Templesinindiainfo

Best Spiritual Website

1000 Names of Aghoramurti | Sahasranamavali Stotram Lyrics in English

Aghoramurti Sahasranamavali Lyrics in English:

॥ aghoramurtisahasranamastotram ॥
atha aghoramurtisahasranama likhyate –
Om srim hrim klim sauh ksmim ghora ghoraya jvala jvala
prajvala prajvala aghorastraya phat svaha ।
। iti mulam ।
sribhairavi uvaca –
bhagavansarvadharmajna visvabhayavaraprada ।
sarvesa sarvasastrajna sarvatita sanatana ॥ 1 ॥

tvameva paramam tattvam tvameva paramam padam ।
tvatto’pyanyam na pasyami saram sarottamottamam ॥ 2 ॥

pura’smakam varo datto devadanavasangare ।
tadadya krpaya sambho varam natha prayaccha me ॥ 3 ॥

sribhairava uvaca –
bhairavi preyasi tvam me satyam datto varo maya ।
yadadya manasabhistam tadyacasva dadamyaham ॥ 4 ॥

sridevi uvaca –
srisivah paramatma ca bhairavo’ghorasamjnakah ।
trigunatma maharudrastrailokyoddharanaksamah ॥ 5 ॥

tasya namasahasram me vada sighram krpanidhe ।
varametanmahadeva dehi satyam madipsitam ।
asmadvaram na yace’ham dehi cedasti me daya ॥ 6 ॥

sribhairava uvaca –
sa‍rnusvaikantabhudese sanau kailasabhubhrtah ।
devadanavasangrame yatte datto varo maya ।
varam tatte prayacchami canyadvaraya me varam ॥ 7 ॥

sridevi uvaca –
atah param na yace’ham varamanyanmahesvara ।
krpaya karunambhodhe vada sighram surarcita ॥ 8 ॥

sribhairava uvaca –
tava bhaktya bravimyadya aghorasya mahatmanah ।
namnam sahasram paramam trailokyoddharanaksamam ॥ 9 ॥

natah paratara vidya natah paratarah stavah ।
natah parataram stotram sarvasvam mama parvati ॥ 10 ॥

akaradi ksakaranta vidyanidhimanuttamam ।
bijamantramayam gopyam goptavyam pasusankate ॥ 11 ॥

Om asya sriaghoramurtinamasahasrasya srimahakalabhairava rsih,
pankti chandah, aghoramurtih paramatma devata ।
Om bijam, hrim saktih, kuru kuru kilakam ।
aghora vidyasiddhyarthe jape pathe viniyogah ।

atha nyasah –
hram angusthabhyam namah ।
hrim tarjanibhyam namah ।
hru~ madhyamabhyam namah ।
hraim anamikabhyam namah ।
hraum kanisthikabhyam namah ।
hrah karatalakaraprsthabhyam namah ।
evam hrdayadi sadanganyasah ।
api ca-
Om namo bhagavate aghoraya sulapanaye svaha hrdayaya namah ।
rudrayamrtamurtaye mam jivaya jivaya sirase svaha ।
nilakanthaya candrajatine sikhayai vasat ।
tripurantakaya kavacaya hum ।
trilocanaya rgyajuhsamamurtaye netrabhyam vausat ।
rudrayagnitrayaya jvala jvala mam raksa raksa
aghorastraya hum phat svaha । astraya phat ।
iti hrdayadi sadanganyasah evam karanyasah ।
bhu rbhuvah svariti digbandhah ।

atha dhyanam ।
sricandramandalagatambujapitamadhye
devam sudhasravinamindukaladharam ca ।
suddhaksasutrakalasamrtapadmahastam
devam bhajami hrdaye bhuvanaikanatham ॥

api ca –
mahakayam mahoraskam mahadamsam mahabhujam ।
sudhasyam sasimaulim ca jvalakesordhvabandhanam ॥

kinkinimalaya yuktam sarpayajnopavitinam ।
raktambaradharam devam raktamalavibhusitam ।
padakinkinisancchannam nupurairatisobhitam ॥

dhyanamargasthitam ghoram pankajasanasamsthitam ।
bhajami hrdaye devam devam caghorabhairavam ॥

। iti dhyanam ।
atha mulamantrah ।
aghorebhyo’tha ghorebhyo ghoraghoratarebhyah ।
sarvatah sarvasarvebhyo namaste rudrarupebhyah ॥

