Yathiraja Vimsathi in English:
॥ yatirājavimśati ॥
yaḥ stutiṁ yatipatiprasādanīṁ
vyājahāra yatirājavimśatim |
taṁ prapanna janacātakāmbudaṁ
nōm̐i sōm̐yavarayōgipuṅgavam ||
śrīmādhavāṅghri jalajadvayanityasēvā
prēmāvilāśayaparāṅkuśapādabhaktam |
kāmādidōṣaharamātma padāśritānāṁ
rāmānujaṁ yatipatiṁ praṇamāmi mūrdhnā || 1 ||
śrīraṅgarājacaraṇāmbujarājahaṁsaṁ
śrīmatparāṅkuśapadāmbujabhr̥ṅgarājam |
śrībhaṭṭanāthaparakālamukhābjamitraṁ
śrīvatsacihnaśaraṇaṁ yatirājamīḍē || 2 ||
vācā yatīndra manasā vapuṣā ca yuṣmat
pādāravindayugalaṁ bhajatāṁ gurūṇām |
kūrādhināthakuru kēśamukhādyapuṁsāṁ
pādānucintanaparaḥ satataṁ bhavēyam || 3 ||
nityaṁ yatīndra tava divyavapuḥ smr̥tau mē
saktaṁ manō bhavatu vāgguṇakīrtanē:’sau |
kr̥tyaṁ ca dāsyakaraṇētu karadvayasya
vr̥ttyantarē:’stu vimukhaṁ karaṇatrayaṁ ca || 4 ||
aṣṭākṣarākhyamanurājapadatrayārtha
niṣṭhāṁ mamātra vitarādya yatīndranātha |
śiṣṭāgragaṇẏajanasēvyabhavatpadābjē
hr̥ṣṭā:’stu nityamanubhūya mamāsya buddhiḥ || 5 ||
alpā:’pi mē na bhavadīyapadābjabhaktiḥ
śabdādibhōgaruciranvahamēdhatē hā |
matpāpamēva hi nidānamamuṣya nānyat
tadvārayārya yatirāja dayaikasindhō || 6 ||
vr̥ttyā paśurnaravapustvahamīdr̥śō:’pi
śrutyādisiddhanikhilātma guṇāśrayō:’yam |
ityādarēṇa kr̥tinō:’pi mithaḥ pravaktuṁ
adyāpi vañcanaparō:’tra yatīndra vartē || 7 ||
duḥkhāvahō:’hamaniśaṁ tava duṣṭacēṣṭaḥ
śabdādibhōganirataḥ śaraṇāgatākhyaḥ |
tvatpādabhakta iva śiṣṭajanaughamadhyē
mithyā carāmi yatirāja tatō:’smimūrkhaḥ || 8 ||
nityaṁ tvahaṁ paribhavāmi guruṁ ca mantraṁ
taddēvatāmapi na kiñcidahō bibhēmi |
itthaṁ śaṭhō:’pyaśaṭhavadbhavadīyasaṅghē
hr̥ṣṭaścarāmi yatirāja tatō:’smimūrkhaḥ || 9 ||
hā hanta hanta manasā kriyayā ca vācā
yō:’haṁ carāmi satataṁ trividhāpacārān |
sō:’haṁ tavāpriyakaraḥ priyakr̥dvadēva
kālaṁ nayāmi yatirāja tatō:’smimūrkhaḥ || 10 ||
pāpē kr̥tē yadi bhavantibhayānutāpa
lajjāḥ punaḥ karaṇamasya kathaṁ ghaṭēta |
mōhēna mē na bhavatīha bhayādilēśaḥ
tasmātpunaḥ punaraghaṁ yatirāja kurvē || 11 ||
antarbahiḥ sakalavastuṣu santamīśaṁ
andhaḥ puraḥ sthitamivāhamavīkṣamāṇaḥ |
kandarpavaśyahr̥dayaḥ satataṁ bhavāmi
hanta tvadagragamanasya yatīndra nārhaḥ || 12 ||
tāpatrayījanitaduḥkhanipātinō:’pi
dēhasthitau mama rucistu na tannivr̥ttau |
ētasya kāraṇamahō mama pāpamēva
nātha tvamēva hara tadyatirāja śīghram || 13 ||
vācāmagōcaramahāguṇadēśikāgrya
kūrādhināthakathitākhilanaicyapātram |
ēṣō:’hamēva na punarjagatīdr̥śastat
rāmānujārya karuṇaiva tu madgatistē || 14 ||
śuddhātmayāmunagurūttamakūranātha
bhaṭṭākhyadēśikavarōktasamastanaicyam |
adyāstyasaṅkucitamēva mayīha lōkē
tasmādyatīndra karuṇaiva tu madgatistē || 15 ||
śabdādibhōgaviṣayā rucirasmadīyā
naṣṭā bhavatviha bhavaddayayā yatīndra
tvaddāsadāsagaṇanācaramāvadhau yaḥ
taddāsataikarasatā:’viratā mamāstu || 16 ||
śrutyagravēdyanijadivyaguṇasvarūpaḥ
pratyakṣatāmupagatastviha raṅgarājaḥ |
vaśyaḥ sadā bhavati tē yatirāja tasmāt
śaktaḥ svakīyajanapāpavimōcanē tvam || 17 ||
kālatrayē:’pi karaṇatrayanirmitāti
pāpakriyasya śaraṇaṁ bhagavat-kṣamaiva |
sā ca tvayaiva kamalāramaṇē:’rthitā yat
kṣēmaḥ sa ēvahi yatīndra bhavacchritānām || 18 ||
śrīman yatīndra tava divyapadābjasēvāṁ
śrīśailanāthakaruṇāpariṇāma dattām |
tā manvahaṁ mama vivardhaya nātha tasyāḥ
kāmaṁ viruddhamakhilaṁ ca nivartaya tvam || 19 ||
vijñāpanaṁ yadidamadya tu māmakīnaṁ
aṅgīkuruṣva yatirāja dayāmburāśē
ajñōyamātmaguṇalēśa vivarjitaśca
tasmādananyaśaraṇō bhavatīti matvā || 20 ||
iti yatikuladhurya mēdhamānaiḥ
śrutimadhurairuditaiḥ praharṣayantam |
varavaramunimēva cintayantī
mati riyamēti niratyayaṁ prasādam || 21 ||
Also Read:
Yathiraja Vimsathi Lyrics in English | Hindi | Kannada | Telugu | Tamil