतः सदैव वन्दे गुरोः श्रीचरणारविन्दम् ॥ ४॥ श्रीराधिकामाधवयोरपार माधुर्यलीलागुणरूपनाम्नाम् । प्रतिक्षणास्वादनलोलुपस्य वन्दे […]

Shri Adi Sankaracharya’s Guru Ashtakam Lyrics in Hindi with Meaning

Shri Adi Sankaracharya’s Guru Ashtakam Lyrics in Hindi: जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितो भक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् । साक्षात् श्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन् प्रभुः तत्त्वं साधु विबोध्य तारयति तान् संसारदुःखार्णवात् ॥ ॐॐॐॐॐॐ श्रीमद् आद्य शंकराचार्यविरचितम् गुर्वष्टकम् शरीरं सुरुपं तथा वा कलत्रं यशश्चारू चित्रं धनं मेरुतुल्यम्। मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः […]

Scroll to top