Templesinindiainfo

Best Spiritual Website

Vedasara Siva Stotram lyrics in English

Vedasara Siva Stotram in English:

॥ vēdasāraśiva stōtram ॥
paśūnāṁ patiṁ pāpanāśaṁ parēśaṁ
gajēndrasya kr̥ttiṁ vasānaṁ varēṇyam |
jaṭājūṭamadhyē sphuradgāṅgavāriṁ
mahādēvamēkaṁ smarāmi smarārim || 1 ||

mahēśaṁ surēśaṁ surārātināśaṁ
vibhuṁ viśvanāthaṁ vibhūtyaṅgabhūṣam |
virūpākṣamindvarkavahnitrinētraṁ
sadānandamīḍē prabhuṁ pañcavaktram || 2 ||

girīśaṁ gaṇēśaṁ galē nīlavarṇaṁ
gavēndrādhirūḍhaṁ guṇātītarūpam |
bhavaṁ bhāsvaraṁ bhasmanā bhūṣitāṅgaṁ
bhavānīkalatraṁ bhajē pañcavaktram || 3 ||

śivākānta śambhō śaśāṅkārdhamaulē
mahēśāna śūlin jaṭājūṭadhārin |
tvamēkō jagadvyāpakō viśvarūpaḥ
prasīda prasīda prabhō pūrṇarūpa || 4 ||

parātmānamēkaṁ jagadbījamādyaṁ
nirīhaṁ nirākāramōṅkāravēdyam |
yatō jāyatē pālyatē yēna viśvaṁ
tamīśaṁ bhajē līyatē yatra viśvam || 5 ||

na bhūmirna cāpō na vahnirna vāyu-
-rna cākāśamāstē na tandrā na nidrā |
na grīṣmō na śītaṁ na dēśō na vēṣō
na yasyāsti mūrtistrimūrtiṁ tamīḍē || 6 ||

ajaṁ śāśvataṁ kāraṇaṁ kāraṇānāṁ
śivaṁ kēvalaṁ bhāsakaṁ bhāsakānām |
turīyaṁ tamaḥpāramādyantahīnaṁ
prapadyē paraṁ pāvanaṁ dvaitahīnam || 7 ||

namastē namastē vibhō viśvamūrtē
namastē namastē cidānandamūrtē |
namastē namastē tapōyōgagamya
namastē namastē śrutijñānagamya || 8 ||

prabhō śūlapāṇē vibhō viśvanātha
mahādēva śambhō mahēśa trinētra |
śivākānta śānta smarārē purārē
tvadanyō varēṇyō na mānyō na gaṇyaḥ || 9 ||

śambhō mahēśa karuṇāmaya śūlapāṇē
gaurīpatē paśupatē paśupāśanāśin |
kāśīpatē karuṇayā jagadētadēka-
-stvaṁ haṁsi pāsi vidadhāsi mahēśvarō:’si || 10 ||

tvattō jagadbhavati dēva bhava smarārē
tvayyēva tiṣṭhati jaganmr̥ḍa viśvanātha |
tvayyēva gacchati layaṁ jagadētadīśa
liṅgātmakē hara carācaraviśvarūpin || 11 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīmacchaṅkarācārya viracitaṁ vēdasāra śiva stōtram sampūrṇam |

Also Read:

Vedasara Siva Stotram in Sanskrit | English | Kannada | Telugu | Tamil

Vedasara Siva Stotram lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top