Templesinindiainfo

Best Spiritual Website

Trailokya Mangala Krishna Kavacham Lyrics in English

Trailokya Mangala Krishna Kavacham in English:

॥ trailōkyamaṅgalakavacam ॥

śrī nārada uvāca –
bhagavansarvadharmajña kavacaṁ yatprakāśitaṁ |
trailōkyamaṅgalaṁ nāma kr̥payā kathaya prabhō || 1 ||

sanatkumāra uvāca –
śr̥ṇu vakṣyāmi viprēndra kavacaṁ paramādbhutaṁ |
nārāyaṇēna kathitaṁ kr̥payā brahmaṇē purā || 2 ||

brahmaṇā kathitaṁ mahyaṁ paraṁ snēhādvadāmi tē |
ati guhyataraṁ tattvaṁ brahmamantraughavigraham || 3 ||

yaddhr̥tvā paṭhanādbrahmā sr̥ṣṭiṁ vitanutē dhruvaṁ |
yaddhr̥tvā paṭhanātpāti mahālakṣmīrjagattrayam || 4 ||

paṭhanāddhāraṇācchambhuḥ saṁhartā sarvamantravit |
trailōkyajananī durgā mahiṣādimahāsurān || 5 ||

varatr̥ptān jaghānaiva paṭhanāddhāraṇādyataḥ |
ēvamindrādayaḥ sarvē sarvaiśvaryamavāpnuyuḥ || 6 ||

idaṁ kavacamatyantaguptaṁ kutrāpi nō vadēt |
śiṣyāya bhaktiyuktāya sādhakāya prakāśayēt || 7 ||

śaṭhāya paraśiṣyāya datvā mr̥tyumavāpnuyāt |
trailōkyamaṅgalasyā:’sya kavacasya prajāpatiḥ || 8 ||

r̥ṣiśchandaśca gāyatrī dēvō nārāyaṇassvayaṁ |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ || 9 ||

praṇavō mē śiraḥ pātu namō nārāyaṇāya ca |
phālaṁ mē nētrayugalamaṣṭārṇō bhuktimuktidaḥ || 10 ||

klīṁ pāyācchrōtrayugmaṁ caikākṣaraḥ sarvamōhanaḥ |
klīṁ kr̥ṣṇāya sadā ghrāṇaṁ gōvindāyēti jihvikām || 11 ||

gōpījanapadavallabhāya svāhā:’nanaṁ mama |
aṣṭādaśākṣarō mantraḥ kaṇṭhaṁ pātu daśākṣaraḥ || 12 ||

gōpījanapadavallabhāya svāhā bhujadvayaṁ |
klīṁ glauṁ klīṁ śyāmalāṅgāya namaḥ skandhau rakṣākṣaraḥ || 13 ||

klīṁ kr̥ṣṇaḥ klīṁ karau pāyāt klīṁ kr̥ṣṇāyāṁ gatō:’vatu |
hr̥dayaṁ bhuvanēśānaḥ klīṁ kr̥ṣṇaḥ klīṁ stanau mama || 14 ||

gōpālāyāgnijāyātaṁ kukṣiyugmaṁ sadā:’vatu |
klīṁ kr̥ṣṇāya sadā pātu pārśvayugmamanuttamaḥ || 15 ||

kr̥ṣṇa gōvindakau pātu smarādyaujēyutau manuḥ |
aṣṭākṣaraḥ pātu nābhiṁ kr̥ṣṇēti dvyakṣarō:’vatu || 16 ||

pr̥ṣṭhaṁ klīṁ kr̥ṣṇakaṁ galla klīṁ kr̥ṣṇāya dvirāntakaḥ |
sakthinī satataṁ pātu śrīṁ hrīṁ klīṁ kr̥ṣṇaṭhadvayam || 17 ||

ūrū saptākṣaraṁ pāyāt trayōdaśākṣarō:’vatu |
śrīṁ hrīṁ klīṁ padatō gōpījanavallabhapadaṁ tataḥ || 18 ||

