Templesinindiainfo

Best Spiritual Website

दशरथकृता कामाक्षीस्तुतिः

दशरथकृता कामाक्षीस्तुतिः

अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।

एताः पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः ॥

अस्याः सान्निध्यमात्रेण महात्रिपुरसुन्दरीम् ।

अर्चयित्वा तु अयोध्यायाम् अमुष्याधिदेवताम् ॥

नैतस्याः सदृशी काचित् देवता विद्यते परा ।

एनामेवार्चयन्त्यन्याः सर्वाः स्त्रीदेवता नृप ॥

ब्रह्मविष्णुमहेशाद्याः सश्रीकाः सर्वदां सदा ।

नारीकेलफलालीभिः पनसैः कदलीफलैः ॥

मध्वाज्यशर्कराप्राज्यैः तथा पायसराशिभिः ।

सिद्धद्रव्यविशेषैश्च पूजयेत् त्रिपुराम्बिकाम् ॥

अभीष्टमचिरेणैव सम्प्रदास्यति सैव ते ।

इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः ॥

स्वेष्टसम्प्राप्तये भूयः विससर्ज विशाम्पतिः ।

ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम् ॥

अर्चयामास राजेन्द्रः भक्त्या परमया युतः ।

एवं प्रतिदिनं पूजां विधाय प्रीतमानसः ॥

अयोध्यादेवताधाम्नि शिश्ये तत्रैव सङ्गतः ।

अर्धरात्रे व्यतीते तु निभृतोल्लासदीपके ॥

किञ्चिन्निद्रालसस्यास्य पुरतस्त्रिपुराम्बिका ।

पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा ॥

सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ।

स्थित्वा वाक्यमुवाचेदं मन्दमिन्दुमतीसुतम् ॥

अस्ति पङ्क्तिरथ श्रीमन् पुत्रभाग्यं तवानघ ।

प्रविघातककर्माणि सन्ति पूर्वकृतानि ते ॥

तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरम् ।

स्नात्वा कम्पासरस्याञ्च तत्र मां पश्य पावनीम् ॥

मध्ये काञ्चीपुरी मत्कं दहराकाशमध्यगम् ।

कामकोष्ठं विपाप्मापि सप्तद्वारबलान्वितम् ॥

साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदम् ।

प्राङ्मुखी तत्र वर्तेहं महासिंहासनेश्वरी ॥

महालक्ष्मीस्वरूपेण द्विभजा पद्मधारिणी ।

चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम् ॥

ममाक्षजा महागौरी वर्तते मम दक्षिणे ।

सौन्दर्यसारसी या सा सर्वाभरणभूषिता ॥

मया तु कल्पितवासा द्विभुजासपद्मधारिणी ।

महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता ॥

आपीठान्मौलिपर्यन्तं पश्यतस्तां ममांशजाम् ।

पातकान्याशु नश्यन्ति किम्पुनस्तूपपातकम् ॥

कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।

कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥

कुरुष्व मे महापूजां सितामध्वाज्यपायसैः ।

विविधैः भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः ॥

तत्रैव सुप्रसन्नाहं पूरयिष्यामि ते वरम् ।

उपदिश्य च सम्राज्ञी दिव्यमूर्तिस्तिरोदधे ॥

राजापि सहसोत्थाय किमेतदिति विस्मितः ।

देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम् ॥

तस्यैतद्रात्रिवृत्तान्तं कथयामास सादरः ।

तत्समाकर्ण्य सा देवी सन्तोषमभजत्तदा ॥

प्राप्तहर्षो नृपः प्रातः तया दयितया सह ।

आत्मनः सचिवोपेतः काञ्चीपुरमुपागमत् ॥