। iti mulam ।
atha aghoraya namah ।
Om hrim srim klim maharudro glaum glam aghorabhairavah ।
ksmim kalagnih kalanathah kalah kalantakah kalih ॥ 1 ॥

smasanabhairavo bhimo bhitiha bhagavanprabhuh ।
bhagyado mundahastasca mundamaladharo mahan ॥ 2 ॥

ugrograravo’tyugra ugratejasca rogaha ।
rogado bhogado bhokta satyah suddhah sanatanah ॥ 3 ॥

citsvarupo mahakayo mahadiptirmanonmanah ।
manyo dhanyo yasaskarta harta bhartta mahanidhih ॥ 4 ॥

cidanandascidakarascidullasascidisvarah ।
cintyo’cintyo’cintyarupah svarupo rupavigrahi ॥ 5 ॥

bhutebhyo bhutido bhutyam bhutatma bhutabhavanah ।
cidanandah prakasatma sanatmabodhavigrahah ॥ 6 ॥

hrdbodho bodhavan buddho buddhido buddhamandanah ।
satyapurnah satyasandhah satinathah samasrayah ॥ 7 ॥

traigunyo nirguno gunyo’granirgunavivarjitah ।
subhavah subhavah stutyah stota srota vibhakarah ॥ 8 ॥

kalakalandhakatrasakarta harta vibhisanah ।
virupaksah sahasrakso visvakso visvatomukhah ॥ 9 ॥

caracaratma visvatma visvabodho vinigrahah ।
sugraho vigraho viro dhiro dhirabhrtam varah ॥ 10 ॥

surah suli sulaharta sankaro visvasankarah ।
kankali kaliha kami hasaha kamavallabhah ॥ 11 ॥

kantaravasi kantasthah kantahrdayadharanah ।
kamyah kamyanidhih kantakamaniyah kaladharah ॥ 12 ॥

kalesah sakalesasca vikalah sakalantakah ।
santo bhranto maharupi sulabho durlabhasayah ॥ 13 ॥

labhyo’nanto dhanadhinah sarvagah samagayanah ।
sarojanayanah sadhuh sadhunamabhayapradah ॥ 14 ॥

sarvastutyah sarvagatih sarvatito’pyagocarah ।
gopta goptataro ganatatparah satyaparayanah ॥ 15 ॥

asahayo mahasanto mahamurto mahoragah ।
mahatiravasantusto jagatidharadharanah ॥ 16 ॥

bhiksuh sarvestaphalado bhayanakamukhah sivah ।
bhargo bhagirathinatho bhagamalavibhusanah ॥ 17 ॥

jatajuti sphurattejascandamsuscandavikramah ।
dandi ganapatirgunyo gananiyo ganadhipah ॥ 18 ॥

komalango’pi krurasyo hasyo mayapatih sudhih ।
sukhado duhkhaha dambho durjayo vijayi jayah ॥ 19 ॥

jayo’jayo jvalattejo mandagnirmadavigrahah ।
manaprado vijayado mahakalah suresvarah ॥ 20 ॥

abhayanko varankasca sasankakrtasekharah ।
lekhyo lipyo vilapi ca pratapi pramathadhipah ॥ 21 ॥

prakhyo dakso vimuktasca rukso daksamakhantakah ।
trilocanastrivargesah triguni tritayipatih ॥ 22 ॥

tripuresastrilokesastrinetrastripurantakah ।
tryambakastrigatih svakso visalakso vatesvarah ॥ 23 ॥

vatuh patuh param punyam punyado dambhavarjitah ।
dambhi vilambhi visebhissamrambhi sangrahi sakha ॥ 24 ॥

vihari cararupasca hari manikyamanditah ।
vidyesvaro vivadi ca vadabhedyo vibhedavan ॥ 25 ॥

bhayantako balanidhirbalikah svarnavigrahah ।
mahasino visakhi ca prsatki prtanapatih ॥ 26 ॥

anantarupo’nantasrih sastibhago visampatih ।
pramsuh sitamsurmukuto niramsah svamsavigrahah ॥ 27 ॥

niscetano jagattrata haro harinasambhrtah ।
nagendro nagatvagvasah smasanalayacarakah ॥ 28 ॥

vicari sumatih sambhuh sarvah kharvoruvikramah ।
isah sesah sasi suryah suddhasagara isvarah ॥ 29 ॥

isanah paramesanah paraparagatih param ।
pramodi vinayi vedyo vidyaragi vilasavan ॥ 30 ॥

svatma dayalurdhanado dhanadarcanatositah ।
pustidastustidastarksyo jyesthah srestho visaradah ॥ 31 ॥