śriyā svāhēti pāyū vai klīṁ hrīṁ śrīṁ sadaśārṇakaḥ |
jānunī ca sadā pātu klīṁ hrīṁ śrīṁ ca daśākṣaraḥ || 19 ||

trayōdaśākṣaraḥ pātu jaṅghē cakrādyudāyudhaḥ |
aṣṭādaśākṣarō hrīṁ śrīṁ pūrvakō viṁśadarṇakaḥ || 20 ||

sarvāṅgaṁ mē sadā pātu dvārakānāyakō balī |
namō bhagavatē paścādvāsudēvāya tatparam || 21 ||

tārādyō dvādaśārṇō:’yaṁ prācyāṁ māṁ sarvadā:’vatu |
śrīṁ hrīṁ klīṁ ca daśārṇastu klīṁ hrīṁ śrīṁ ṣōḍaśārṇakaḥ || 22 ||

gadādyudāyudhō viṣṇurmāmagnērdiśi rakṣatu |
hrīṁ śrīṁ daśākṣarō mantrō dakṣiṇē māṁ sadā:’vatu || 23 ||

tārō namō bhagavatē rukmiṇīvallabhāya ca |
svāhēti ṣōḍaśārṇō:’yaṁ nairr̥tyāṁ diśi rakṣatu || 24 ||

klīṁ hr̥ṣīkēśa vaṁśāya namō māṁ vāruṇō:’vatu |
aṣṭādaśārṇaḥ kāmāntō vāyavyē māṁ sadā:’vatu || 25 ||

śrīṁ māyākāmatr̥ṣṇāya gōvindāya dvikō manuḥ |
dvādaśārṇātmakō viṣṇuruttarē māṁ sadā:’vatu || 26 ||

vāgbhavaṁ kāmakr̥ṣṇāya hrīṁ gōvindāya tatparaṁ |
śrīṁ gōpījanavallabhāya svāhā hastau tataḥ param || 27 ||

dvāviṁśatyakṣarō mantrō māmaiśānyē sadā:’vatu |
kālīyasya phaṇāmadhyē divyaṁ nr̥tyaṁ karōti tam || 28 ||

namāmi dēvakīputraṁ nr̥tyarājānamacyutaṁ |
dvātriṁśadakṣarō mantrō:’pyadhō māṁ sarvadā:’vatu || 29 ||

kāmadēvāya vidmahē puṣpabāṇāya dhīmahi |
tannō:’naṅgaḥ pracōdayādēṣā māṁ pātucōrdhvataḥ || 30 ||

iti tē kathitaṁ vipra brahmamantraughavigrahaṁ |
trailōkyamaṅgalaṁ nāma kavacaṁ brahmarūpakam || 31 ||

brahmaṇā kathitaṁ pūrvaṁ nārāyaṇamukhācchrutaṁ |
tava snēhānmayā:’khyātaṁ pravaktavyaṁ na kasyacit || 32 ||

guruṁ praṇamya vidhivatkavacaṁ prapaṭhēttataḥ |
sakr̥ddvistriryathājñānaṁ sa hi sarvatapōmayaḥ || 33 ||

mantrēṣu sakalēṣvēva dēśikō nātra saṁśayaḥ |
śatamaṣṭōttaraṁ cāsya puraścaryā vidhissmr̥taḥ || 34 ||

havanādīndaśāṁśēna kr̥tvā tatsādhayēddhruvaṁ |
yadi syātsiddhakavacō viṣṇurēva bhavētsvayam || 35 ||

mantrasiddhirbhavēttasya puraścaryā vidhānataḥ |
spardhāmuddhūya satataṁ lakṣmīrvāṇī vasēttataḥ || 36 ||

puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva paṭhētsakr̥t |
daśavarṣasahasrāṇi pūjāyāḥ phalamāpnuyāt || 37 ||

bhūrjē vilikhya gulikāṁ svarṇasthāṁ dhārayēdyadi |
kaṇṭhē vā dakṣiṇē bāhau sō:’pi viṣṇurna saṁśayaḥ || 38 ||

aśvamēdhasahasrāṇi vājapēyaśatāni ca |
mahādānāni yānyēva prādakṣiṇyaṁ bhuvastathā || 39 ||

kalāṁ nārhanti tānyēva sakr̥duccāraṇāttataḥ |
kavacasya prasādēna jīvanmuktō bhavēnnaraḥ || 40 ||

trailōkyaṁ kṣōbhayatyēva trailōkyavijayī sa hi |
idaṁ kavacamajñātvā yajēdyaḥ puruṣōttamam |
śatalakṣaprajaptō:’pi na mantrastasya siddhyati || 41 ||

iti śrī nāradapāñcarātrē jñānāmr̥tasārē trailōkyamaṅgalakavacam |

Also Read:

Trailokya Mangala Krishna Kavacham Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Trailokya Mangala Krishna Kavacham Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top