Templesinindiainfo

Best Spiritual Website

Srimad Bhagavad-Gita Hindi

Srimad Bhagawad Gita Chapter 8 in Hindi

Srimad Bhagawad Gita Chapter 8 in Hindi: अथ अष्टमो‌உध्यायः । अर्जुन उवाच । किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1 ॥ अधियज्ञः कथं को‌உत्र देहे‌உस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयो‌உसि नियतात्मभिः ॥ 2 ॥ श्रीभगवानुवाच । अक्षरं ब्रह्म परमं स्वभावो‌உध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3 ॥ अधिभूतं […]

Srimad Bhagawad Gita Chapter 7 in Hindi

Srimad Bhagawad Gita Chapter 7 in Hindi: अथ सप्तमो‌உध्यायः । श्रीभगवानुवाच । मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 1 ॥ ज्ञानं ते‌உहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयो‌உन्यज्ज्ञातव्यमवशिष्यते ॥ 2 ॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 3 ॥ भूमिरापो‌உनलो वायुः खं मनो बुद्धिरेव […]

Srimad Bhagawad Gita Chapter 6 in Hindi

Srimad Bhagawad Gita Chapter 6 in Hindi: अथ षष्ठो‌உध्यायः । श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 […]

Srimad Bhagawad Gita Chapter 5 in Hindi

Srimad Bhagawad Gita Chapter 5 in Hindi: अथ पञ्चमो‌உध्यायः । अर्जुन उवाच । संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 1 ॥ श्रीभगवानुवाच । संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ 2 ॥ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ […]

Srimad Bhagawad Gita Chapter 4 in Hindi

Srimad Bhagawad Gita Chapter 4 in Hindi: अथ चतुर्थो‌உध्यायः । श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे‌உब्रवीत् ॥ 1 ॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ 2 ॥ स एवायं मया ते‌உद्य योगः प्रोक्तः पुरातनः । भक्तो‌உसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 3 ॥ अर्जुन […]

Srimad Bhagawad Gita Chapter 3 in Hindi

Srimad Bhagawad Gita Chapter 3 in Hindi: अर्जुन उवाच । ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयो‌உहमाप्नुयाम् ॥ 2 ॥ श्रीभगवानुवाच । लोके‌உस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 3 ॥ न कर्मणामनारम्भान्नैष्कर्म्यं […]

Srimad Bhagawad Gita Chapter 2 in Hindi

Srimad Bhagawad Gita Chapter 2 in Hindi: सञ्जय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ 1 ॥ श्रीभगवानुवाच । कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ 2 ॥ क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ 3 ॥ अर्जुन उवाच । कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन । […]

Srimad Bhagawad Gita Chapter 1 in Hindi

Srimad Bhagawad Gita Chapter 1 in Hindi: धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ 1 ॥ सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ 2 ॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि […]

Scroll to top