camikaroccayagatah sarvagah sarvamandanah ।
dinesah sarvarisasca sanmadonmadadayakah ॥ 32 ॥

hayano vatsaro neta gayanah puspasayakah ।
punyesvaro vimanastho vimanyo vimana vidhuh ॥ 33 ॥

vidhih siddhiprado danto gata girvanavanditah ।
sranto vanto vivekakso dusto bhrasto nirastakah ॥ 34 ॥

cinmayo vanmayo vayuh sunyah santiprado’naghah ।
bharabhrdbhutabhrdgito bhimarupo bhayanakah ॥ 35 ॥

taccandadiptiscandakso dalatkesah skhaladratih ।
akaro’tha nirakara ilesa isvarah parah ॥ 36 ॥

ugramurtirutsavesa usmamsurrnaha rni ।
kallihasto mahasuro lingamurtirlasaddrsah ॥ 37 ॥

lilajyotirmaharaudro rudrarupo janasanah ।
enatvagasano dhurtto dhuliraganulepanah ॥ 38 ॥

aim vijamrtapurnangah svarnangah punyavardhanah ।
Omkarokararupasca tatsarvo anganapatih ॥ 39 ॥

ahsvarupo mahasantah svaravarna vibhusanah ।
kamantakah kamadasca kaliyatma vikalpanah ॥ 40 ॥

kalatma karkasangasca karabandhavimoksadah ।
kalarupah kamanidhih kevalo jagatampatih ॥ 41 ॥

kutsitah kanakadristhah kasivasah kalottamah ।
kami ramapriyah kuntah kavarnakrtiratmabhuh ॥ 42 ॥

khalinah khalatahanta kheteso mukutadharah ।
kham khangesah khagadharah khetah khecaravallabhah ॥ 43 ॥

khagantakah khagaksasca khavarnamrtamajjanah ।
ganeso gunamargeyo gajarajesvaro ganah ॥ 44 ॥

agunah saguno gramyo grivalankaramanditah ।
gudho gudhasayo gupto ganagandharvasevitah ॥ 45 ॥

ghoranado ghanasyamo ghurnatma ghurgharakrtih ।
ghanavaho ghanesano ghanavahanapujitah ॥ 46 ॥

ghanah sarvesvaro jeso ghavarnatrayamandanah ।
camatkrtiscalatma ca calacalasvarupakah ॥ 47 ॥

caruvesascarumurtiscandikesascamupatih ।
cintyo’cintyagunatitascitarupah citapriyah ॥ 48 ॥

citesascetanarupascitasantapaharakah ।
chalabhrcchalakrcchatri chatrikaschalakarakah ॥ 49 ॥

chinnagrivah chinnasirsah chinnakesah chidarakah ।
jeta jisnurajisnusca jayatma jayamandalah ॥ 50 ॥

janmaha janmado janyo vrjani jrmbhano jati ।
jadaha jadasevyasca jadatma jadavallabhah ॥ 51 ॥

jayasvarupo janako jaladhirjvarasudanah ।
jalandharastho janadhyakso niradhiradhirasmayah ॥ 52 ॥

anadirjagatinatho jayasrirjayasagarah ।
jhankari jhalininathah saptatih saptasagarah ॥ 53 ॥

tankarasambhavo tanuh tavarnamrtavallabhah ।
tankahasto vitankaro tikaro topaparvatah ॥ 54 ॥

thakari ca trayah thah thah svarupo thakurobali ।
dakari dakrtidambadimbanatho vidambanah ॥ 55 ॥

dillisvaro hi dillabho dankaraksara mandanah ।
dhavarni dulliyajneso dhambasuci nirantakah ॥ 56 ॥

navarni soninovaso naragi ragabhusanah ।
tamrapastapanastapi tapasvi tapasam nidhih ॥ 57 ॥

tapomayastaporupastapasam phaladayakah ।
tamisvaro mahatali tamicaraksayankarah ॥ 58 ॥

tapodyotistapohino vitani tryamyabakesvarah ।
sthalasthah sthavarah sthanuh sthirabuddhih sthirendriyah ॥ 59 ॥

sthirankrti sthirapritih sthitidah sthitivamstatha ।
dambhi damapriyo data danavo danavantakah ॥ 60 ॥ danavanyani?