स्नात्वा कम्पातरङ्गिण्यां दृष्ट्वा देवीञ्च पावनीम् ॥

पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः ।

गोभूवस्त्रहिरण्याद्यैः तत्तीर्थक्षेत्रवासिनः ॥

प्रीणयित्वा सपत्नीकः तान्नत्वा शक्तिपूजकान् ।

अथालयं समाविश्य महाभक्त्या नृपोत्तमः ॥

प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः ।

ततः सन्निधिमागत्य देव्या कौसल्यया सह ॥

श्रीकामकोष्ठनिलयां महात्रिपुरसुन्दरीम् ॥

त्रिमूर्तिजननीमम्बां दृष्ट्वा श्रीचक्ररूपिणीम् ।

प्रणिपत्य च साष्टाङ्गं भार्यया सह भक्तिमान् ।

स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वाकुप्रवर्तिते ॥

दुर्वाससा सशिष्येन पूजार्थं पूर्वकल्पिते ।

दासीदासध्वजारोहमहोत्सवसमन्विते ॥

तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्थपूजनम् ।

रात्रौ स्वप्ने तु यद्रूपं दृष्टवांस्त्रैपुरं महः ॥

तदेवात्रापि सन्दध्यौ सन्निधौ राजसत्तमः ।

चिरं ध्यात्वा महाराजः सुवासांसि बहूनि च ॥

दिव्यान्यायतनान्यस्यै दत्वा स्तोत्रं चकार ह ।

पादाग्रलम्बपरमाभरणाभिरामे

मञ्जीररत्नरुचिमञ्जुलपादपद्मे ।

पीताम्बरस्फुरितपेशलहेमकाञ्ची

-कोयूरकङ्कमपरिष्कृतबाहुवल्लि ॥

पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे

रत्नोर्मिकासुमशरान्धृतदक्षहस्ते ।

वक्षोजमण्डलविलासिवलक्षहारे

पाशाङ्कुशाङ्गदलस्भुजशोभिताङ्गि ॥

वक्रश्रिया विजितशारदचन्द्रबिम्बे

ताटङ्करत्नकरमण्डितगण्डभागे ।

वामे करेपि च कमण्डलुमादधाने

वक्षोजमण्डलविलासिवलक्षहारे ॥

माणिक्यसूत्रमणिभासुरकम्बुकण्ठि

ताटङ्करत्नकरमण्डितगण्डभागे ।

मन्दस्मितस्फुरणशालिनि मञ्जुनासे

नेत्रश्रिया विजितनीलसरोजपत्रे ॥

सुभ्रूलते सुवदने सुललाटचित्रे

योगीन्द्रमानससरोजनिवासहंसि ।

रत्नानुविद्धतपनीयमहाकिरीटे

सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये ॥

काङ्क्षानुरूपवरदे करुणार्द्रचित्ते

साम्राज्यसम्पदभिमानिनि चक्रनाथे ।

इन्द्रादिदेवपरिसेवितपादपद्मे

सिंहासनेश्वरि परे मयि सन्निधेयाः ॥

इति स्तुत्वा स भूपालः बहिर्निर्गत्य भक्तितः ।

तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह ॥

प्रण्य दण्डवद्भूमौ कृत्वा चैनां स्तुतिंपुनः ।

दत्वा चास्यै महार्हाणि वासांसि विविधानि च ॥

अमूल्यानि परार्थ्यानि भूषणानि महान्ति च ।

ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया ॥

स्वगुरूक्तविधानेन महापूजां विधाय च ।

तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः ॥

अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन् ।

अभीष्टं देहि देवीति प्रार्थयामास चेतसा ॥

सुप्रसन्ना च कामाक्षी सान्तरिक्षगिरावदत् ।

भविष्यन्ति मदंशात्ते चत्वारस्तनया नृप ॥

इत्युदीरितमाकर्ण्य प्रमोदविकसन्मुखः ।

श्रियं प्रणम्य साष्टाङ्गमनन्यशरणः पराम् ॥

ललितोपाख्याने षट्त्रिंशोध्यायः श्लोकाः 99-145

दशरथकृता कामाक्षीस्तुतिः

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top