Templesinindiainfo

Best Spiritual Website

Yamunashtakam 8 Lyrics in Hindi | River Yamunashtaka

River Shri Yamuna Ashtakam 8 Lyrics in Hindi :

श्रीयमुनाष्टकम् ८
व्रजाधिराज-नन्दनाम्बुदाभ-गात्र-वन्दना-
नुलेप-गन्ध-वाहिनीं भवाब्धि-बीज-दाहिनीम् ।
जगत्त्रये यशस्विनीं लसत्सुधी-पयस्विनीं
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥१॥

रसैक-सीम-राधिका-पदाब्ज-भक्ति-साधिकां
तदङ्ग-राग-पिञ्जर-प्रभात-पुञ्ज-मञ्जुलाम् ।
स्वरोचिषाति-मञ्जुलां कृताजनाधिगञ्जनां
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥२॥

व्रजेन्द्र-सूनु-राधिका-हृदि प्रपूर्ण-मानयो-
र्महा-रसाब्धि-पूरयोरिवातितीव्र-वेगतः ।
बहिः समुच्छलन्-नव-प्रवाह-रूपिणीमहं
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥३॥

विचित्र-रत्न-बद्ध-सत्तट-द्वय-श्रियोज्ज्वलां
विचित्र-हंस-सारसाद्य्-अनन्त-पक्षि-सङ्कुलाम् ।
विचित्र-हैम-मेखलां कृतातिदीन-पालनां
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥४॥

वहन्तिकां प्रियां हरेर्महा-कृपा-स्वरूपिणीं
विशुद्ध-भक्तिमुज्ज्वलां परे रसात्मिकां विदुः ।
सुधा-स्रुतिं त्वलौकिकीं परेश-वर्ण-रूपिणीं
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥५॥

सुरेन्द्र-वृन्द-वन्द्यया रसादधिष्ठते वने
सदोपलब्धि-माधवाद्भुतौक-सद्रसोन्मदाम् ।
अतीव विह्वलामिवोच्चलत्तरङ्ग-दोर्लतां
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥६॥

प्रफुल्ल-पङ्कजाननां लसन्-नवोत्पलेक्षणां
रथाङ्ग-नाम-युग्मक-स्तनीमुदार-हंसकाम् ।
नितम्ब-चारु-रोधसं हरेः प्रियां रसोज्ज्वलां
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥७॥

समस्त-वेद-मस्तकैरगम्य-वैभवां सदा
महा-मुनीन्द्र-नारदादिभिः सदैव भाविताम् ।
अतुल्य-पामरैरपि श्रितां पुमर्थ-सारदां
भजे कलिन्दनन्दिनीं दुरन्तमोहमञ्जरीम् ॥८॥

य एतदष्टकं बुधस्त्रिकालमाद्रितः पठेत्
कलिन्द-नन्दिनीं हृदा विचिन्त्य विश्व-वन्दिताम् ।
इहैव राधिका-पतेः पदाब्ज-भक्तिमुत्तमाम्
अवाप्य स ध्रुवं भवेत्परत्र तुष्टयानुगः ॥

इति श्रीमद्धित-हरिवंश-चन्द्र-गोस्वामिना विरचितं
यमुनाष्टकं सम्पूर्णम् ।

Yamunashtakam 8 Lyrics in Hindi | River Yamunashtaka

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top