dharmadharmo dharmagatirdhanavandhanavallabhah ।
dhanurdharo dhanurdhanyo dhireso dhimayo dhrtih ॥ 61 ॥

dhakaranto dharapalo dharaniso dharapriyah ।
dharadharo dharesano narado narasorasah ॥ 62 ॥

saraso viraso nago nagayajnopavitavan ।
nutilabhyo nutisano nutitusto nutisvarah ॥ 63 ॥

pivaranga parakarah paramesah paratparah ।
paravarah param punyam paramurtih param padam ॥ 64 ॥

parogamyah parantejah paramrupah paropakrt ।
prthvipatih patih putih putatma putanayakah ॥ 65 ॥

paragah paradrsva ca pavanah pavanatmajah ।
pranado’panadah panthah samanavyanado varam ॥ 66 ॥

udanadah pranagatih praninam pranaharakah ।
pumsam patiyanparamah paramam sthanakah pavih ॥ 67 ॥

ravih pitananah pitham pathinakrtiratmavan ।
patri pitah pavitram ca pathanam pathanapriyah ॥ 68 ॥

parvatisah parvatesah parvesah parvaghatanah ।
phani phanida isanah phullahastah phanakrtih ॥ 69 ॥

phaniharah phanimurtih phenatma phanivallabhah ।
bali balipriyo balo balalapi balandharah ॥ 70 ॥

balako balahastasca balibhugbalanasanah ।
balirajo balankari banahasto’rdhavarnabhrt ॥ 71 ॥

bhadri bhadraprado bhasvanbhamayo bhramayonayah ।
bhavyo bhavapriyo bhanurbhanumanbhimanandakah ॥ 72 ॥

bhurido bhutanathasca bhutalam sutalam talam ।
bhayaha bhavanakarta bhavaha bhavaghatakah ॥ 73 ॥

bhavo vibhavado bhito bhutabhavyo bhavapriyah ।
bhavaniso bhagestasca bhagapujanaposanah ॥ 74 ॥

makuro manado mukto malino malanasanah ।
maraharta mahodhisca mahasvi mahatipriyah ॥ 75 ॥

minaketurmahamaro mahesva madanantakah ।
mithuneso mahamoho mallo mallantako munih ॥ 76 ॥

maricih rucimanyogi manjuleso’maradhipah ।
mardano mohamardi ca medhavi medinipatih ॥ 77 ॥

mahipatih sahasraro mudito manavesvarah ।
mauni maunapriyo masah paksi madhava istavan ॥ 78 ॥

matsari mapatirmeso mesopaharatositah ।
manikyamandito mantri manipuranivasakah ॥ 79 ॥

mandamunmadarupasca menaki priyadarsanah ।
maheso megharupasca makaramrtadarsanah ॥ 80 ॥

yajjva yajnapriyo yajno yasasvi yajnabhugyuva ।
yodhapriyo yamapriyo yaminatho yamaksayah ॥ 81 ॥

yajniko yajnamanasca yajnamurtiryasodharah ।
ravih sunayano ratnarasiko ramasekharah ॥ 82 ॥

lavanyam lalaso luto lajjalurlalanapriyah ।
lambamurtivilambi ca lolajihvo lulundharah ॥ 83 ॥

vasudo vasumanvastuvagbhavo vatuko vatuh ।
vitipriyo vitanki ca vitapi vihagadhipah ॥ 84 ॥

visvamodi vinayado visvaprito vinayakah ।
vinantako vinamsako vaimaniko varapradah ॥ 85 ॥

sambhuh sacipatih sarasamado vakulapriyah ।
sitalah sitarupasca savari pranato vasi ॥ 86 ॥

sitaluh sisirah saityah sitarasmih sitamsuman ।
siladah silavan sali salinah sasimandanah ॥ 87 ॥

sandah santah sipivistah savarnojjvalarupavan ।
siddhasevyah sitanathah siddhikah siddhidayakah ॥ 88 ॥

sadhyo suralayah saumyah siddhibhuh siddhibhavanah ।
siddhantavallabhah smerah sitavaktrah sabhapatih ॥ 89 ॥

sarodhisah sarinnathah sitabhascetanasamah ।
satyapah satyamurtisca sindhurajah sadasivah ॥ 90 ॥

sadesah sadanasurih sevyamanah satangatih ।
satambhavyah sadanathah sarasvansamadarsanah ॥ 91 ॥

susantustah saticetah satyavadi satiratah ।
sarvaradhyah sarvapatih samayi samayah svayam ॥ 92 ॥

svayambhuh svayamatmiyah svayambhavah samatmakah ।
suradhyaksah surapatih sarojasanasevakah ॥ 93 ॥

sarojaksanisevyasca sarojadalalocanah ।
sumatih kumatih stutyah suranayakanayakah ॥ 94 ॥

