Templesinindiainfo

Best Spiritual Website

Srimad Bhagavad-Gita Hindi

Srimad Bhagawad Gita Chapter 18 in Hindi

Srimad Bhagawad Gita Chapter 18 Lyrics in Hindi: अथ अष्टादशो‌உध्यायः । अर्जुन उवाच । संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ 1 ॥ श्रीभगवानुवाच । काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2 ॥ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 3 ॥ निश्चयं शृणु […]

Srimad Bhagawad Gita Chapter 17 in Hindi

Srimad Bhagawad Gita Chapter 17 in Hindi: अथ सप्तदशो‌உध्यायः । अर्जुन उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ 1 ॥ श्रीभगवानुवाच । त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ 2 ॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयो‌உयं पुरुषो […]

Srimad Bhagawad Gita Chapter 16 in Hindi

Srimad Bhagawad Gita Chapter 16 in Hindi: अथ षोडशो‌உध्यायः । श्रीभगवानुवाच । अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 1 ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ 2 ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ 3 ॥ दम्भो दर्पो‌உभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य […]

Srimad Bhagawad Gita Chapter 15 in Hindi

Srimad Bhagawad Gita Chapter 15 in Hindi: अथ पञ्चदशो‌உध्यायः । श्रीभगवानुवाच । ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 1 ॥ अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ 2 ॥ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ 3 ॥ ततः […]

Srimad Bhagawad Gita Chapter 14 in Hindi

Srimad Bhagawad Gita Chapter 14 in Hindi: अथ चतुर्दशो‌உध्यायः । श्रीभगवानुवाच । परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1 ॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गे‌உपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ 2 ॥ मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत ॥ 3 ॥ सर्वयोनिषु […]

Srimad Bhagawad Gita Chapter 13 in Hindi

Srimad Bhagawad Gita Chapter 13 in Hindi: अथ त्रयोदशो‌உध्यायः । श्रीभगवानुवाच । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 1 ॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 2 ॥ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु […]

Srimad Bhagawad Gita Chapter 12 in Hindi

Srimad Bhagawad Gita Chapter 12 in Hindi: अथ द्वादशो‌உध्यायः । अर्जुन उवाच । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ 1 ॥ श्रीभगवानुवाच । मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ 2 ॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ 3 ॥ […]

Srimad Bhagawad Gita Chapter 11 in Hindi

Srimad Bhagawad Gita Chapter 11 in Hindi: अथ एकादशो‌உध्यायः । अर्जुन उवाच । मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहो‌உयं विगतो मम ॥ 1 ॥ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ 2 ॥ एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 3 ॥ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति […]

Srimad Bhagawad Gita Chapter 10 in Hindi

Srimad Bhagawad Gita Chapter 10 in Hindi: अथ दशमो‌உध्यायः । श्रीभगवानुवाच । भूय एव महाबाहो शृणु मे परमं वचः । यत्ते‌உहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 1 ॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ 2 ॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ […]

Srimad Bhagawad Gita Chapter 9 in Hindi

Srimad Bhagawad Gita Chapter 9 in Hindi: अथ नवमो‌உध्यायः । श्रीभगवानुवाच । इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसे‌உशुभात् ॥ 1 ॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 2 ॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 3 ॥ मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि […]

Scroll to top