sudhapriyah sudhesasca sudhamurtih sudhakarah ।
hirako hiravamscaiva hetuh hatakamandanah ॥ 95 ॥

hatakeso hathadharo haridratnavibhusanah ।
hitakrddhetubhutasca hasyado hasyavaktrakah ॥ 96 ॥

haro harapriyo hari havismallocano harih ।
havismanhavibhugvadyo havyam havirbhujam varah ॥ 97 ॥

hamsah paramahamsasca hamsinatho halayudhah ।
haridasvo haristutyo herambo lambitodarah ॥ 98 ॥

ksamapatih ksamah ksantah ksuradharo’ksibhimakah ।
ksitinathah ksanestasca ksanavayuh ksavah ksatah ॥ 99 ॥

ksinasca ksanikah ksamah ksavarnamrtapithakah ।
akaradi ksakaranta vidyamalavibhusanah ॥ 100 ॥

svara vyanjana bhusadhyo hrasva dirgha vibhusanah ।
Om ksmrm mahabhairavesi Om srim bhairavapurvakah ॥ 101 ॥

Om hrim vatukabhaveso Om hrim vatukabhairavah ।
Om klim smasanavasi ca Om hrim smasanabhairavah ॥ 102 ॥

maim bhadrakalikanathah klim Om hrim kalikapatih ।
aim sauh klim tripuresano Om hrim jvalamukhipatih ॥ 103 ॥

aim klim sah saradanatho Om hrim martandabhairavah ।
Om hrim sumantusevyasca Om srim hrim mattabhairavah ॥ 104 ॥

Om srim unmattacittasca Om srim um ugrabhairavah ।
Om srim kathoradesasca Om srim hrim kathorabhairavah ॥ 105 ॥

Om srim kamandhakadhvamsi Om srim kamandhabhairavah ।
Om srim astasvarascaiva Om srim astakabhairavah ॥ 106 ॥

Om srim hrim astamurtisca Om srim cinmurtibhairavah ।
Om hrim hatakavarnasca Om hrim hatakabhairavah ॥ 107 ॥

Om srim sasanka vadanah Om srim sitalabhairavah ।
Om srim sivarutascaiva Om srim sarukabhairavah ॥ 108 ॥

Om srim ahamsvarupasca Om hrim srimundabhairavah ।
Om srim manonmanascaiva Om srim mangalabhairavah ॥ 109 ॥

Om srim buddhimayascaiva Om srim bhaimbuddhabhairavah ।
Om srim aim klim nagamurtih Om srim hrim nagabhairavah ॥ 110 ॥

Om srim klim kurmamurtisca Om srim krkarabhairavah ।
Om hrim srim devadattasca Om srim klim dattabhairavah ॥ 111 ॥

Om hrim dhananjayascaiva Om srim dhanikabhairavah ।
Om srim hrim rasarupasca Om srim rasikabhairavah ॥ 112 ॥

Om srim sparsarupasca Om srim hrim sparsabhairavah ।
Om srim hrim klim svarupasca Om srim hrim rupabhairavah ॥ 113 ॥

Om srim sattvamayascaiva Om srim hrim sattvabhairavah ।
Om srim rajogunatma ca Om srim rajasabhairavah ॥ 114 ॥

Om srim tamomayascaiva Om srim tamasabhairavah ।
Om srim dharmamayascaiva Om him vai dharmabhairavah ॥ 115 ॥

Om srim hrim madhyacaitanyo Om srim caitanyabhairavah ।
Om srim hrim ksitimurtisca Om hrim ksatrikabhairavah ॥ 116 ॥

Om srim hrim jalamurtisca Om hrim jalendrabhairavah ।
Om srim pavanamurtisca Om hrim pithakabhairavah ॥ 117 ॥

Om srim hutasamurtisca Om hrim halakhabhairavah ।
Om srim hrim somamurtisca Om srim hrim saumyabhairavah ॥ 118 ॥

Om srim hrim suryamurtisca Om srim saurendrabhairavah ।
Om jum sah hamsarupasca ham sah jum Om mrtyanjayah ।
Om catvarimsadadhiko Om srim aghorabhairavah ॥ 119 ॥

aghorebhyo’tha ghorebhyo ghoraghoratarebhyah ।
sarvatah sarvasarvebhyo namaste rudrarupebhyah ॥ 120 ॥

bhairaveso’bhayavaradata devajanapriyah ।
Om srim hrim klim ksmyum devi vai aghoradarsanah ॥ 121 ॥

Om srim saundaryavandevo Om aghorakrpanidhih ।
sahasranama iti namnam sahasram tu aghorasya jagatprabhuh ॥ 122 ॥

tava bhaktya mayakhyatam trisu lokesu durlabham ।
aprakasyamadatavyam goptavyam sarajanmanah ॥ 123 ॥

balyam balapradam stutyam stavaniyam stavottamam ।
pathedva pathayennityam dhyayeccetasi nityasah ॥ 124 ॥

adrastavyamadiksaya goptavyam pasusankate ।
natah parataram kincitsarvasvam nasti me hrdi ॥ 125 ॥

punyadam punyamatmiyam sakalam niskalam param ।
pathenmantri nisithe tu nagnah srimuktakuntalah ॥ 126 ॥

anantam citsudhakaram devanamapi durlabham ।
saktya yukto japennamnam sahasram bhaktipurvakam ॥ 127 ॥

tatksanatsadhakah satyam jivanmukto bhavisyati ।
bhaume’rka sanivare tu smasane sadhakah pathet ॥ 128 ॥

sadyastasya svayam devo varadastu bhavisyati ।
dasavarttam pathedratrau naditiresu dhairyavan ॥ 129 ॥

tasya haste sada santi tryambakasyastasiddhayah ।
madhyahe sivaratrau ca nisithe vividhe pathet ॥ 130 ॥

indradayah suragana vasamesyanti nanyatha ।
gurau brahmamuhurte tu pathedbhaktya ca sadhakah ॥ 131 ॥

yavadindrah sabhamadhye tadagre mukavat bhavet ।
sukre nadya jale mantri pathennamnam sahasrakam ॥ 132 ॥

tadaprabhrti trailokyam mohamesyati nanyatha ।
bhaume vanantare mantri pathetsandhyanidhau tada ॥ 133 ॥

satruh kalasamano’pi mrtyumesyati nanyatha ।
trisandhyodayakale tu pathetsadhakasattamah ॥ 134 ॥

rambhadyapsarasah sarva vasamayanti tatksanat ।
bhaume madhyahnasamaye pathecca kupasannidhau ॥ 135 ॥

sadyo devi mahantam karipumuccatayeddhruvam ।
sadyastrivaram pathennamnam sahasramuttamam ॥ 136 ॥

ihaloke bhavedbhogi pare muktirbhavisyati ।
arkavare samalikhya bhurjatvaci ca sadhakah ॥ 137 ॥

kunkumalaktakasturi gorocana manahsilah ।
sarvadyairvasubhirmantri vestayettamrarajjuna ॥ 138 ॥

dharayenmurdhni sadyastu labhetkamanyathepsitan ।
putrandaramsca laksmim ca yaso dharmam dhanani ca ॥ 139 ॥

labhate natra samsayah satyametadvaco mama ।
vinanena mahadevi pathedyah kavacam subham ॥ 140 ॥

tasya jivam dhanam putran daranbhaksanti raksasah ।
vinanena japet vidyamaghorasya ca sadhakah ॥ 141 ॥

tasya koti japam vyartham satyametadvaco mama ।
bahunatra kimuktena sahasrakhyam stavottamam ॥ 142 ॥

yadgrhe va japedyastu sravayedva sa‍rnoti yah ।
sa svayam nilakantho’ham tatkalatram mahesvari ॥ 143 ॥

idam rahasyam paramam bhaktya tava mayoditam ।
atyantadurlabham nake tathatyantam mahitale ॥ 144 ॥

bhumau ca durlabham devi gopaniyam duratmanah ।
aghorasya mahadevi tattvam paramatattvakam ॥ 145 ॥

ativa madhuram hrdyam parapararahasyakam ।
vina balim vina pujam na raksyah sadhakottamah ॥ 146 ॥

pathaniyam divaratrau siddhayo’stau bhavanti hi ।
idam rahasyam paramam rahasyatirahasyakam ॥ 147 ॥

aprakasyamadatavyamavaktavyam duratmane ।
yathestaphaladam sadyah kalau sighraphalapradam ॥ 148 ॥

gopyam guptataram gudham guptam putraya parvati ।
gopaniyam sadagopyam goptavyam ca svayonivat ॥ 149 ॥

iti srirudrayamale tantre bhairava-bhairavi samvade
aghoramurtisahasranamastavah sampurnah ॥

Also Read 1000 Names of Aghoramurti:

1000 Names of Aghoramurti | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Aghoramurti | Sahasranamavali Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top